Occurrences

Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Suśrutasaṃhitā
Viṣṇupurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasādhyāya
Rasādhyāyaṭīkā
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Dhanurveda

Arthaśāstra
ArthaŚ, 2, 12, 1.1 ākarādhyakṣaḥ śulbadhātuśāstrarasapākamaṇirāgajñas tajjñasakho vā tajjātakarmakaropakaraṇasampannaḥ kiṭṭamūṣāṅgārabhasmaliṅgaṃ vākaraṃ bhūtapūrvam abhūtapūrvaṃ vā bhūmiprastararasadhātum atyarthavarṇagauravam ugragandharasaṃ parīkṣeta //
Avadānaśataka
AvŚat, 2, 2.2 sā bhagavato vicitralakṣaṇojjvalakāyaṃ dṛṣṭvā atyarthaṃ prasādaṃ labdhavatī /
AvŚat, 12, 3.4 ekāntaniṣaṇṇaḥ kauravyo janakāyas tasmin prāsāde 'tyarthaṃ prasādam utpādayati //
Carakasaṃhitā
Ca, Sū., 17, 31.2 hṛdi vātāture rūpaṃ jīrṇe cātyarthavedanā //
Ca, Sū., 22, 38.2 lakṣaṇaṃ bṛṃhite sthaulyamati cātyarthabṛṃhite //
Ca, Sū., 26, 99.2 apakvataṇḍulātyarthapakvadagdhaṃ ca yadbhavet /
Ca, Nid., 3, 14.2 tasyāḥ śūlakāsātīsāracchardyarocakāvipākāṅgamardanidrālasyastaimityakaphaprasekāḥ samupajāyante stanayośca stanyam oṣṭhayoḥ stanamaṇḍalayośca kārṣṇyam atyarthaṃ glāniścakṣuṣoḥ mūrcchā hṛllāsaḥ dohadaḥ śvayathuśca pādayoḥ īṣaccodgamo romarājyāḥ yonyāś cāṭālatvam api ca yonyā daurgandhyamāsrāvaścopajāyate kevalaścāsyā gulmaḥ piṇḍita eva spandate tāmagarbhāṃ garbhiṇīmityāhur mūḍhāḥ //
Ca, Nid., 4, 14.1 atyarthamadhuraṃ śītamīṣatpicchilamāvilam /
Ca, Nid., 4, 19.1 atyarthamadhuraṃ śītaṃ mūtraṃ mehati yo bhṛśam /
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 40.3 taddhi teṣāṃ pītaṃ vātam anulomayati agniṃ codaryam udīrayati kṣipraṃ jarāṃ gacchati śleṣmāṇaṃ pariśoṣayati svalpamapi ca pītaṃ tṛṣṇāpraśamanāyopakalpate tathā yuktam api caitannātyarthotsannapitte jvare sadāhabhramapralāpātisāre vā pradeyam uṣṇena hi dāhabhramapralāpātisārā bhūyo'bhivardhante śīte na copaśāmyantīti //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 126.2 sādhāraṇalakṣaṇā hi mandaśītoṣṇavarṣatvāt sukhatamāśca bhavantyavikalpakāśca śarīrauṣadhānām itare punaratyarthaśītoṣṇavarṣatvād duḥkhatamāśca bhavanti vikalpakāśca śarīrauṣadhānām //
Ca, Vim., 8, 127.2 grīṣme punarbhṛśoṣṇopahatatvāccharīramasukhopapannaṃ bhavaty uṣṇavātātapādhmātam atiśithilam atyarthapravilīnadoṣaṃ bheṣajaṃ punaḥ saṃśodhanārtham uṣṇasvabhāvam uṣṇānugamanāt tīkṣṇataratvam āpadyate tasmāttayoḥ saṃyoge saṃśodhanamatiyogāyopapadyate śarīramapi pipāsopadravāya /
