Occurrences

Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Divyāvadāna
Kāmasūtra
Kāvyālaṃkāra
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Śyainikaśāstra
Saddharmapuṇḍarīkasūtra

Arthaśāstra
ArthaŚ, 2, 9, 8.1 pramādasthāneṣu caiṣām atyayaṃ sthāpayed divasavetanavyayadviguṇam //
ArthaŚ, 2, 12, 19.1 kṛtabhāṇḍavyavahāram ekamukham atyayaṃ cānyatra kartṛkretṛvikretṝṇāṃ sthāpayet //
ArthaŚ, 2, 12, 26.1 rūpikam aṣṭakaṃ śataṃ pañcakaṃ śataṃ vyājīm pārīkṣikam aṣṭabhāgikaṃ śatam pañcaviṃśatipaṇam atyayaṃ ca anyatrakartṛkretṛvikretṛparīkṣitṛbhyaḥ //
ArthaŚ, 2, 12, 31.1 kretā śulkaṃ rājapaṇyacchedānurūpaṃ ca vaidharaṇaṃ dadyāt anyatra kretā ṣaṭchatam atyayaṃ ca //
ArthaŚ, 2, 12, 35.1 evaṃ mūlyaṃ ca bhāgaṃ ca vyājīṃ parigham atyayam /
ArthaŚ, 2, 14, 54.2 parīkṣetātyayaṃ caiṣāṃ yathoddiṣṭaṃ prakalpayet //
ArthaŚ, 2, 17, 3.1 dravyavanacchidāṃ ca deyam atyayaṃ ca sthāpayed anyatrāpadbhyaḥ //
ArthaŚ, 2, 25, 2.1 ṣaṭśatam atyayam anyatra kartṛkretṛvikretṝṇāṃ sthāpayet //
ArthaŚ, 2, 25, 37.1 teṣvananujñātānāṃ prahavanāntaṃ daivasikam atyayaṃ gṛhṇīyāt //
Mahābhārata
MBh, 1, 195, 13.2 diṣṭyā purocanaḥ pāpo na sakāmo 'tyayaṃ gataḥ /
MBh, 5, 35, 31.3 mā gamaḥ sasutāmātyo 'tyayaṃ putrān anubhraman //
MBh, 7, 75, 25.1 sarvasainyāni rājā ca dhṛtarāṣṭro 'tyayaṃ gataḥ /
MBh, 10, 8, 148.2 tato janakṣayaṃ kṛtvā pāṇḍavānāṃ mahātyayam /
MBh, 13, 41, 25.2 mā gamaḥ sasutāmātyo 'tyayaṃ brahmabalārditaḥ //
MBh, 14, 60, 3.1 mā dauhitravadhaṃ śrutvā vasudevo mahātyayam /
MBh, 15, 23, 6.2 nāyaṃ bhīmo 'tyayaṃ gacched iti coddharṣaṇaṃ kṛtam //
Manusmṛti
ManuS, 8, 145.1 ādhiś copanidhiś cobhau na kālātyayam arhataḥ /
ManuS, 8, 400.2 mithyāvādī ca saṃkhyāne dāpyo 'ṣṭaguṇam atyayam //
ManuS, 10, 99.2 putradārātyayaṃ prāpto jīvet kārukakarmabhiḥ //
ManuS, 10, 104.1 jīvitātyayam āpanno yo 'nnam atti tatas tataḥ /
Rāmāyaṇa
Rām, Yu, 13, 22.2 alaṃ kālātyayaṃ kṛtvā samudro 'yaṃ niyujyatām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 2, 23.1 kṣīrālasakam ityāhuratyayaṃ cātidāruṇam /
Bodhicaryāvatāra
BoCA, 2, 29.2 tadatyayaṃ deśayāmi paścāttāpena tāpitaḥ //
BoCA, 2, 66.1 atyayamatyayatvena pratigṛhṇantu nāyakāḥ /
Divyāvadāna
Divyāv, 1, 87.0 atyayamatyayato deśaya //
Divyāv, 2, 693.0 atyayamatyayato deśaya //
Divyāv, 2, 695.0 tenātyayamatyayato deśitam //
Kāmasūtra
KāSū, 2, 7, 32.2 caṇḍavegau pravartete samīkṣete na cātyayam //
Kāvyālaṃkāra
KāvyAl, 5, 47.1 kimatyayaṃ tu yaḥ kṣepaḥ saukaryaṃ darśayatyasau /
Nāradasmṛti
NāSmṛ, 2, 3, 13.2 mithyoktvā ca parīmāṇaṃ dāpyo 'ṣṭaguṇam atyayam //
Suśrutasaṃhitā
Su, Śār., 10, 20.2 parīkṣyopacarennityamevaṃ nātyayamāpnuyāt //
Su, Utt., 39, 124.2 pakvo hyanirhṛto doṣo dehe tiṣṭhan mahātyayam //
Tantrākhyāyikā
TAkhy, 2, 302.1 dhanagupto 'pi prātar viṣūcikayā mahānatyayaṃ gataḥ //
Śyainikaśāstra
Śyainikaśāstra, 5, 36.1 yadi kālātyayaṃ kuryuḥ pakṣamokṣāya sāmiṣam /
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 90.2 atyayaṃ vayaṃ bhagavan deśayāmo yairasmābhir bhagavannevaṃ satatasamitaṃ cittaṃ paribhāvitam /