Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 10, 7.1 suvivṛtaṃ sunirajam indra tvādātam id yaśaḥ /
ṚV, 1, 25, 15.1 uta yo mānuṣeṣv ā yaśaś cakre asāmy ā /
ṚV, 1, 95, 2.2 tigmānīkaṃ svayaśasaṃ janeṣu virocamānam pari ṣīṃ nayanti //
ṚV, 1, 95, 5.1 āviṣṭyo vardhate cārur āsu jihmānām ūrdhvaḥ svayaśā upasthe /
ṚV, 1, 95, 9.2 viśvebhir agne svayaśobhir iddho 'dabdhebhiḥ pāyubhiḥ pāhy asmān //
ṚV, 1, 129, 3.2 indrota tubhyaṃ tad dive tad rudrāya svayaśase /
ṚV, 1, 129, 8.1 pra prā vo asme svayaśobhir ūtī parivarga indro durmatīnāṃ darīman durmatīnām /
ṚV, 1, 136, 7.1 ūtī devānāṃ vayam indravanto maṃsīmahi svayaśaso marudbhiḥ /
ṚV, 3, 40, 6.2 indra tvādātam id yaśaḥ //
ṚV, 3, 62, 1.2 kva tyad indrāvaruṇā yaśo vāṃ yena smā sinam bharathaḥ sakhibhyaḥ //
ṚV, 4, 1, 16.2 taj jānatīr abhy anūṣata vrā āvir bhuvad aruṇīr yaśasā goḥ //
ṚV, 4, 32, 12.2 aiṣu dhā vīravad yaśaḥ //
ṚV, 5, 4, 10.2 jātavedo yaśo asmāsu dhehi prajābhir agne amṛtatvam aśyām //
ṚV, 5, 8, 4.2 sa no juṣasva samidhāno aṅgiro devo martasya yaśasā sudītibhiḥ //
ṚV, 5, 15, 1.1 pra vedhase kavaye vedyāya giram bhare yaśase pūrvyāya /
ṚV, 5, 48, 1.1 kad u priyāya dhāmne manāmahe svakṣatrāya svayaśase mahe vayam /
ṚV, 5, 61, 9.2 vi rohitā purumīᄆhāya yematur viprāya dīrghayaśase //
ṚV, 5, 79, 6.1 aiṣu dhā vīravad yaśa uṣo maghoni sūriṣu /
ṚV, 5, 79, 7.1 tebhyo dyumnam bṛhad yaśa uṣo maghony ā vaha /
ṚV, 6, 2, 1.1 tvaṃ hi kṣaitavad yaśo 'gne mitro na patyase /
ṚV, 7, 15, 12.1 tvam agne vīravad yaśo devaś ca savitā bhagaḥ /
ṚV, 7, 22, 5.2 sadā te nāma svayaśo vivakmi //
ṚV, 7, 37, 4.1 tvam indra svayaśā ṛbhukṣā vājo na sādhur astam eṣy ṛkvā /
ṚV, 7, 74, 5.2 tā yaṃsato maghavadbhyo dhruvaṃ yaśaś chardir asmabhyaṃ nāsatyā //
ṚV, 7, 85, 3.1 āpaś ciddhi svayaśasaḥ sadassu devīr indraṃ varuṇaṃ devatā dhuḥ /
ṚV, 7, 104, 11.2 prati śuṣyatu yaśo asya devā yo no divā dipsati yaś ca naktam //
ṚV, 8, 19, 6.1 tasyed arvanto raṃhayanta āśavas tasya dyumnitamaṃ yaśaḥ /
ṚV, 8, 23, 21.2 bhūri poṣaṃ sa dhatte vīravad yaśaḥ //
ṚV, 8, 67, 13.1 ye mūrdhānaḥ kṣitīnām adabdhāsaḥ svayaśasaḥ /
ṚV, 8, 103, 9.1 ā vaṃsate maghavā vīravad yaśaḥ samiddho dyumny āhutaḥ /
ṚV, 9, 20, 4.1 abhy arṣa bṛhad yaśo maghavadbhyo dhruvaṃ rayim /
ṚV, 9, 32, 6.1 asme dhehi dyumad yaśo maghavadbhyaś ca mahyaṃ ca /
ṚV, 9, 61, 26.2 rāsvendo vīravad yaśaḥ //
ṚV, 9, 81, 1.2 dadhnā yad īm unnītā yaśasā gavāṃ dānāya śūram udamandiṣuḥ sutāḥ //
ṚV, 9, 94, 3.2 deveṣu yaśo martāya bhūṣan dakṣāya rāyaḥ purubhūṣu navyaḥ //
ṚV, 9, 98, 6.1 dvir yam pañca svayaśasaṃ svasāro adrisaṃhatam /
ṚV, 9, 106, 13.2 abhyarṣan stotṛbhyo vīravad yaśaḥ //
ṚV, 9, 108, 9.1 abhi dyumnam bṛhad yaśa iṣas pate didīhi deva devayuḥ /
ṚV, 10, 22, 2.2 mitro na yo janeṣv ā yaśaś cakre asāmy ā //
ṚV, 10, 36, 10.2 jaitraṃ kratuṃ rayimad vīravad yaśas tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 46, 10.2 sa yāmann agne stuvate vayo dhāḥ pra devayan yaśasaḥ saṃ hi pūrvīḥ //
ṚV, 10, 49, 11.2 viśvet tā te harivaḥ śacīvo 'bhi turāsaḥ svayaśo gṛṇanti //
ṚV, 10, 75, 9.2 mahān hy asya mahimā panasyate 'dabdhasya svayaśaso virapśinaḥ //
ṚV, 10, 76, 6.1 bhurantu no yaśasaḥ sotv andhaso grāvāṇo vācā divitā divitmatā /
ṚV, 10, 77, 5.2 śyenāso na svayaśaso riśādasaḥ pravāso na prasitāsaḥ paripruṣaḥ //
ṚV, 10, 92, 9.2 yebhiḥ śivaḥ svavāṁ evayāvabhir divaḥ siṣakti svayaśā nikāmabhiḥ //
ṚV, 10, 92, 14.1 viśām āsām abhayānām adhikṣitaṃ gīrbhir u svayaśasaṃ gṛṇīmasi /
ṚV, 10, 105, 9.2 sajūr nāvaṃ svayaśasaṃ sacāyoḥ //
ṚV, 10, 106, 2.2 dūteva hi ṣṭho yaśasā janeṣu māpa sthātam mahiṣevāvapānāt //
ṚV, 10, 106, 11.2 yaśo na pakvam madhu goṣv antar ā bhūtāṃśo aśvinoḥ kāmam aprāḥ //