Ca, Vim., 8, 127.3 varṣāsu tu meghajalāvatate gūḍhārkacandratāre dhārākule viyati bhūmau paṅkajalapaṭalasaṃvṛtāyāmatyarthopaklinnaśarīreṣu bhūteṣu vihatasvabhāveṣu ca kevaleṣvauṣadhagrāmeṣu toyatoyadānugatamārutasaṃsargād gurupravṛttīni vamanādīni bhavanti gurusamutthānāni ca śarīrāṇi /
Ca, Śār., 8, 55.2 tasya viśeṣāḥ śyāvāruṇavarṇaṃ kaṣāyānurasaṃ viśadamanālakṣyagandhaṃ rūkṣaṃ dravaṃ phenilaṃ laghvatṛptikaraṃ karśanaṃ vātavikārāṇāṃ kartṛ vātopasṛṣṭaṃ kṣīramabhijñeyaṃ kṛṣṇanīlapītatāmrāvabhāsaṃ tiktāmlakaṭukānurasaṃ kuṇaparudhiragandhi bhṛśoṣṇaṃ pittavikārāṇāṃ kartṛ ca pittopasṛṣṭaṃ kṣīram abhijñeyam atyarthaśuklam atimādhuryopapannaṃ lavaṇānurasaṃ ghṛtatailavasāmajjagandhi picchilaṃ tantumad udakapātre 'vasīdacchleṣmavikārāṇāṃ kartṛ śleṣmopasṛṣṭaṃ kṣīramabhijñeyam //
Ca, Indr., 2, 22.1 atyartharasikaṃ kāyaṃ kālapakvasya makṣikāḥ /
Ca, Indr., 8, 11.1 atyarthavivṛtā yasya yasya cātyarthasaṃvṛtā /
Ca, Indr., 8, 11.1 atyarthavivṛtā yasya yasya cātyarthasaṃvṛtā /
Ca, Indr., 11, 8.1 dhamanīnāmapūrvāṇāṃ jālamatyarthaśobhanam /
Lalitavistara
LalVis, 11, 3.1 vayamiha maṇivajrakūṭaṃ giriṃ merumabhyudgataṃ tiryagatyarthavaistārikaṃ gaja iva sahakāraśākhākulāṃ vṛkṣavṛndāṃ pradāritva nirdhāvitānekaśaḥ /
Mahābhārata
MBh, 1, 64, 42.2 viveśa sāmātyapurohito 'rihā viviktam atyarthamanoharaṃ śivam //
MBh, 1, 151, 25.75 dṛṣṭvā śocantam atyarthaṃ pāñcālaṃ cedam abravīt /
MBh, 3, 163, 24.1 tato girim ivātyartham āvṛṇon māṃ mahāśaraiḥ /
MBh, 3, 174, 6.2 āsedur atyarthamanoramaṃ vai tam āśramāgryaṃ vṛṣaparvaṇas te //
MBh, 3, 186, 44.3 adharmaphalam atyarthaṃ tadā bhavati cānagha //
MBh, 5, 125, 6.1 na cāhaṃ kaṃcid atyartham aparādham ariṃdama /
MBh, 7, 9, 2.2 jalenātyarthaśītena vījantaḥ puṇyagandhinā //
MBh, 7, 66, 22.1 athātyarthavisṛṣṭena dviṣatām asubhojinā /
MBh, 8, 16, 38.1 rūpāṇy atyarthakāmyāni dviradāśvanṛṇāṃ nṛpa /
MBh, 8, 30, 13.1 kāryeṇātyarthagāḍhena bāhlīkeṣūṣitaṃ mayā /
MBh, 8, 66, 5.2 raudraṃ śaraṃ saṃyati supradhautaṃ pārthārtham atyarthacirāya guptam //
MBh, 8, 66, 14.1 mahārharūpaṃ dviṣatāṃ bhayaṃkaraṃ vibhāti cātyarthasukhaṃ sugandhi tat /
MBh, 9, 59, 17.3 arthaścātyarthalubdhasya kāmaścātiprasaṅginaḥ //
MBh, 12, 61, 13.2 mahārtham atyarthatapaḥprayuktaṃ tad ucyamānaṃ hi mayā nibodha //
