Occurrences

Gautamadharmasūtra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasaratnasamuccaya
Rājanighaṇṭu
Bhāvaprakāśa
Kaiyadevanighaṇṭu
Sātvatatantra

Gautamadharmasūtra
GautDhS, 1, 4, 17.1 tebhya eva kṣatriyā mūrdhāvasikthakṣatriyadhīvarapulkasāṃs tebhya eva vaiśyā bhṛjjakaṇṭhamāhiṣyavaiśyavaidehān pāraśavayavanakaraṇaśūdrān śūdretyeke //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 49.0 indravaruṇabhavaśarvarudramṛḍahimāraṇyayavayavanamātulācāryāṇām ānuk //
Mahābhārata
MBh, 1, 80, 26.1 yadostu yādavā jātāsturvasor yavanāḥ sutāḥ /
MBh, 1, 165, 35.2 yonideśācca yavanāñśakṛddeśācchakāṃstathā /
MBh, 1, 165, 35.3 mūtrataścāsṛjaccāpi yavanān krodhamūrchitā /
MBh, 1, 178, 15.3 kaliṅgavaṅgādhipapāṇḍyapauṇḍrā videharājo yavanādhipaśca /
MBh, 2, 4, 21.1 satataṃ kampayāmāsa yavanān eka eva yaḥ /
MBh, 2, 4, 23.1 kirātarājaḥ sumanā yavanādhipatistathā /
MBh, 2, 13, 13.1 muraṃ ca narakaṃ caiva śāsti yo yavanādhipau /
MBh, 2, 28, 49.1 antākhīṃ caiva romāṃ ca yavanānāṃ puraṃ tathā /
MBh, 3, 13, 29.1 indradyumno hataḥ kopād yavanaś ca kaśerumān /
MBh, 3, 48, 20.2 pahlavān daradān sarvān kirātān yavanāñśakān //
MBh, 3, 186, 30.1 āndhrāḥ śakāḥ pulindāśca yavanāśca narādhipāḥ /
MBh, 5, 19, 21.1 sudakṣiṇaśca kāmbojo yavanaiśca śakaistathā /
MBh, 5, 196, 7.2 śakāḥ kirātā yavanāḥ śibayo 'tha vasātayaḥ //
MBh, 6, 10, 64.1 yavanāśca sakāmbojā dāruṇā mlecchajātayaḥ /
MBh, 6, 20, 13.2 śakaiḥ kirātair yavanaiḥ pahlavaiśca sārdhaṃ camūm uttarato 'bhipāti //
MBh, 6, 47, 7.2 ārevakās trigartāśca madrakā yavanāstathā //
MBh, 6, 71, 20.1 tuṣārā yavanāścaiva śakāśca saha cūcupaiḥ /
MBh, 6, 83, 10.2 kāmbojair bahubhiḥ sārdhaṃ yavanaiśca sahasraśaḥ //
MBh, 7, 6, 5.2 yayur aśvair mahāvegaiḥ śakāśca yavanaiḥ saha //
MBh, 7, 10, 18.2 jitavān puṇḍarīkākṣo yavanāṃśca sahānugān //
MBh, 7, 19, 7.2 śakā yavanakāmbojāstathā haṃsapadāśca ye //
MBh, 7, 68, 41.2 yavanāḥ pāradāścaiva śakāśca sunikaiḥ saha //
MBh, 7, 95, 12.2 śarabāṇāsanadharā yavanāśca prahāriṇaḥ //
MBh, 7, 95, 31.2 prāpayan yavanāñ śīghraṃ manaḥpavanaraṃhasaḥ //
MBh, 7, 95, 34.2 uccakarta śirāṃsyugro yavanānāṃ bhujān api //
MBh, 7, 95, 37.2 pañca ṣaṭ sapta cāṣṭau ca bibheda yavanāñ śaraiḥ //
MBh, 7, 95, 45.2 yavanānāṃ ca tat sainyaṃ śakānāṃ ca mahad balam //
MBh, 7, 96, 1.2 jitvā yavanakāmbojān yuyudhānastato 'rjunam /
MBh, 7, 97, 13.2 śakāḥ kāmbojabāhlīkā yavanāḥ pāradāstathā //
MBh, 8, 30, 80.1 sarvajñā yavanā rājañ śūrāś caiva viśeṣataḥ /
MBh, 8, 31, 15.2 teṣāṃ prapakṣaḥ kāmbojāḥ śakāś ca yavanaiḥ saha //
MBh, 8, 35, 36.1 tān pratyudgamya yavanān aśvārohān varārihā /
MBh, 8, 40, 108.1 eteṣv āvarjitair aśvaiḥ kāmbojair yavanaiḥ śakaiḥ /
MBh, 8, 51, 18.1 ugrāś ca krūrakarmāṇas tukhārā yavanāḥ khaśāḥ /
MBh, 8, 59, 12.1 tām astravṛṣṭiṃ prahitāṃ dvipasthair yavanaiḥ smayan /
