Occurrences

Gautamadharmasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Matsyapurāṇa
Nāradasmṛti

Gautamadharmasūtra
GautDhS, 3, 10, 7.1 avir dhānyāyasī gṛhamano yuktaṃ catuṣpādaṃ caikaikaṃ yavīyasaḥ //
Mahābhārata
MBh, 1, 2, 80.2 hate citrāṅgade caiva rakṣā bhrātur yavīyasaḥ //
MBh, 1, 99, 34.1 yavīyasastava bhrātur bhārye surasutopame /
MBh, 1, 188, 10.2 yavīyasaḥ kathaṃ bhāryāṃ jyeṣṭho bhrātā dvijarṣabha /
MBh, 1, 205, 27.1 guror anupraveśo hi nopaghāto yavīyasaḥ /
MBh, 1, 205, 27.2 yavīyaso 'nupraveśo jyeṣṭhasya vidhilopakaḥ //
MBh, 5, 146, 4.2 yavīyasastathā kṣattuḥ kuruvaṃśavivardhanaḥ //
MBh, 12, 34, 13.2 asurā bhrātaro jyeṣṭhā devāścāpi yavīyasaḥ //
MBh, 15, 32, 12.2 yavīyaso mādravatīsutasya bhāryā matā campakadāmagaurī //
Manusmṛti
ManuS, 9, 56.2 yavīyasas tu yā bhāryā snuṣā jyeṣṭhasya sā smṛtā //
ManuS, 9, 57.1 jyeṣṭho yavīyaso bhāryāṃ yavīyān vāgrajastriyam /
ManuS, 9, 111.2 tato 'rdhaṃ madhyamasya syāt turīyaṃ tu yavīyasaḥ //
Rāmāyaṇa
Rām, Ki, 55, 19.1 yavīyaso guṇajñasya ślāghanīyasya vikramaiḥ /
Saundarānanda
SaundĀ, 1, 20.2 prājñāḥ prajñāvimuktasya bhrātṛvyasya yavīyasaḥ //
Matsyapurāṇa
MPur, 48, 53.1 tato yavīyasaḥ patnīṃ gautamasyābhyapadyata /
Nāradasmṛti
NāSmṛ, 2, 12, 84.2 yavīyaso vā yo jyāyān ubhau tau gurutalpagau //
NāSmṛ, 2, 12, 85.2 niyukto gurubhir gacched bhrātṛbhāryāṃ yavīyasaḥ //