MBh, 12, 126, 30.1 sa hi tena purā vipro rājñā nātyarthamānitaḥ /
MBh, 13, 27, 80.1 vāyvīritābhiḥ sumahāsvanābhir drutābhir atyarthasamucchritābhiḥ /
Rāmāyaṇa
Rām, Bā, 52, 16.2 saṃrabdhataram atyarthaṃ vākyaṃ vākyaviśāradaḥ //
Rām, Utt, 68, 11.1 atyarthaṃ svargiṇaṃ tatra vimāne raghunandana /
Saṅghabhedavastu
SBhedaV, 1, 80.1 yataś ca te sattvās tasmin pāpake asaddharme 'tyarthaṃ pātakavratam āpannās tatas te udyuktā agārāṇi māpayitum iha vayam akāryaṃ kariṣyāma iha vayam akāryaṃ kariṣyāma iti agāram agāram iti saṃjñā udapādi //
Amarakośa
AKośa, 1, 77.2 ativelabhṛśātyarthātimātrodgāḍhanirbharam //
AKośa, 1, 195.1 atyarthamadhuraṃ sāntvaṃ saṃgataṃ hṛdayaṃgamam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 3.1 tasmin hy atyarthatīkṣṇoṣṇarūkṣā mārgasvabhāvataḥ /
AHS, Sū., 4, 25.2 atyarthasaṃcitās te hi kruddhāḥ syur jīvitacchidaḥ //
AHS, Sū., 5, 66.2 nātyarthatīkṣṇamṛdvalpasaṃbhāraṃ kaluṣaṃ na ca //
AHS, Sū., 8, 12.1 so 'laso 'tyarthaduṣṭās tu doṣā duṣṭāmabaddhakhāḥ /
AHS, Sū., 11, 20.2 todo 'tyarthaṃ vṛṣaṇayor meḍhraṃ dhūmāyatīva ca //
AHS, Sū., 22, 15.1 uṣṇo vātakaphe śastaḥ śeṣeṣvatyarthaśītalaḥ /
AHS, Sū., 23, 25.2 atyarthaśītalaṃ taptam añjanaṃ nāvacārayet //
AHS, Sū., 27, 6.2 asnigdhāsveditātyarthasveditānilarogiṇām //
AHS, Sū., 30, 46.2 pramādadagdhavat sarvaṃ durdagdhātyarthadagdhayoḥ //
AHS, Śār., 4, 64.2 tatkṣatāt kṣatajātyarthapravṛtter dhātusaṃkṣaye //
AHS, Śār., 5, 8.2 nāsikātyarthavivṛtā saṃvṛtā piṭikācitā //
AHS, Nidānasthāna, 15, 48.1 saśleṣmamedaḥpavanam āmam atyarthasaṃcitam /
AHS, Cikitsitasthāna, 15, 125.1 atyarthoṣṇāmlalavaṇaṃ rūkṣaṃ grāhi himaṃ guru /
AHS, Cikitsitasthāna, 18, 19.2 atyarthaśītās tanavas tanuvastrāntarāsthitāḥ //
AHS, Kalpasiddhisthāna, 4, 44.2 nirūho 'tyarthavṛṣyaśca mahāsnehasamanvitaḥ //
AHS, Utt., 19, 15.2 nivṛttaḥ kurute 'tyarthaṃ kṣavathuṃ sa bhṛśakṣavaḥ //
Daśakumāracarita
DKCar, 2, 3, 128.1 avasitārthāṃ cāraktavalitekṣaṇām īṣatsvedarekhodbhedajarjaritakapolamūlām anargalakalakalapralāpinīm akaruṇadaśanakararuhārpaṇavyatikarām atyarthapariślathāṅgīm ārtāmiva lakṣayitvā mānasīṃ śārīrīṃ ca dhāraṇāṃ śithilayannātmānamapi tayā samānārthamāpādayam //
Suśrutasaṃhitā
Su, Sū., 28, 17.1 ye ca marmasvasaṃbhūtā bhavantyatyarthavedanāḥ /
Su, Nid., 1, 45.2 pittāsṛgbhyām ugradāhau bhavetāmatyarthoṣṇau raktaśophau mṛdū ca //
