Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Buddhacarita
Mahābhārata
Saundarānanda
Kumārasaṃbhava
Viṣṇusmṛti
Bhāratamañjarī
Kathāsaritsāgara
Rasaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 4, 2, 19.0 atha yat puruṣarūpaṃ tad asya śriyai yaśase 'nnādyāyāpacityai //
Aitareyabrāhmaṇa
AB, 8, 7, 5.0 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya //
AB, 8, 7, 7.0 taddhaika āhuḥ sarvāptir vā eṣā yad etā vyāhṛtayo 'tisarveṇa hāsya parasmai kṛtam bhavatīti tam etenābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāyeti //
AB, 8, 7, 9.0 īśvaro ha sarvam āyur aitoḥ sarvam āpnod vijayenety u ha smāhoddālaka āruṇir yam etābhir vyāhṛtibhir abhiṣiñcantīti tam etenaivābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya bhūr bhuvaḥ svar iti //
Gobhilagṛhyasūtra
GobhGS, 3, 4, 17.0 yaśase tejasa iti ca //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 13, 8.5 tejase tvā śriyai yaśase balāyānnādyāya prāśnāmīti triḥ prāśya yo 'sya rātirbhavati tasmā ucchiṣṭaṃ prayacchati //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 80.0 taṃ pratigṛhya bhūmau pratiṣṭhāpyāvaghṛṣyāṅguṣṭhenopakaniṣṭhikayā ca mahyaṃ tvā yaśase 'nnādyāya brahmavarcasāyeti triḥ prāśnīyāt //
Jaiminīyabrāhmaṇa
JB, 1, 168, 9.0 anūcāna iha vā alaṃ yaśase //
Kauśikasūtra
KauśS, 9, 6, 18.2 mahyaṃ bhūtyai mahyaṃ puṣṭyai mahyaṃ śriyai mahyaṃ hriyai mahyaṃ yaśase mahyam āyuṣe mahyam annāya mahyam annādyāya mahyaṃ sahasrapoṣāya mahyam aparimitapoṣāyeti //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 13.2 trayyai vidyāyai yaśo 'si śriyai yaśo 'si yaśase brahmaṇo dīptir asi satyaśrīr yaśaḥ śrīr mayi śrīḥ śrīḥ śrayatām iti madhuparkasya catuṣ prāśnāty aṅguṣṭhadvitīyābhiḥ kaniṣṭhayā prathamam evam anupūrvaṃ sarvābhis tad avaśiṣṭaṃ suhṛde prayacchati //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 1, 9.1 tvaṣṭā dadhad indrāya śuṣmam apāko 'ciṣṭur yaśase purūṇi /
MS, 3, 11, 8, 2.17 sarasvatyās tvā vīryeṇa yaśase 'nnādyāyābhiṣiñcāmi /
MS, 3, 11, 9, 13.2 keśā na śīrṣan yaśase śriyai śikhā siṃhasya loma tviṣir indriyāṇi //
Mānavagṛhyasūtra
MānGS, 1, 12, 3.2 abhyajya keśān sumanasyamānāḥ prajāvarīr yaśase bahuputrā aghorāḥ /
Pāraskaragṛhyasūtra
PārGS, 2, 6, 11.2 tena māmabhiṣiñcāmi śriyai yaśase brahmaṇe brahmavarcasāyeti //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 2, 3.2 yo 'laṃ yaśase sanna yaśo bhavati yo vā anūcānaḥ so 'laṃ yaśase sanna yaśo bhavati yo na yaśo bhavati sa tamasā vai sa tatprāvṛto bhavati tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmā jyotireva śriyā yaśasā bhavati //
ŚBM, 5, 3, 2, 3.2 yo 'laṃ yaśase sanna yaśo bhavati yo vā anūcānaḥ so 'laṃ yaśase sanna yaśo bhavati yo na yaśo bhavati sa tamasā vai sa tatprāvṛto bhavati tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmā jyotireva śriyā yaśasā bhavati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 8, 2.0 prajāpataye tvā grahaṃ gṛhṇāmi mahyaṃ śriyai mahyaṃ yaśase mahyam annādyāyeti prāśanārthīyam abhimantrya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 3, 5.1 agne yaśasvin yaśase samarpayendravatīm apacitim ihāvaha /
Ṛgveda
ṚV, 5, 15, 1.1 pra vedhase kavaye vedyāya giram bhare yaśase pūrvyāya /
ṚV, 5, 48, 1.1 kad u priyāya dhāmne manāmahe svakṣatrāya svayaśase mahe vayam /
Buddhacarita
BCar, 2, 53.1 babhāra rājyaṃ sa hi putrahetoḥ putraṃ kulārthaṃ yaśase kulaṃ tu /
Mahābhārata
MBh, 6, 108, 28.2 yāhi svargaