Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Kauśikasūtra
Mānavagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Parāśarasmṛtiṭīkā

Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 45.1 ṛtvijśvaśurapitṛvyamātulānāṃ tu yavīyasāṃ pratyutthāyābhibhāṣaṇam //
Gautamadharmasūtra
GautDhS, 1, 4, 1.1 gṛhasthaḥ sadṛśīṃ bhāryāṃ vindetānanyapūrvāṃ yavīyasīm //
GautDhS, 1, 6, 9.1 ṛtvikśvaśurapitṛvyamātulānāṃ tu yavīyasāṃ pratyutthānam abhivādyāḥ //
GautDhS, 2, 9, 18.1 bhrātari caivam jyāyasi yavīyān kanyāgnyupayameṣu //
GautDhS, 3, 10, 7.1 avir dhānyāyasī gṛhamano yuktaṃ catuṣpādaṃ caikaikaṃ yavīyasaḥ //
GautDhS, 3, 10, 14.1 samadhā vā jyaiṣṭhineyena yavīyasām //
Kauśikasūtra
KauśS, 11, 3, 1.1 yavīyaḥprathamāni karmāṇi prāṅmukhānāṃ yajñopavītināṃ dakṣiṇāvṛtām //
KauśS, 11, 5, 14.1 athāvasāyeti paścāt pūrvakṛtebhyaḥ pūrvāṇi pūrvebhyo 'parāṇi yavīyasām //
Mānavagṛhyasūtra
MānGS, 1, 7, 8.1 bandhumatīṃ kanyām aspṛṣṭamaithunām upayaccheta samānavarṇām asamānapravarāṃ yavīyasīṃ nagnikāṃ śreṣṭhām //
Vasiṣṭhadharmasūtra
VasDhS, 2, 22.1 ajīvantaḥ svadharmeṇānantarāṃ yavīyasīṃ vṛttim ātiṣṭheran //
Vārāhagṛhyasūtra
VārGS, 10, 1.0 vinītakrodhaḥ saharṣaḥ saharṣīṃ bhāryāṃ vindetānanyapūrvāṃ yavīyasīm //
Mahābhārata
MBh, 1, 2, 80.2 hate citrāṅgade caiva rakṣā bhrātur yavīyasaḥ //
MBh, 1, 89, 7.6 yavīyān sunvataḥ putro rathaṃtaryām ajāyata /
MBh, 1, 89, 7.9 yavīyāñ janayāmāsa gandharvyāṃ bhīmavikramān //
MBh, 1, 96, 45.1 tāḥ sarvā guṇasampannā bhrātā bhrātre yavīyase /
MBh, 1, 96, 52.1 ambikāmbālike bhārye prādād bhrātre yavīyase /
MBh, 1, 96, 53.51 nāham udvāhayiṣye tvāṃ mama bhrātre yavīyase /
MBh, 1, 98, 7.1 utathyasya yavīyāṃstu purodhāstridivaukasām /
MBh, 1, 99, 3.15 mama putrastava bhrātā yavīyān supriyaśca te /
MBh, 1, 99, 34.1 yavīyasastava bhrātur bhārye surasutopame /
MBh, 1, 158, 49.2 vaiśyā vai dānavajrāśca karmavajrā yavīyasaḥ //
MBh, 1, 174, 2.2 yavīyān devalasyaiṣa vane bhrātā tapasyati /
MBh, 1, 184, 18.3 kaccit tu pārthena yavīyasādya dhanur gṛhītaṃ nihataṃ ca lakṣyam //
MBh, 1, 188, 10.2 yavīyasaḥ kathaṃ bhāryāṃ jyeṣṭho bhrātā dvijarṣabha /
MBh, 1, 205, 27.1 guror anupraveśo hi nopaghāto yavīyasaḥ /
MBh, 1, 205, 27.2 yavīyaso 'nupraveśo jyeṣṭhasya vidhilopakaḥ //
MBh, 4, 18, 24.1 tathā dṛṣṭvā yavīyāṃsaṃ sahadevaṃ yudhāṃ patim /
MBh, 4, 32, 4.1 tataḥ suśarmā traigartaḥ saha bhrātrā yavīyasā /
MBh, 4, 34, 16.1 yeyaṃ kumārī suśroṇī bhaginī te yavīyasī /
MBh, 5, 49, 30.2 yavīyasā nṛvīreṇa mādrīnandikareṇa ca //
MBh, 5, 70, 56.2 ta eva yuddhe hanyante yavīyānmucyate janaḥ //