MBh, 8, 64, 16.2 śakās tukhārā yavanāś ca sādinaḥ sahaiva kāmbojavarair jighāṃsavaḥ //
MBh, 9, 1, 26.2 mlecchāśca pārvatīyāśca yavanāśca nipātitāḥ //
MBh, 9, 2, 18.1 mlecchāśca bahusāhasrāḥ śakāśca yavanaiḥ saha /
MBh, 9, 7, 24.2 gautamo dakṣiṇe pārśve śakaiśca yavanaiḥ saha //
MBh, 11, 22, 11.2 sindhusauvīragāndhārakāmbojayavanastriyaḥ //
MBh, 12, 65, 13.2 yavanāḥ kirātā gāndhārāścīnāḥ śabarabarbarāḥ /
MBh, 12, 102, 5.1 tathā yavanakāmbojā mathurām abhitaśca ye /
MBh, 13, 33, 19.1 śakā yavanakāmbojāstāstāḥ kṣatriyajātayaḥ /
MBh, 13, 35, 18.1 kirātā yavanāścaiva tāstāḥ kṣatriyajātayaḥ /
MBh, 13, 151, 43.1 yavano janakaścaiva tathā dṛḍharatho nṛpaḥ /
Manusmṛti
ManuS, 10, 44.1 pauṇḍrakāś cauḍradraviḍāḥ kāmbojā yavanāḥ śakāḥ /
Rāmāyaṇa
Rām, Bā, 53, 20.2 bhūya evāsṛjad ghorāñ śakān yavanamiśritān //
Rām, Bā, 53, 21.1 tair āsīt saṃvṛtā bhūmiḥ śakair yavanamiśritaiḥ /
Rām, Bā, 54, 3.1 yonideśāc ca yavanaḥ śakṛddeśāc chakās tathā /
Rām, Ki, 42, 11.1 kāmbojān yavanāṃś caiva śakān āraṭṭakān api /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 199.1 ākāśayantrāṇi punar yavanāḥ kila jānate /
BKŚS, 18, 277.1 yāvanīnāmikā yasya jāyā yavanadeśajā /
BKŚS, 18, 663.2 niṣpratyāśaṃ kuṭumbaṃ naḥ prasthitaṃ yavanān prati //
BKŚS, 18, 668.2 yavanastham agacchāma mātāmahagṛhaṃ tataḥ //
Daśakumāracarita
DKCar, 2, 3, 192.1 pauravṛddhaśca pāñcālikaḥ paritrātaśca sārthavāhaḥ svanatināmno yavanādvajramekaṃ vasuṃdharāmūlyaṃ ladhīyasārdheṇa labhyamiti mamaikānte 'mantrayetām //
DKCar, 2, 6, 81.1 amutrāsanyavanāḥ te māmuddhṛtya rāmeṣunāmne nāvikanāyakāya kathitavantaḥ ko 'pyayam āyasanigalabaddha eva jale labdhaḥ puruṣaḥ //
DKCar, 2, 6, 84.1 abibhayur yavanāḥ //
DKCar, 2, 6, 87.1 parājayiṣata yavanāḥ //
DKCar, 2, 6, 101.1 śatruhastād arṇavam arṇavādyavananāvam yavananāvaścitragrāvāṇamenaṃ parvatapravaraṃ gataḥ yadṛcchayāsminsarasi viśrāntaḥ bhadraṃ tava iti //
DKCar, 2, 6, 101.1 śatruhastād arṇavam arṇavādyavananāvam yavananāvaścitragrāvāṇamenaṃ parvatapravaraṃ gataḥ yadṛcchayāsminsarasi viśrāntaḥ bhadraṃ tava iti //
Harivaṃśa
HV, 10, 31.1 yavanāḥ pāradāś caiva kāmbojāḥ pahlavāḥ khaśāḥ /
HV, 10, 38.1 tataḥ śakān sa yavanān kāmbojān pāradāṃs tathā /
HV, 10, 42.2 yavanānāṃ śiraḥ sarvaṃ kāmbojānāṃ tathaiva ca //
HV, 10, 44.1 śakā yavanakāmbojāḥ pāradāś ca viśāṃ pate /
HV, 25, 12.2 yavanasya mahārāja sa kālayavano 'bhavat //
Kūrmapurāṇa
KūPur, 1, 42, 22.1 nitalaṃ yavanādyaiśca tārakāgnimukhaistathā /
KūPur, 1, 45, 25.1 pūrve kirātāstasyānte paścime yavanāstathā /
Liṅgapurāṇa
LiPur, 1, 52, 29.1 pūrve kirātāstasyānte paścime yavanāḥ smṛtāḥ /
Matsyapurāṇa
MPur, 34, 30.1 yadostu yādavā jātās turvasoryavanāḥ sutāḥ /
MPur, 50, 76.1 andhāḥ śakāḥ pulindāśca cūlikā yavanāstathā /
MPur, 114, 11.2 yavanāśca kirātāśca tasyānte pūrvapaścime //
MPur, 114, 41.1 gāndhārā yavanāścaiva sindhusauvīramadrakāḥ /
