Occurrences

Hiraṇyakeśigṛhyasūtra

Hiraṇyakeśigṛhyasūtra
HirGS, 1, 10, 4.0 āharantyasmai sarvasurabhi candanaṃ vā piṣṭaṃ tadabhyukṣya namo grahāya cābhigrahāya ca namaḥ śākajañjabhābhyāṃ namastābhyo devatābhyo yā abhigrāhiṇīr iti devebhyaḥ prācīnam añjaliṃ kṛtvā tenānulimpate 'psarāsu ca yo gandho gandharveṣu ca yadyaśo daivyo yo mānuṣo gandhaḥ sa mām āviśatād iheti //
HirGS, 1, 12, 7.1 yaśo 'si yaśo 'haṃ tvayi bhūyāsam /
HirGS, 1, 12, 7.1 yaśo 'si yaśo 'haṃ tvayi bhūyāsam /
HirGS, 1, 13, 1.4 mayi teja indriyaṃ vīryam āyuḥ kīrtir varco yaśo balam /
HirGS, 1, 13, 3.2 ā māgan yaśasā saṃsṛja tejasā varcasā payasā ca /
HirGS, 1, 13, 8.5 tejase tvā śriyai yaśase balāyānnādyāya prāśnāmīti triḥ prāśya yo 'sya rātirbhavati tasmā ucchiṣṭaṃ prayacchati //
HirGS, 1, 22, 14.8 preṣyāntevāsino vasanaṃ kambalāni kaṃsaṃ hiraṇyaṃ striyo rājāno 'nnam abhayam āyuḥ kīrtir varco yaśo balaṃ brahmavarcasam annādyam ity etāni mayi sarvāṇi dhruvāṇy acyutāni santu //
HirGS, 1, 24, 2.3 bhuvo yaśastvayi juhomi svāhā /
HirGS, 2, 4, 3.3 tasmai stanaṃ prapyāyasvāyuḥ kīrtirvarco yaśo balam /