Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Bhāradvājagṛhyasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saṅghabhedavastu
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 9.0 apare tu kālātyaye adhikārābhāvāt prāyaścittamevāhuḥ //
Bhāradvājagṛhyasūtra
BhārGS, 3, 21, 5.0 pitṛyajñe 'tīte pakṣātyaye sopavāsaḥ kārya iti siddham //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 27.0 ā ṣoḍaśād brāhmaṇasyānatyaya ā dvāviṃśāt kṣatriyasyā caturviṃśād vaiśyasya yathā vrateṣu samarthaḥ syādyāni vakṣyāmaḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 8, 4, 1.7 vṛtraśaṅkuṃ dakṣiṇato 'ghasyaivānatyayāya //
ŚBM, 13, 8, 4, 2.6 na ha vai sapta sravantīr agham atyetum arhaty aghasyaivānatyayāya //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 3, 8.0 prātarāhutiṃ caike sāyamāhutikāle 'tyayān manyante //
Arthaśāstra
ArthaŚ, 1, 9, 8.1 yaugapadyāt tu karmaṇām anekatvād anekasthatvācca deśakālātyayo mā bhūd iti parokṣam amātyaiḥ kārayedityamātyakarma //
ArthaŚ, 2, 6, 10.1 mūlyaṃ bhāgo vyājī parighaḥ kᄆptaṃ rūpikam atyayaścāyamukham //
ArthaŚ, 2, 9, 8.1 pramādasthāneṣu caiṣām atyayaṃ sthāpayed divasavetanavyayadviguṇam //
ArthaŚ, 2, 12, 19.1 kṛtabhāṇḍavyavahāram ekamukham atyayaṃ cānyatra kartṛkretṛvikretṝṇāṃ sthāpayet //
ArthaŚ, 2, 12, 26.1 rūpikam aṣṭakaṃ śataṃ pañcakaṃ śataṃ vyājīm pārīkṣikam aṣṭabhāgikaṃ śatam pañcaviṃśatipaṇam atyayaṃ ca anyatrakartṛkretṛvikretṛparīkṣitṛbhyaḥ //
ArthaŚ, 2, 12, 31.1 kretā śulkaṃ rājapaṇyacchedānurūpaṃ ca vaidharaṇaṃ dadyāt anyatra kretā ṣaṭchatam atyayaṃ ca //
ArthaŚ, 2, 12, 35.1 evaṃ mūlyaṃ ca bhāgaṃ ca vyājīṃ parigham atyayam /
ArthaŚ, 2, 14, 54.2 parīkṣetātyayaṃ caiṣāṃ yathoddiṣṭaṃ prakalpayet //
ArthaŚ, 2, 17, 3.1 dravyavanacchidāṃ ca deyam atyayaṃ ca sthāpayed anyatrāpadbhyaḥ //
ArthaŚ, 2, 25, 2.1 ṣaṭśatam atyayam anyatra kartṛkretṛvikretṝṇāṃ sthāpayet //
ArthaŚ, 2, 25, 37.1 teṣvananujñātānāṃ prahavanāntaṃ daivasikam atyayaṃ gṛhṇīyāt //
Avadānaśataka
AvŚat, 3, 2.7 mamātyayāt sarvasvāpateyam aputrakam iti kṛtvā rājavidheyaṃ bhaviṣyatīti /
AvŚat, 3, 3.38 sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā /
AvŚat, 6, 2.5 sā navānāṃ māsānām atyayāt prasūtā /
AvŚat, 6, 4.9 mamātyayāśaṅkayā mā bhūs tvam api mādṛśaḥ /
AvŚat, 8, 3.1 atha bhagavāṃs tasyā eva rātrer atyayāt pūrvāhṇe nivāsya pātracīvaram ādāya yena vārāṇasī kāśīnāṃ nagaraṃ tena cārikāṃ prakrāntaḥ /
AvŚat, 10, 5.11 saptāhasyātyayena bhagavataḥ pādayor nipatya cetanāṃ puṣṇāti praṇidhiṃ ca cakāra anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
Aṣṭasāhasrikā