Su, Nid., 9, 7.1 kṛṣṇo 'ruṇo vā paruṣo bhṛśamatyarthavedanaḥ /
Su, Nid., 13, 30.1 parikramaṇaśīlasya vāyuratyartharūkṣayoḥ /
Su, Nid., 15, 7.1 vaiśeṣikaṃ tūtpiṣṭe sandhāvubhayataḥ śopho vedanāprādurbhāvo viśeṣataś ca nānāprakārā vedanā rātrau prādurbhavanti viśliṣṭe 'lpaḥ śopho vedanāsātatyaṃ sandhivikriyā ca vivartite tu sandhipārśvāpagamanādviṣamāṅgatā vedanā ca avakṣipte sandhiviśleṣastīvrarujatvaṃ ca atikṣipte dvayoḥ sandhyasthnor atikrāntatā vedanā ca tiryakkṣipte tvekāsthipārśvāpagamanamatyarthaṃ vedanā ceti //
Su, Nid., 16, 45.2 pittaṃ kuryāt pākamatyarthaghoraṃ tālunyenaṃ tālupākaṃ vadanti //
Su, Cik., 1, 109.1 vātaduṣṭo vraṇo yastu rūkṣaścātyarthavedanaḥ /
Su, Cik., 26, 6.1 sevamāno yadaucityādvājīvātyarthavegavān /
Su, Cik., 39, 4.1 so 'nnairatyarthagurubhir upayuktaiḥ praśāmyati /
Su, Cik., 40, 47.1 nasyena parihartavyo bhuktavān apatarpito 'tyarthataruṇapratiśyāyī garbhiṇī pītasnehodakamadyadravo 'jīrṇī dattabastiḥ kruddho garārtastṛṣitaḥ śokābhibhūtaḥ śrānto bālo vṛddho vegāvarodhitaḥ śiraḥsnātukāmaśceti anārtave cābhre nasyadhūmau pariharet //
Su, Ka., 5, 56.2 śūne gātre klinnamatyarthapūti jñeyaṃ māṃsaṃ tadviṣāt pūti kaṣṭam //
Su, Ka., 5, 57.2 kṛṣṇībhūtaṃ klinnamatyarthapūti śīrṇaṃ māṃsaṃ yātyajasraṃ kṣatācca //
Su, Ka., 7, 44.2 atyarthabadhiro 'ndhaśca so 'nyonyamabhidhāvati //
Su, Ka., 8, 82.2 tat saptame 'tyarthaparītagātraṃ vyāpādayenmartyamatipravṛddham //
Su, Utt., 18, 14.2 jñeyaṃ doṣasamutkliṣṭaṃ netramatyarthatarpitam //
Su, Utt., 62, 4.1 ekaikaśaḥ samastaiśca doṣair atyarthamūrchitaiḥ /
Su, Utt., 64, 9.2 ahni meghānilāviṣṭe 'tyarthaśītāmbusaṅkule //
Viṣṇupurāṇa
ViPur, 1, 11, 22.1 yadi ced duḥkham atyarthaṃ surucyā vacanāt tava /
ViPur, 4, 2, 57.2 mayā mayeti kṣitipātmajānāṃ tadartham atyarthakalir babhūva //
ViPur, 5, 7, 31.1 atyarthamadhurālāpahṛtāśeṣamanodhanam /
ViPur, 5, 30, 33.1 yadi te tadvacaḥ satyaṃ satyātyarthaṃ priyeti me /
ViPur, 5, 32, 12.2 alamatyarthatāpena bhartrā tvamapi raṃsyase //
ViPur, 5, 32, 23.2 dṛṣṭvātyarthavilāsinyā lajjā kvāpi nirākṛtā //
Garuḍapurāṇa
GarPur, 1, 157, 15.1 tasya syād agninirvāṇakāryair atyarthasaṃcitaiḥ /
GarPur, 1, 166, 46.1 śleṣmabhedaḥ samaye paramatyarthasaṃcitam /
Kathāsaritsāgara
KSS, 1, 5, 25.1 bhūtānāṃ pārthivātyarthanirvivekatvahāsinām /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 3.2 anayā vatsa sadbhaktyā te 'tyarthaṃ prītavān aham //