MBh, 5, 145, 8.1 pitā yavīyān asmākaṃ kṣattā dharmabhṛtāṃ varaḥ /
MBh, 5, 146, 4.2 yavīyasastathā kṣattuḥ kuruvaṃśavivardhanaḥ //
MBh, 5, 147, 5.1 pūrur yavīyāṃśca tato yo 'smākaṃ vaṃśavardhanaḥ /
MBh, 5, 147, 12.1 yavīyāṃsaṃ tataḥ pūruṃ putraṃ svavaśavartinam /
MBh, 5, 147, 13.2 yavīyāṃso 'bhijāyante rājyaṃ vṛddhopasevayā //
MBh, 5, 170, 7.1 mayābhiṣikto rājendra yavīyān api dharmataḥ /
MBh, 5, 170, 10.3 ambālikā ca rājendra rājakanyā yavīyasī //
MBh, 5, 172, 13.2 prādād vicitravīryāya gāṅgeyo hi yavīyase //
MBh, 5, 175, 16.2 ambikāmbālike tvanye yavīyasyau tapodhana //
MBh, 12, 34, 13.2 asurā bhrātaro jyeṣṭhā devāścāpi yavīyasaḥ //
MBh, 12, 146, 12.2 pāpāyeva ca sṛṣṭo 'si karmaṇe ha yavīyase //
MBh, 12, 159, 65.2 jyeṣṭhena tvabhyanujñāto yavīyān pratyanantaram /
MBh, 12, 161, 8.2 kāmo yavīyān iti ca pravadanti manīṣiṇaḥ /
MBh, 12, 161, 39.2 tato vacaḥ saṃgrahavigraheṇa proktvā yavīyān virarāma bhīmaḥ //
MBh, 12, 200, 24.1 aparāstu yavīyasyastābhyo 'nyāḥ saptaviṃśatiḥ /
MBh, 12, 239, 4.2 tadvanmahānti bhūtāni yavīyaḥsu vikurvate //
MBh, 13, 24, 42.2 yavīyān paśuhiṃsāyāṃ tulyadharmo bhavet sa hi //
MBh, 13, 24, 43.2 yavīyān paśuhiṃsāyāṃ bhāgārdhaṃ samavāpnuyāt //
MBh, 13, 48, 6.2 jyeṣṭho yavīyān api yo dvijasya śuśrūṣavān dānaparāyaṇaḥ syāt //
MBh, 13, 108, 7.1 atha yo vinikurvīta jyeṣṭho bhrātā yavīyasaḥ /
MBh, 15, 32, 12.2 yavīyaso mādravatīsutasya bhāryā matā campakadāmagaurī //
Manusmṛti
ManuS, 2, 128.1 avācyo dīkṣito nāmnā yavīyān api yo bhavet /
ManuS, 2, 130.2 asāv aham iti brūyāt pratyutthāya yavīyasaḥ //
ManuS, 8, 116.1 vatsasya hy abhiśastasya purā bhrātrā yavīyasā /
ManuS, 9, 56.2 yavīyasas tu yā bhāryā snuṣā jyeṣṭhasya sā smṛtā //
ManuS, 9, 57.1 jyeṣṭho yavīyaso bhāryāṃ yavīyān vāgrajastriyam /
ManuS, 9, 107.1 piteva pālayet putrān jyeṣṭho bhrātṝṇ yavīyasaḥ /
ManuS, 9, 111.2 tato 'rdhaṃ madhyamasya syāt turīyaṃ tu yavīyasaḥ //
ManuS, 9, 200.2 bhāgo yavīyasāṃ tatra yadi vidyānupālinaḥ //
ManuS, 9, 209.1 yo jyeṣṭho vinikurvīta lobhād bhrātṝn yavīyasaḥ /
ManuS, 11, 186.2 jyeṣṭhāṃśaṃ prāpnuyāc cāsya yavīyān guṇato 'dhikaḥ //
Rāmāyaṇa
Rām, Bā, 69, 2.1 bhrātā mama mahātejā yavīyān atidhārmikaḥ /
Rām, Bā, 71, 5.1 bhrātā yavīyān dharmajña eṣa rājā kuśadhvajaḥ /
Rām, Ay, 19, 22.1 na lakṣmaṇāsmin mama rājyavighne mātā yavīyasy atiśaṅkanīyā /
Rām, Ay, 46, 51.1 nagarīṃ tvāṃ gataṃ dṛṣṭvā jananī me yavīyasī /
Rām, Ay, 46, 53.1 eṣa me prathamaḥ kalpo yad ambā me yavīyasī /
Rām, Ār, 16, 14.1 bhrātāyaṃ lakṣmaṇo nāma yavīyān mām anuvrataḥ /
Rām, Ār, 17, 10.2 āryasya tvaṃ viśālākṣi bhāryā bhava yavīyasī //
Rām, Ki, 15, 22.1 lālanīyo hi te bhrātā yavīyān eṣa vānaraḥ /