ASāh, 3, 16.24 tadyathāpi nāma kauśika candramaṇḍalamāgamya sarvā oṣadhīḥ tārā yathābalaṃ yathāsthāmam avabhāsayanti nakṣatrāṇi ca yathābalaṃ yathāsthāmam avabhāsayanti evameva kauśika tathāgatasyārhataṃ samyaksaṃbuddhasya atyayena saddharmasyāntardhāne tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanutpādāt yā kāciddharmacaryā samacaryā asamacaryā kuśalacaryā loke prajñāyate prabhāvyate sarvā sā bodhisattvanirjātā bodhisattvaprabhāvitā bodhisattvopāyakauśalyapravartitā /
ASāh, 10, 20.14 ime khalu punaḥ śāriputra ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntāstathāgatasyātyayena dakṣiṇāpathe pracariṣyanti dakṣiṇāpathātpunareva vartanyāṃ pracariṣyanti vartanyāḥ punaruttarapathe pracariṣyanti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 6.0 avyayaṃ vibhaktisamīpasamṛddhivyṛddhyarthābhāvātyayāsampratiśabdaprādurbhāvapaścādyathānupūrvyayaugapadyasādṛśyasampattisākalyāntavacaneṣu //
Buddhacarita
BCar, 13, 41.2 cūrṇāni cāmīkarakandarāṇāṃ kalpātyaye meruriva pradīptaḥ //
Carakasaṃhitā
Ca, Sū., 6, 44.2 dhārādharātyaye kāryamātapasya ca varjanam //
Ca, Sū., 12, 10.0 vāyorvida uvāca bhiṣak pavanam atibalam atiparuṣam atiśīghrakāriṇam ātyayikaṃ cen nānuniśāmyet sahasā prakupitam atiprayataḥ kathamagre'bhirakṣitumabhidhāsyati prāgevainam atyayabhayāt vāyoryathārthā stutir api bhavatyārogyāya balavarṇavivṛddhaye varcasvitvāyopacayāya jñānopapattaye paramāyuḥprakarṣāya ceti //
Ca, Sū., 16, 32.2 jñāyate nityagasyeva kālasyātyayakāraṇam //
Ca, Śār., 1, 50.1 nimeṣakālādbhāvānāṃ kālaḥ śīghrataro'tyaye /
Ca, Śār., 4, 8.2 sa guṇopādānakāle 'ntarikṣaṃ pūrvamanyebhyo guṇebhya upādatte yathā pralayātyaye sisṛkṣurbhūtānyakṣarabhūta ātmā sattvopādānaḥ pūrvataramākāśaṃ sṛjati tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ tathā dehagrahaṇe 'pi pravartamānaḥ pūrvataramākāśamevopādatte tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 3, 149.1 doṣāḥ phalānāmāmānāṃ svarasā iva sātyayāḥ /
Ca, Cik., 1, 3, 19.2 saṃvatsarātyaye tasya prayogo madhusarpiṣā //
Lalitavistara
LalVis, 1, 71.1 atha khalu bhagavāṃstasyāmeva rātryāmatyayena ca karīro maṇḍalamātravyūhastenopasaṃkrāmat //
LalVis, 7, 28.2 sa paripūrṇānāṃ daśānāṃ māsānāmatyayena māturdakṣiṇapārśvānniṣkramati sma smṛtaḥ samprajānannanupalipto garbhamalairyathā nānyaḥ kaściducyate 'nyeṣāṃ garbhamala iti //
LalVis, 7, 85.1 tatra rājā śuddhodanasteṣāṃ sarveṣāmanuvartanārthaṃ bodhisattvaṃ sarvagṛheṣu praveśya caturṇāṃ māsānāmatyayādbodhisattvaṃ svagṛhe praveśayati sma /
Mahābhārata
MBh, 1, 7, 14.3 vidhadhvam atra yat kāryaṃ na syāt kālātyayo yathā //
MBh, 1, 71, 49.3 kaco 'bhirūpo dakṣiṇaṃ brāhmaṇasya śuklātyaye paurṇamāsyām ivenduḥ //
MBh, 1, 112, 10.2 sarvabhūtānyati yathā tapanaḥ śiśirātyaye //
MBh, 1, 195, 13.2 diṣṭyā purocanaḥ pāpo na sakāmo 'tyayaṃ gataḥ /
MBh, 2, 46, 1.2 kathaṃ samabhavad dyūtaṃ bhrātṝṇāṃ tanmahātyayam /
MBh, 2, 51, 12.2 dyūte purāṇair vyavahāraḥ praṇītas tatrātyayo nāsti na saṃprahāraḥ /
MBh, 3, 179, 3.1 tapātyayaniketāś ca śataśo 'tha sahasraśaḥ /
MBh, 3, 179, 6.2 sindhavaḥ śobhayāṃcakruḥ kānanāni tapātyaye //
MBh, 3, 200, 3.1 prāṇātyaye vivāhe ca vaktavyam anṛtaṃ bhavet /
MBh, 5, 28, 13.2 yasmai kāmān varṣati vāsudevo grīṣmātyaye megha iva prajābhyaḥ //
MBh, 5, 35, 31.3 mā gamaḥ sasutāmātyo 'tyayaṃ putrān anubhraman //
MBh, 5, 70, 33.1 pāpakarmātyayāyaiva saṃkaraṃ tena puṣyati /
MBh, 5, 144, 5.1 akaronmayi yat pāpaṃ bhavatī sumahātyayam /
MBh, 5, 154, 15.1 tad dṛṣṭvopasthitaṃ yuddhaṃ samāsannaṃ mahātyayam /
MBh, 5, 174, 13.1 yathā pare 'pi me loke na syād evaṃ mahātyayaḥ /
MBh, 5, 178, 21.2 vāsayeta gṛhe jānan strīṇāṃ doṣānmahātyayān //
MBh, 5, 184, 3.2 ahāni subahūnyadya vartate sumahātyayam //
MBh, 7, 18, 35.2 ākrīḍa iva rudrasya ghnataḥ kālātyaye paśūn //
MBh, 7, 20, 27.1 nānadyamānaḥ parjanyo miśravāto himātyaye /
MBh, 7, 51, 42.2 jagat sapātālaviyaddigīśvaraṃ prakampayāmāsa yugātyaye yathā //
MBh, 7, 61, 46.1 himātyaye yathā kakṣaṃ śuṣkaṃ vāterito mahān /
MBh, 7, 66, 29.2 pārtha pārtha mahābāho na naḥ kālātyayo bhavet //
MBh, 7, 67, 24.2 cintayāmāsa vārṣṇeyo na naḥ kālātyayo bhavet //
MBh, 7, 67, 69.2 nirbhagna iva vātena karṇikāro himātyaye //
MBh, 7, 70, 7.1 mahāmeghāvivodīrṇau miśravātau himātyaye /
MBh, 7, 74, 31.2 vyarocata yathā vahnir dāvaṃ dagdhvā himātyaye //
MBh, 7, 75, 25.1 sarvasainyāni rājā ca dhṛtarāṣṭro 'tyayaṃ gataḥ /
MBh, 7, 88, 27.3 gacchāmi svasti te brahmanna me kālātyayo bhavet //
MBh, 7, 138, 34.2 gabhastibhir madhyagato yathārko varṣātyaye tadvad abhūnnarendra //
MBh, 8, 4, 56.2 tad idaṃ samanuprāptaṃ vyasanaṃ tvāṃ mahātyayam //
MBh, 8, 49, 29.1 prāṇātyaye vivāhe ca vaktavyam anṛtaṃ bhavet /
MBh, 8, 49, 53.1 prāṇātyaye vivāhe vā sarvajñātidhanakṣaye /
MBh, 8, 52, 32.2 himātyaye kakṣagato yathāgnis tahā daheyaṃ sagaṇān prasahya //
MBh, 10, 8, 148.2 tato janakṣayaṃ kṛtvā pāṇḍavānāṃ mahātyayam /
MBh, 12, 110, 18.1 prāṇātyaye vivāhe ca vaktavyam anṛtaṃ bhavet /
MBh, 12, 194, 13.1 svenātmanā cakṣur iva praṇetā niśātyaye tamasā saṃvṛtātmā /
MBh, 12, 211, 29.1 pretya bhūtātyayaś caiva devatābhyupayācanam /
MBh, 13, 1, 16.1 na cāmṛtyur bhavitā vai hate 'smin ko vātyayaḥ syād ahate 'smiñ janasya /
MBh, 13, 15, 12.2 candraṃ yathā pariviṣṭaṃ sasaṃdhyaṃ varṣātyaye tadvad apaśyam enam //
MBh, 13, 41, 25.2 mā gamaḥ sasutāmātyo 'tyayaṃ brahmabalārditaḥ //
MBh, 14, 27, 2.1 viṣayaikātyayādhvānaṃ kāmakrodhavirodhakam /
MBh, 14, 60, 3.1 mā dauhitravadhaṃ śrutvā vasudevo mahātyayam /
MBh, 14, 63, 13.1 na naḥ kālātyayo vai syād ihaiva parilambatām /
