Occurrences

Kirātārjunīya

Kirātārjunīya
Kir, 1, 8.1 tathāpi jihmaḥ sa bhavajjigīṣayā tanoti śubhraṃ guṇasampadā yaśaḥ /
Kir, 1, 39.2 tad adya te vanyaphalāśinaḥ paraṃ paraiti kārśyaṃ yaśasā samaṃ vapuḥ //
Kir, 1, 43.1 puraḥsarā dhāmavatāṃ yaśodhanāḥ suduḥsahaṃ prāpya nikāram īdṛśam /
Kir, 2, 19.1 abhimānadhanasya gatvarair asubhiḥ sthāsnu yaśaś cicīṣataḥ /
Kir, 2, 41.2 janayanty acirāya sampadām ayaśas te khalu cāpalāśrayam //
Kir, 3, 11.1 cicīṣatāṃ janmavatām alaghvīṃ yaśovataṃsām ubhayatra bhūtim /
Kir, 3, 40.1 yaśo 'dhigantuṃ sukhalipsayā vā manuṣyasaṃkhyām ativartituṃ vā /
Kir, 3, 42.2 vitānabhūtaṃ vitataṃ pṛthivyāṃ yaśaḥ samūhann iva digvikīrṇam //
Kir, 3, 46.2 yaśaḥkṣayakṣīṇajalārṇavābhas tvam anyam ākāram ivābhipannaḥ //
Kir, 3, 58.1 yaśaseva tirodadhan muhur mahasā gotrabhidāyudhakṣatīḥ /
Kir, 6, 45.2 svayaśāṃsi vikramavatām avatāṃ na vadhūṣv aghāni vimṛṣyanti dhiyaḥ //
Kir, 11, 61.1 tāvad āśrīyate lakṣmyā tāvad asya sthiraṃ yaśaḥ /
Kir, 11, 64.2 yeṣāṃ yaśāṃsi śubhrāṇi hrepayantīndumaṇḍalam //
Kir, 11, 70.2 yāvan neṣubhir ādatte viluptam aribhir yaśaḥ //
Kir, 14, 24.1 yadā vigṛhṇāti hataṃ tadā yaśaḥ karoti maitrīm atha dūṣitā guṇāḥ /
Kir, 15, 8.2 kṣataṃ kṣuṇṇāsuragaṇair agaṇair iva kiṃ yaśaḥ //
Kir, 16, 9.1 asmin yaśaḥpauruṣalolupānām arātibhiḥ pratyurasaṃ kṣatānām /
Kir, 17, 15.2 tejāṃsi bhānor iva niṣpatanti yaśāṃsi vīryajvalitāni tasya //