Occurrences

Avadānaśataka
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Rasādhyāya
Rasādhyāyaṭīkā
Skandapurāṇa

Avadānaśataka
AvŚat, 2, 2.2 sā bhagavato vicitralakṣaṇojjvalakāyaṃ dṛṣṭvā atyarthaṃ prasādaṃ labdhavatī /
AvŚat, 12, 3.4 ekāntaniṣaṇṇaḥ kauravyo janakāyas tasmin prāsāde 'tyarthaṃ prasādam utpādayati //
Mahābhārata
MBh, 1, 151, 25.75 dṛṣṭvā śocantam atyarthaṃ pāñcālaṃ cedam abravīt /
MBh, 3, 163, 24.1 tato girim ivātyartham āvṛṇon māṃ mahāśaraiḥ /
MBh, 5, 125, 6.1 na cāhaṃ kaṃcid atyartham aparādham ariṃdama /
Rāmāyaṇa
Rām, Utt, 68, 11.1 atyarthaṃ svargiṇaṃ tatra vimāne raghunandana /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 19, 15.2 nivṛttaḥ kurute 'tyarthaṃ kṣavathuṃ sa bhṛśakṣavaḥ //
Rasādhyāya
RAdhy, 1, 76.2 sampraty ūrdhvaraso 'tyarthaṃ sahate 'gniṃ vipācane //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 76.2, 5.0 evaṃ saptabhirdinaiḥ saptabhiḥ kulhaḍībhiḥ saptavāraṃ svedito rasaḥ sampratyūrdhvaṃ pacyamāno 'tyarthamagniṃ sahate //
Skandapurāṇa
SkPur, 12, 25.1 āśramaṃ caivamatyarthaṃ citrakūṭeti viśrutam /