MBh, 15, 23, 6.2 nāyaṃ bhīmo 'tyayaṃ gacched iti coddharṣaṇaṃ kṛtam //
Manusmṛti
ManuS, 5, 27.2 yathāvidhi niyuktas tu prāṇānām eva cātyaye //
ManuS, 6, 68.2 śarīrasyātyaye caiva samīkṣya vasudhāṃ caret //
ManuS, 8, 69.2 antarveśmany araṇye vā śarīrasyāpi cātyaye //
ManuS, 8, 145.1 ādhiś copanidhiś cobhau na kālātyayam arhataḥ /
ManuS, 8, 243.1 kṣetrikasyātyaye daṇḍo bhāgād daśaguṇo bhavet /
ManuS, 8, 400.2 mithyāvādī ca saṃkhyāne dāpyo 'ṣṭaguṇam atyayam //
ManuS, 10, 99.2 putradārātyayaṃ prāpto jīvet kārukakarmabhiḥ //
ManuS, 10, 104.1 jīvitātyayam āpanno yo 'nnam atti tatas tataḥ /
Nyāyasūtra
NyāSū, 1, 2, 9.0 kālātyayāpadiṣṭaḥ kālātītaḥ //
Rāmāyaṇa
Rām, Bā, 68, 5.2 yathā kālātyayo na syād dūtā hi tvarayanti mām //
Rām, Ay, 21, 5.2 pradhakṣyati yathā kakṣaṃ citrabhānur himātyaye //
Rām, Ki, 58, 22.2 eṣa kālātyayastāvad iti vākyavidāṃ varaḥ //
Rām, Su, 6, 15.2 punaśca tat paramasugandhi sundaraṃ himātyaye nagam iva cārukandaram //
Rām, Yu, 13, 22.2 alaṃ kālātyayaṃ kṛtvā samudro 'yaṃ niyujyatām //
Rām, Yu, 89, 19.2 kālātyayena doṣaḥ syād vaiklavyaṃ ca mahad bhavet //
Rām, Utt, 97, 3.1 praveśayata saṃbhārānmā bhūt kālātyayo yathā /
Saṅghabhedavastu
SBhedaV, 1, 182.0 karṇasya gautamā rājño dvau gautamo bharadvājaś ca tayor gautamo naiṣkarmyābhinandī bharadvājo rājyābhinandī sa pitaraṃ paśyati dharmādharmeṇa rājyaṃ kārayantaṃ sa saṃlakṣayati aham api pitur atyayād rājā bhaviṣyāmy aham api dharmādharmeṇa rājyaṃ kārayitvā narakaparāyaṇo bhaviṣyāmi kim atra prāptakālam agārād anagārikāṃ pravrajiṣye iti viditvā yena karṇo rājā tenopasaṃkrāntaḥ //
SBhedaV, 1, 183.0 upasaṃkramya pādayor nipatya vijñāpayati tātānujānīhi māṃ pravrajāmi śraddhayā agārād anagārikām iti sa kathayati putra yasyārthe yajñā ijyante homā hūyante tapāṃsi tapyante tat tava karatalagataṃ rājyaṃ mamātyayād rājā bhaviṣyasi //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Amarakośa
AKośa, 2, 582.2 syāt pañcatā kāladharmo diṣṭāntaḥ pralayo 'tyayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 10, 6.2 samāsamakriyatayā mahātyayatayāpi ca //
AHS, Cikitsitasthāna, 6, 76.1 annātyayān maṇḍam uṣṇaṃ himaṃ manthaṃ ca kālavit /
AHS, Kalpasiddhisthāna, 2, 25.2 drākṣāmbunā sayaṣṭyāhvasātalaṃ jaladātyaye //
AHS, Utt., 2, 23.1 kṣīrālasakam ityāhuratyayaṃ cātidāruṇam /
Bodhicaryāvatāra
BoCA, 2, 29.2 tadatyayaṃ deśayāmi paścāttāpena tāpitaḥ //
BoCA, 2, 66.1 atyayamatyayatvena pratigṛhṇantu nāyakāḥ /
BoCA, 2, 66.1 atyayamatyayatvena pratigṛhṇantu nāyakāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 4.2 yaḥ kuberādhikasvo 'pi niḥsva eva dinātyaye //
Daśakumāracarita
DKCar, 2, 2, 295.1 athottaredyurāgatya dṛptataraḥ subhagamānī sundaraṃmanyaḥ pitur atyayād acirādhiṣṭhitādhikāras tāruṇyamadād anatipakvaḥ kāntako nāma nāgarikaḥ kiṃcid iva bhartsayitvā māṃ samabhyadhatta na ceddhanamitrasyājinaratnaṃ pratiprayacchasi na cedvā nāgarikebhyaścoritakāni pratyarpayasi drakṣyasi pāramaṣṭādaśānāṃ kāraṇānām ante ca mṛtyumukham iti mayā tu smayamānenābhihitam saumya yadyapi dadyām ā janmano muṣitaṃ dhanaṃ na tvarthapatidārāpahāriṇaḥ śatrorme mitramukhasya dhanamitrasya carmaratnapratyāśāṃ pūrayeyam //
Divyāvadāna
Divyāv, 1, 36.0 sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūtā //
Divyāv, 1, 87.0 atyayamatyayato deśaya //
Divyāv, 1, 87.0 atyayamatyayato deśaya //
Divyāv, 1, 89.0 sā tenātyayam atyayataḥ kṣamāpitā //
Divyāv, 1, 89.0 sā tenātyayam atyayataḥ kṣamāpitā //
Divyāv, 1, 424.0 atha ye āyuṣmato mahākātyāyanasya sārdhaṃvihāryantevāsikā bhikṣavas tāṃstānuddeśayogamanasikāraviśeṣān gṛhya paryavāpya tāsu tāsu grāmanagaranigamarāṣṭrarājadhānīṣu varṣāmupagatāḥ te trayāṇāṃ vārṣikāṇāṃ māsānāmatyayāt kṛtacīvarā niṣṭhitacīvarāḥ samādāya pātracīvaram yenāyuṣmān mahākātyāyanastenopasaṃkrāntāḥ //
Divyāv, 1, 451.0 athāyuṣmāñchroṇaḥ koṭikarṇas tasyā eva rātreratyayāt pūrvāhṇe nivāsya pātracīvaramādāya vāsavagrāmakaṃ piṇḍāya prāvikṣat //
Divyāv, 2, 6.0 sā aṣṭānāṃ navānāṃ vā māsānāmatyayāt prasūtā //
Divyāv, 2, 43.0 sā tvaṣṭānāṃ vā navānāṃ māsānāmatyayāt prasūtā //
Divyāv, 2, 56.0 mamātyayāt gṛhaṃ śocanīyaṃ bhaviṣyati //
Divyāv, 2, 79.0 sa saṃlakṣayati mamātyayādete bhedaṃ gamiṣyanti //
Divyāv, 2, 91.0 putrakāḥ na yuṣmābhirmamātyayāt strīṇāṃ śrotavyam //
Divyāv, 2, 389.0 athāyuṣmān pūrṇastasyā eva rātreratyayāt pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣat //
Divyāv, 2, 405.0 tasyaiva ca trimāsasyātyayāt tisro vidyāḥ kāyena sākṣātkṛtāḥ //
Divyāv, 2, 693.0 atyayamatyayato deśaya //
Divyāv, 2, 693.0 atyayamatyayato deśaya //
Divyāv, 2, 695.0 tenātyayamatyayato deśitam //
Divyāv, 2, 695.0 tenātyayamatyayato deśitam //
Divyāv, 3, 30.0 mamātyayād rājavaṃśasamucchedo bhaviṣyatīti //
Divyāv, 3, 32.0 mamātyayād rājavaṃśasyocchedo bhaviṣyati //
Divyāv, 3, 47.0 sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūtā //
Divyāv, 8, 116.0 sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūtā //
Divyāv, 8, 498.0 saptarātrasya cātyayādduṣṭanāgaḥ svapiṣyati //
Divyāv, 13, 9.1 sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūtā //
Divyāv, 13, 362.1 athāyuṣmān svāgatastasyā eva rātreratyayātpūrvāhṇe nivāsya pātracīvaramādāya śuśumāragiriṃ piṇḍāya prāvikṣat //
Divyāv, 17, 33.1 na cirasyedānīṃ tathāgatasya trayāṇāṃ vārṣikāṇāṃ māsānāmatyayānnirupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyati //
Divyāv, 17, 37.1 tayostrayāṇāṃ vārṣikāṇāṃ māsānāmatyayādindriyaparipāko bhaviṣyati sukhādhiṣṭhānaṃ vā //
Divyāv, 17, 109.1 etarhi vā me 'tyayādye te dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya te bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā vācayitavyā grāhayitavyā yathaiva tatra brahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 458.1 upasaṃkramya rājānaṃ mūrdhātamidamavocan bhaviṣyanti khalu devasyātyayāt paścimā janapadāḥ paripṛṣṭavanto rājñā mūrdhātena maraṇasamaye kiṃ vyākṛtaṃ saced vo grāmaṇyo mamātyayāt kaścidupasaṃkramyaivaṃ pṛcchet kiṃ bhavanto rājñā mūrdhātena maraṇasamaye vyākṛtam teṣāmidaṃ syādvacanīyaṃ rājā bhavanto mūrdhāto ratnaiḥ samanvāgato 'bhūt //
Divyāv, 17, 458.1 upasaṃkramya rājānaṃ mūrdhātamidamavocan bhaviṣyanti khalu devasyātyayāt paścimā janapadāḥ paripṛṣṭavanto rājñā mūrdhātena maraṇasamaye kiṃ vyākṛtaṃ saced vo grāmaṇyo mamātyayāt kaścidupasaṃkramyaivaṃ pṛcchet kiṃ bhavanto rājñā mūrdhātena maraṇasamaye vyākṛtam teṣāmidaṃ syādvacanīyaṃ rājā bhavanto mūrdhāto ratnaiḥ samanvāgato 'bhūt //
Divyāv, 18, 137.1 sa ca dārako 'nupūrveṇa māsārdhamāsādīnām atyayādbhuñjāno naiva kadācidannapānasya tṛpyati //
Divyāv, 19, 410.1 sa pratibhinnakaḥ saṃlakṣayate yadā pituratyayādrājā bhaviṣyāmi tadā grahīṣyāmīti //
Harivaṃśa
HV, 29, 37.2 sa saṃrūḍho 'sakṛtprāptas tataḥ kālātyayo mahān //
Kirātārjunīya
Kir, 4, 24.2 iyaṃ kadambānilabhartur atyaye na digvadhūnāṃ kṛśatā na rājate //
Kumārasaṃbhava
KumSaṃ, 8, 36.2 hīyamānam ahar atyayātapaṃ pīvaroru pibatīva barhiṇaḥ //
KumSaṃ, 8, 89.2 nirmale 'pi śayanaṃ niśātyaye nojjhitaṃ caraṇarāgalāñchitam //
Kāmasūtra
KāSū, 2, 2, 19.1 rāgāndhāv anapekṣitātyayau parasparam anuviśata ivotsaṅgagatāyām abhimukhopaviṣṭāyāṃ śayane veti kṣīrajalakam //
KāSū, 2, 7, 32.2 caṇḍavegau pravartete samīkṣete na cātyayam //
KāSū, 5, 4, 8.3 tasyā eva tu gehe viditaniṣkramapraveśe cintitātyayapratīkāre praveśanam upapannaṃ niṣkramaṇam avijñātakālaṃ ca tan nityaṃ sukhopāyaṃ ceti vātsyāyanaḥ //
KāSū, 7, 1, 6.1 na prayuñjīta saṃdigdhān na śarīrātyayāvahān /
Kātyāyanasmṛti
KātySmṛ, 1, 152.1 sāhasasteyapāruṣyago'bhiśāpe tathātyaye /
KātySmṛ, 1, 163.2 anyatra daṇḍapāruṣyasteyasaṃgrahaṇātyayāt //
Kāvyālaṃkāra
KāvyAl, 5, 47.1 kimatyayaṃ tu yaḥ kṣepaḥ saukaryaṃ darśayatyasau /
Kūrmapurāṇa
KūPur, 2, 17, 39.2 yathāvidhi niyuktaṃ ca prāṇānāmapi cātyaye //
Liṅgapurāṇa
LiPur, 1, 39, 47.1 anyathā jīvitaṃ tāsāṃ nāsti tretāyugātyaye /
Matsyapurāṇa
MPur, 31, 16.3 prāṇātyaye sarvadhanāpahāre pañcānṛtānyāhur apātakāni //
MPur, 136, 38.2 śirāṃsyurvyāṃ patanti sma girikūṭā ivātyaye //
MPur, 138, 4.2 ājagmuḥ paramaṃ kṣobham atyayeṣviva sāgarāḥ //
Nāradasmṛti
NāSmṛ, 2, 3, 13.2 mithyoktvā ca parīmāṇaṃ dāpyo 'ṣṭaguṇam atyayam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 131.3 prāṇātyaye sarvadhanāpahāre pañcānṛtānyāhurapātakāni //
Suśrutasaṃhitā
Su, Śār., 6, 42.1 marmābhighātastu ca kaścidasti yo 'lpātyayo vāpi niratyayo vā /
Su, Śār., 10, 20.2 parīkṣyopacarennityamevaṃ nātyayamāpnuyāt //
Su, Śār., 10, 41.2 virekabastivamanānyṛte kuryācca nātyayāt //
Su, Śār., 10, 67.1 atha garbhiṇīṃ vyādhyutpattāvatyaye chardayenmadhurāmlenānnopahitenānulomayecca saṃśamanīyaṃ ca mṛdu vidadhyād annapānayoḥ aśnīyācca madhuraprāyaṃ garbhāviruddhaṃ ca garbhāviruddhāśca yathāyogaṃ vidadhīta mṛduprāyāḥ //
Su, Cik., 33, 45.2 vyāpatsvalpātyayaṃ cāpi pibennṛpatirauṣadham //
Su, Utt., 39, 124.2 pakvo hyanirhṛto doṣo dehe tiṣṭhan mahātyayam //
Su, Utt., 64, 35.1 paṭolanimbavārtākatiktakaiśca himātyaye /
Su, Utt., 64, 46.2 tāpātyaye hitā nityaṃ rasā ye guravastrayaḥ //
Tantrākhyāyikā
TAkhy, 1, 194.1 ko 'yaṃ tava velātyayaḥ //
TAkhy, 2, 302.1 dhanagupto 'pi prātar viṣūcikayā mahānatyayaṃ gataḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 34.1, 15.1 tathā ca hiṃsakas tāvat prathamaṃ vadhyasya vīryam ākṣipati tataśca śastrādinipātena duḥkhayati tato jīvitād api mocayati tato vīryākṣepād asya cetanācetanam upakaraṇaṃ kṣīṇavīryaṃ bhavati duḥkhotpādān narakatiryakpretādiṣu duḥkham anubhavati jīvitavyaparopaṇāt pratikṣaṇaṃ ca jīvitātyaye vartamāno maraṇam icchann api duḥkhavipākasya niyatavipākavedanīyatvāt kathaṃcid evocchvasati //
Yājñavalkyasmṛti
YāSmṛ, 1, 179.1 prāṇātyaye tathā śrāddhe prokṣite dvijakāmyayā /
YāSmṛ, 2, 12.1 sāhasasteyapāruṣyago'bhiśāpātyaye striyām /
Abhidhānacintāmaṇi
AbhCint, 2, 235.2 mṛtiḥ saṃsthā mṛtyukālau paralokagamo 'tyayaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 44.2 sarve babhūvuste tūṣṇīṃ vayāṃsīva dinātyaye //
BhāgPur, 3, 11, 28.2 kālenānugatāśeṣa āste tūṣṇīṃ dinātyaye //
BhāgPur, 3, 23, 42.2 yair āśritas tīrthapadaś caraṇo vyasanātyayaḥ //
BhāgPur, 4, 24, 29.2 avyākṛtaṃ bhāgavato 'tha vaiṣṇavaṃ padaṃ yathāhaṃ vibudhāḥ kalātyaye //
BhāgPur, 10, 3, 20.2 sargāya raktaṃ rajasopabṛṃhitaṃ kṛṣṇaṃ ca varṇaṃ tamasā janātyaye //
BhāgPur, 11, 10, 21.1 śrutaṃ ca dṛṣṭavad duṣṭaṃ spardhāsūyātyayavyayaiḥ /
BhāgPur, 11, 19, 41.1 śrīr guṇā nairapekṣyādyāḥ sukhaṃ duḥkhasukhātyayaḥ /
Garuḍapurāṇa
GarPur, 1, 168, 5.1 vidāhakāle bhuktasya madhyāhne jaladātyaye /
Hitopadeśa
Hitop, 2, 64.3 āpady unmārgagamane kāryakālātyayeṣu ca /
Hitop, 2, 124.23 āpady unmārgagamane kāryakālātyayeṣu ca /
Kathāsaritsāgara
KSS, 2, 2, 160.2 taṃ ca nāgasthalaṃ prāpadaparedyurdinātyaye //
Mṛgendratantra
