Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 227.2 yatprakāśayaśodhautāḥ śyāmāḥ saṃdehamāyayuḥ //
BhāMañj, 1, 235.1 kva sthito bhagavānkaṇvo muniḥ subhrūr mahāyaśāḥ /
BhāMañj, 1, 271.1 sahajasyābhijātasya guṇānāṃ yaśasāṃ tathā /
BhāMañj, 1, 302.2 yenābhūtso 'kṣayayaśāḥ kratubhāgasya bhājanam //
BhāMañj, 1, 355.2 na paśyāmyātmanastulyaṃ tapasā yaśasāpi vā //
BhāMañj, 1, 357.2 tapāṃsi kṣayamāyānti yaśāṃsīva sudurnayaiḥ //
BhāMañj, 1, 482.2 ambālikā tathā pāṇḍuṃ yaśaḥkarpūrapāṇḍuram //
BhāMañj, 1, 675.1 vidyayā bāhuvīryeṇa tapasā yaśasā śriyā /
BhāMañj, 1, 680.2 āvartamānaṃ vyomnīva līlāmaṇḍalitaṃ yaśaḥ //
BhāMañj, 1, 919.1 tadyaśorāśimālokya mugdhavidyādharāṅganāḥ /
BhāMañj, 1, 1035.1 narendracandrāḥ karpūrapūraśubhrayaśastviṣām /
BhāMañj, 1, 1075.1 saralaiḥ svayamasmābhiryaśaḥsphaṭikanirmalam /
BhāMañj, 1, 1230.2 brāhmaṇāya dadau pārtho godhanaṃ yaśasāṃ nidhiḥ //
BhāMañj, 1, 1316.2 babhūvuryaśase tasya mānyāśca vinayāhṛtāḥ //
BhāMañj, 5, 13.2 paścāttāpaviniḥśvāsaiḥ kaḥ kuryānmalinaṃ yaśaḥ //
BhāMañj, 5, 197.2 yaśaḥ khāṇḍavatuṣṭo 'gniryasya bandīva gāyati //
BhāMañj, 5, 359.1 yaśaḥ sudhā sudhāmbhodhau kamalā kamalākare /
BhāMañj, 5, 373.2 rājan nijayaśaścandrasaṃkṣayāsitapakṣatām //
BhāMañj, 5, 406.1 yaśaḥsitajaṭābhārāḥ pṛṣaṅkanakhadanturāḥ /
BhāMañj, 5, 520.1 bandibhirgīyamānāste yaśovikramalāñchanaiḥ /
BhāMañj, 5, 577.1 mayā jite 'thavā śatrau yaśastvā pratipadyate /
BhāMañj, 6, 38.1 tarasvī kṣatriyo mānī prāṇairapi yaśaḥkrayī /
BhāMañj, 6, 134.2 hatvā yaśaḥśriyā juṣṭam avāpnuhi kulocitam //
BhāMañj, 6, 272.2 kva nu mānadhanā yūyamapārayaśaso raṇe /
BhāMañj, 6, 484.2 sthito 'smīti ca gāṅgeyo nigadya yaśasāṃ nidhiḥ //
BhāMañj, 7, 2.2 muhurmuhuryaśorāśiṃ tamaśocadariṃdamam //
BhāMañj, 7, 8.1 vṛddhasya svayaśaḥśubhraṃ chattraṃ tasya vyarocata /
BhāMañj, 7, 48.2 dadhmau dhanaṃjayaḥ śaṅkhaṃ kandaṃ nijayaśastaroḥ //
BhāMañj, 7, 229.3 yaśomayīṃ praviṣṭo 'sau vīraḥ kalpasthirāṃ tanum //
BhāMañj, 7, 375.1 dhanyā bhavadvidhā eva kriyate yaiḥ sthiraṃ yaśaḥ /
BhāMañj, 7, 400.2 imāḥ prāṇapaṇaprāpyā yaśovikramabhūmayaḥ //
BhāMañj, 7, 527.1 khaḍgena yajñaśīlasya vīrasya yaśasāṃ nidheḥ /
