Occurrences

Sātvatatantra

Sātvatatantra
SātT, 2, 48.2 jāto bhaviṣyati yaśo vipulaṃ prakartuṃ śrīkṛṣṇa ity abhihito 'khilaśaktipūrṇaḥ //
SātT, 3, 7.1 aiśvaryajñānadharmāś ca vairāgyaṃ śrīr yaśas tathā /
SātT, 3, 10.2 yaśasaḥ pṛthagbhedaṃ mattaḥ śṛṇu dvijottama //
SātT, 3, 16.2 yaśas tu puṃso bhavati karmato guṇatas tathā //
SātT, 4, 1.3 yaśaḥ paramakalyāṇam avatārakathāśrayam //
SātT, 4, 8.1 maddhyānaniṣṭhān matprāṇān madyaśaḥśravaṇotsukān /
SātT, 4, 21.1 bhagavanmūrtyabhidhyānair yaśasāṃ śrutikīrtanāt /
SātT, 4, 54.1 premamayyāṃ satāṃ prītyā śravaṇaṃ yaśasāṃ hareḥ /
SātT, 4, 73.1 sadvākyakāriṇaḥ kṛṣṇayaśasy utsukamānasāḥ /
SātT, 5, 39.1 avatīrya yaśas tene śuddhaṃ kalimalāpaham /
SātT, 5, 40.1 svakīye yaśasi sthāpya gato vaikuṇṭham uttamam /
SātT, 5, 41.2 tasmin kaliyuge vipra śrutvā hariyaśo 'malāḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 50.1 priyavratakulotpanno gayanāmā mahāyaśāḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 139.1 godhugvadhūdarpaharaḥ svayaśaḥkīrtanotsavaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 189.1 mumukṣumuktaviṣayijanānandakaro yaśaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 196.1 jagadbandhadhvaṃsayaśā jagajjīvajanāśrayaḥ /
SātT, 8, 24.1 śṛṇuyāt pratyahaṃ viṣṇor yaśaḥ paramamaṅgalam /
SātT, 9, 16.1 śṛṇvanti gāyanti gṛṇanti ye yaśo jagatpavitraṃ jagadīśitus tava /