MṛgT, Vidyāpāda, 9, 10.1 śarīrādeḥ śarīrādi yadi tannikhilātyaye /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 1.0 mātāpitṛsaṃśleṣaśarīrendriyādikāraṇakaṃ jantūnāṃ śarīrendriyādi tadbhāve bhāvāttadabhāve cābhāvāditi yadyabhimataṃ tadastu kiṃtvetatpraṣṭavyo bhavān tannikhilātyaye sarvasaṃhāre dehendriyādyutpatteḥ kīdṛśī gatiḥ //
Tantrāloka
TĀ, 3, 258.2 sṛṣṭau sthitau ca saṃhāre tadupādhitrayātyaye //
Ānandakanda
ĀK, 1, 19, 176.2 nidāghe madhuraprāyaṃ bhajedvarṣātyaye punaḥ //
ĀK, 1, 19, 178.2 meghātyaye rūkṣaśītaṃ vidhinānena sevayet //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 51.2, 3.0 atyaya iti vināśe śarīrasya svāgnipacyamānasya nimeṣakālādapi śīghraṃ vināśo bhavatītyarthaḥ //
Śyainikaśāstra
Śyainikaśāstra, 5, 36.1 yadi kālātyayaṃ kuryuḥ pakṣamokṣāya sāmiṣam /
Mugdhāvabodhinī
MuA zu RHT, 7, 7.2, 14.0 tajjalaṃ kṣārapānīyaṃ śuṣyamāṇaṃ sat niścitaṃ yadā sabāṣpabudbudān vidhatte saha bāṣpeṇa jalātyayadhūmena vartante ye budbudāstān tadā kṣāro niṣpanno jñeyaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 57.2 śarīrasyātyaye prāpte vadanti niyamaṃ tu ye //
ParDhSmṛti, 12, 26.1 putrajanmani yajñe ca tathā cātyayakarmaṇi /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 131.1 atha sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhaḥ ṣaṣṭyantarakalpānāmatyayāt taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ nirdiśya tasminneva kṣaṇalavamuhūrte parinirvāṇam ārocitavān sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ purastāt /
SDhPS, 3, 59.1 sa ca śāriputra padmaprabhastathāgato dvādaśānām antarakalpānām atyayena dhṛtiparipūrṇaṃ nāma bodhisattvaṃ mahāsattvaṃ vyākṛtya anuttarāyāṃ samyaksaṃbodhau parinirvāsyati //
SDhPS, 4, 99.1 atha viṃśatervarṣāṇāmatyayena sa daridrapuruṣastasya gṛhapaterniveśane viśrabdho bhavenniṣkramaṇapraveśe tatraiva ca kaṭapalikuñcikāyāṃ vāsaṃ kalpayet //
SDhPS, 7, 41.1 atha khalu bhikṣavo daśānām antarakalpānām atyayena sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ //
SDhPS, 7, 205.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ śrāmaṇerāṇāmadhyāśayaṃ viditvā viṃśateḥ kalpasahasrāṇāmatyayena saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ vistareṇa saṃprakāśayāmāsa tāsāṃ sarvāsāṃ catasṛṇāṃ parṣadām //
SDhPS, 7, 214.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ caturaśīteḥ kalpasahasrāṇāmatyayena smṛtimān saṃprajānaṃstasmāt samādher vyuttiṣṭhat //
SDhPS, 8, 90.2 atyayaṃ vayaṃ bhagavan deśayāmo yairasmābhir bhagavannevaṃ satatasamitaṃ cittaṃ paribhāvitam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 41.2 śīghramādiśyatāṃ kāryaṃ mā me kālātyayo bhavet //
Yogaratnākara
YRā, Dh., 27.2 medodbhedi madātyayātyayakaraṃ kāṃtyāyurārogyakṛd yakṣmāpasmṛtiśūlapāṇḍupalitaplīhajvaraghnaṃ saram //