BhāMañj, 7, 699.2 dṛṣṭvā jagāda kāruṇyācchvetāśvo yaśasāṃ nidhiḥ //
BhāMañj, 7, 704.2 yaśobhiriva śītāṃśuraṃśubhir dyām apūrayat //
BhāMañj, 8, 4.1 abhiṣikto maṇimayaiḥ kalaśairyaśasāṃ nidhiḥ /
BhāMañj, 8, 180.1 tato dhavalapakṣāgrāḥ svayaśobhirivāṅkitāḥ /
BhāMañj, 10, 3.2 sahāsmābhirayaṃ kālo vikramasya yaśobhuvaḥ //
BhāMañj, 10, 9.2 aho vīra yaśaḥ śubhraṃ bhavatā malinīkṛtam //
BhāMañj, 10, 74.1 athāpatatsurotsṛṣṭā puṣpavṛṣṭiryaśaḥsitā /
BhāMañj, 10, 92.1 pratāpatāpitaripor yaśaḥ śatruhṛtaśriyaḥ /
BhāMañj, 10, 97.2 saṃgrāme 'pyaparāṅmukhasya nidhanaṃ dikṣu prarūḍhaṃ yaśaḥ kartavyaṃ spṛhaṇīyam anyad ucitaṃ yuktaṃ kimastyāyuṣaḥ //
BhāMañj, 12, 60.2 nikṛte jiṣṇunā manye yaśo nirlūnam ātmanaḥ //
BhāMañj, 12, 65.2 pravaraṃ bhūriyaśasaṃ bhūriśravasamātmanā //
BhāMañj, 13, 12.1 asmadarthe raho mātrā yācitaḥ sa mahāyaśāḥ /
BhāMañj, 13, 33.1 jitvā samastabhūpālāñjarāsaṃdhaṃ yaśonidhiḥ /
BhāMañj, 13, 106.2 tapaḥsamucitāṃllokānavāpa yaśasāṃ nidhiḥ //
BhāMañj, 13, 144.1 yaśaḥśarīramaviśatso 'mbarīṣaśca pārthivaḥ /
BhāMañj, 13, 277.2 rājñaḥ śaśāṅkayaśasaḥ pratāpo yadi na sphuret //
BhāMañj, 13, 319.2 yaśaḥśubhrāḥ prayāntyeva satataṃ hāratāṃ śriyaḥ //
BhāMañj, 13, 361.2 tathā śaśāsa yaśasā yathā jīvanniva sthitaḥ //
BhāMañj, 13, 461.2 labhante śāśvataṃ vīrā yaśaḥ svargaṃ ca bhūmipāḥ //
BhāMañj, 13, 521.2 niḥśeṣadānavasakhaḥ sa lebhe vipulaṃ yaśaḥ //
BhāMañj, 13, 1029.2 rudrāyodagrayaśase vandyāyendubhṛte namaḥ //
BhāMañj, 13, 1316.2 yaśaḥkusumavallīṣu yo 'bhūtsaṃtatamādhavaḥ //
BhāMañj, 13, 1326.2 bubhuje bhuvamamlānayaśovikramaśāsanām //
BhāMañj, 13, 1786.1 chattraṃ tasya yaśaḥ śubhraṃ yuyutsustūrṇamagrahīt /
BhāMañj, 13, 1792.1 aho nu tvayi kālena yāte 'staṃ yaśasāṃ nidhau /
BhāMañj, 14, 2.1 yaśaḥśaśāṅkaśeṣe 'staṃ prayāte bhīṣmabhāsvati /
BhāMañj, 14, 14.2 mahīyasi manorvaṃśe mahatāṃ yaśasāṃ nidhiḥ //
BhāMañj, 14, 113.1 evaṃ mahāprabhāvo 'sāvuttaṅko yaśasāṃ nidhiḥ /
BhāMañj, 14, 129.1 svasreyasya yaśomūrterabhimanyoḥ priyasya te /
BhāMañj, 15, 3.1 yaśasā dharmavīrasya tasya vyāpte jagattraye /
BhāMañj, 19, 26.1 niśamyaitatpṛthuyaśāḥ pṛthuḥ pṛthuśiloccayān /