Rasādhyāya
RAdhy, 1, 76.2 sampraty ūrdhvaraso 'tyarthaṃ sahate 'gniṃ vipācane //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 76.2, 5.0 evaṃ saptabhirdinaiḥ saptabhiḥ kulhaḍībhiḥ saptavāraṃ svedito rasaḥ sampratyūrdhvaṃ pacyamāno 'tyarthamagniṃ sahate //
Skandapurāṇa
SkPur, 12, 25.1 āśramaṃ caivamatyarthaṃ citrakūṭeti viśrutam /
SkPur, 13, 92.1 atyarthaśītalāmbhobhiḥ plāvayantau gireḥ śilāḥ /
Ānandakanda
ĀK, 1, 19, 97.1 grīṣme hyatyarthatīkṣṇaḥ syād gharmabhānurbhuvo rasān /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 10.2, 6.0 atra ca paratvāparatvādīnām ihānabhidhānena cikitsāyāṃ paratvādīnām aprādhānyaṃ darśayati ye 'pi tatrāpi yuktisaṃyogaparimāṇasaṃskārābhyāsā atyarthacikitsopayogino 'pi na te pārthivādidravyāṇāṃ śabdādivat sāṃsiddhikāḥ kiṃ tarhy ādheyāḥ ata iha naisargikaguṇakathane noktāḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 13.0 dhātuprasādasaṃjñakāṇīti atyarthaśuddhenaiva dhātuprasādenendriyāṇyārabhyanta iti darśayati //
ĀVDīp zu Ca, Vim., 1, 19.2, 5.0 alpadoṣam adoṣaṃ veti pakṣadvaye 'tyarthasātmyam alpadoṣaṃ bhavati anyattvadoṣam iti vyavasthā //
ĀVDīp zu Ca, Śār., 1, 149.2, 6.0 saviparyayāditi atyarthavaisādṛśyādapi smaraṇaṃ bhavati yathā atyarthakurūpaṃ dṛṣṭvā pratiyoginamatyarthasurūpaṃ smarati //
ĀVDīp zu Ca, Śār., 1, 149.2, 6.0 saviparyayāditi atyarthavaisādṛśyādapi smaraṇaṃ bhavati yathā atyarthakurūpaṃ dṛṣṭvā pratiyoginamatyarthasurūpaṃ smarati //
ĀVDīp zu Ca, Śār., 1, 149.2, 6.0 saviparyayāditi atyarthavaisādṛśyādapi smaraṇaṃ bhavati yathā atyarthakurūpaṃ dṛṣṭvā pratiyoginamatyarthasurūpaṃ smarati //
ĀVDīp zu Ca, Indr., 1, 7.6, 17.0 yā tvanyā pretaliṅgānanurūpā varṇāśrayā sā pratyāsannamaraṇabodhikā tena sā nātyarthaṃ nātyarthakṣīṇāyuḥkāryetyarthaḥ //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 6.0 prabhūtatvaṃ madhuśarkarayor yāvatātyarthamadhuratvaṃ syāt tāvajjñeyam //
ĀVDīp zu Ca, Cik., 2, 2, 29.2, 1.0 candrāṃśukalpamiti atyarthaśuklam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 8.0 nirutthatātrātyarthamūrchanā kathyate na tu svarṇasya mṛtirbhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 19.3 atyarthaṃ mārdavaṃ śaityam atyarthaṃ sāndrameva ca /
Dhanurveda
DhanV, 1, 169.2 yāni cātyarthaghorāṇi tai rakṣāsmān tathā bhuvam //