MPur, 144, 57.1 gāndhārānpāradāṃścaiva pahlavānyavanāñchakān /
Suśrutasaṃhitā
Su, Sū., 13, 13.0 tāsāṃ yavanapāṇḍyasahyapautanādīni kṣetrāṇi teṣu mahāśarīrā balavatyaḥ śīghrapāyinyo mahāśanā nirviṣāś ca viśeṣeṇa bhavanti //
Viṣṇupurāṇa
ViPur, 2, 3, 8.2 pūrve kirātā yasyānte paścime yavanāḥ sthitāḥ //
ViPur, 4, 3, 42.1 śakayavanakāmbhojapāradapaplavāḥ hanyamānās tatkulaguruṃ vasiṣṭhaṃ śaraṇaṃ jagmuḥ //
ViPur, 4, 3, 47.1 yavanān muṇḍitaśiraso 'rdhamuṇḍitāñchakān pralambakeśān pāradān paplavāñśmaśrudharān niḥsvādhyāyavaṣaṭkārān etān anyāṃś ca kṣatriyāṃś cakāra //
ViPur, 4, 24, 53.1 tataś cāṣṭau yavanāś caturdaśa turuṣkārā muṇḍāśca trayodaśa ekādaśa maunā ete vai pṛthivīpatayaḥ pṛthivīṃ daśavarṣaśatāni navatyadhikāni bhokṣyanti //
ViPur, 4, 24, 55.1 teṣūtsanneṣu kaiṅkilā yavanā bhūpatayo bhaviṣyanty amūrdhābhiṣiktāḥ //
ViPur, 5, 23, 4.1 sabhājayāmāsa ca taṃ yavaneśo hyanātmajaḥ /
ViPur, 5, 23, 5.1 taṃ kālayavanaṃ nāma rājye sve yavaneśvaraḥ /
ViPur, 5, 23, 9.2 yavanena raṇe gamyaṃ māgadhasya bhaviṣyati //
ViPur, 5, 23, 16.2 nirjagāma sa govindo dadṛśe yavaneśvaram //
ViPur, 5, 23, 19.1 so 'pi praviṣṭo yavano dṛṣṭvā śayyāgataṃ naram /
ViPur, 5, 23, 20.1 dṛṣṭamātraśca tenāsau jajvāla yavano 'gninā /
Bhāgavatapurāṇa
BhāgPur, 2, 4, 18.1 kirātahūṇāndhrapulindapulkaśā ābhīraśumbhā yavanāḥ khasādayaḥ /
BhāgPur, 2, 7, 34.1 ye ca pralambakharadardurakeśyariṣṭamallebhakaṃsayavanāḥ kapipauṇḍrakādyāḥ /
BhāgPur, 4, 27, 23.1 tato vihatasaṅkalpā kanyakā yavaneśvaram /
BhāgPur, 4, 27, 24.1 ṛṣabhaṃ yavanānāṃ tvāṃ vṛṇe vīrepsitaṃ patim /
BhāgPur, 4, 27, 27.1 kālakanyoditavaco niśamya yavaneśvaraḥ /
Bhāratamañjarī
BhāMañj, 1, 352.2 pituḥ śāpānmlecchaśakāḥ śeṣāṇāṃ yavanādayaḥ //
BhāMañj, 1, 958.2 śakṛtaśca śakānvīrānyonijānyavanānapi //
BhāMañj, 5, 672.2 suhmakrāthakirātacīnayavanā gauḍetraparyantajāḥ kṛcchreṇa kṣitipālalakṣanibiḍaṃ tatrāntaraṃ lebhire //
BhāMañj, 7, 286.2 jitvā yavanakāmbojaṃ jaghāna śatamanyujaḥ //
BhāMañj, 7, 394.1 śabarānyavanānbhojānbarbarāṃstāmraliptikān /
Garuḍapurāṇa
GarPur, 1, 55, 6.1 pūrve kirātāstasyāste paścime yavanāḥ sthitāḥ /
GarPur, 1, 55, 17.1 strīrājyāḥ saindhavā mlecchā nāstikā yavanāstathā /
GarPur, 1, 79, 1.2 kāveravindhyayavanacīnanepālabhūmiṣu /
Rasaratnasamuccaya
RRS, 2, 73.2 tāpyāṃ kirātacīneṣu yavaneṣu ca nirmitaḥ /
Rājanighaṇṭu
RājNigh, Śālyādivarga, 66.2 yavano nistuṣaḥ kṣīrī rasālaḥ sumanaśca saḥ //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 52.1 sihlakastu turuṣkaḥ syādyato yavanadeśajaḥ /
Kaiyadevanighaṇṭu
KaiNigh, 2, 40.1 tāpīkirātacīneṣu yavaneṣu ca nirmitaḥ /
Sātvatatantra
SātT, 2, 54.1 sāṃdīpanaṃ mṛtasutaṃ gurudakṣiṇārthī dattvā jarāsutabalaṃ yavanaṃ ca hatvā /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 154.1 yavanāsurasaṃhartā mucukundeṣṭasādhakaḥ /