Rām, Ki, 18, 14.1 yavīyān ātmanaḥ putraḥ śiṣyaś cāpi guṇoditaḥ /
Rām, Ki, 54, 13.2 vācyas tato yavīyān me sugrīvo vānareśvaraḥ //
Rām, Ki, 55, 19.1 yavīyaso guṇajñasya ślāghanīyasya vikramaiḥ /
Rām, Ki, 57, 2.1 yavīyān mama sa bhrātā jaṭāyur nāma vānarāḥ /
Rām, Su, 33, 59.1 yavīyān kena me bhrātā hataḥ kva ca vināśitaḥ /
Rām, Yu, 18, 11.1 yavīyān asya tu bhrātā paśyainaṃ parvatopamam /
Rām, Utt, 69, 4.2 ahaṃ śveta iti khyāto yavīyān suratho 'bhavat //
Saundarānanda
SaundĀ, 1, 20.2 prājñāḥ prajñāvimuktasya bhrātṛvyasya yavīyasaḥ //
SaundĀ, 2, 57.1 devyāmapi yavīyasyāmaraṇyāmiva pāvakaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 9.2 pālako 'pi yavīyastvād yauvarājyam apālayat //
Daśakumāracarita
DKCar, 2, 2, 197.1 eṣveva divaseṣu kāmamañjaryāḥ svasā yavīyasī rāgamañjarī nāma pañcavīragoṣṭhe saṃgītakam anuṣṭhāsyatīti sāndrādaraḥ samāgaman nāgarajanaḥ //
Harivaṃśa
HV, 8, 22.2 seyam asmān apāhāya yavīyāṃsaṃ bubhūṣati //
HV, 8, 46.1 yavīyasī tayor yā tu yamī kanyā yaśasvinī /
HV, 12, 13.1 ye tv anye brahmaṇaḥ putrā yavīyāṃsas tu te mama /
HV, 23, 102.2 teṣāṃ yavīyān pṛṣato drupadasya pitā prabhuḥ //
Kūrmapurāṇa
KūPur, 1, 8, 16.2 tābhyaḥ śiṣṭā yavīyasya ekādaśa sulocanāḥ //
KūPur, 2, 12, 43.2 asāvahamiti brūyuḥ pratyutthāya yavīyasaḥ //
KūPur, 2, 12, 44.1 avācyo dīkṣito nāmnā yavīyānapi yo bhavet /
Liṅgapurāṇa
LiPur, 1, 63, 76.2 yavīyasī svasā teṣāmamalā brahmavādinī //
Matsyapurāṇa
MPur, 48, 33.1 uśijasya yavīyānvai bhrātṛpatnīmakāmayat /
MPur, 48, 53.1 tato yavīyasaḥ patnīṃ gautamasyābhyapadyata /
Nāradasmṛti
NāSmṛ, 2, 12, 84.1 tathāniyukto bhāryāyāṃ yavīyāñ jyāyaso vrajet /
NāSmṛ, 2, 12, 84.2 yavīyaso vā yo jyāyān ubhau tau gurutalpagau //
NāSmṛ, 2, 12, 85.2 niyukto gurubhir gacched bhrātṛbhāryāṃ yavīyasaḥ //
NāSmṛ, 2, 20, 26.1 madhyamas tu śaro grāhyaḥ puruṣeṇa yavīyasā /
Viṣṇupurāṇa
ViPur, 1, 7, 21.2 tābhyaḥ śiṣṭā yavīyasya ekādaśa sulocanāḥ //
ViPur, 4, 19, 73.1 teṣāṃ yavīyān pṛṣataḥ pṛṣatād drupadas tasmācca dhṛṣṭadyumnas tato dhṛṣṭaketuḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 52.2 ananyapūrvikāṃ kāntām asapiṇḍāṃ yavīyasīm //
Bhāgavatapurāṇa
BhāgPur, 4, 13, 11.2 vatsaraṃ bhūpatiṃ cakruryavīyāṃsaṃ bhrameḥ sutam //
BhāgPur, 4, 24, 1.3 yavīyobhyo 'dadātkāṣṭhā bhrātṛbhyo bhrātṛvatsalaḥ //
Garuḍapurāṇa
GarPur, 1, 95, 2.2 ananyapūrvikāṃ kāntāmasapiṇḍāṃ yavīyasīm //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 470.3 ananyapūrvikāṃ kāntāmasapiṇḍāṃ yavīyasīm //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 677.0 yavīyasīṃ vayasā kāyaparimāṇena ca nyūnām //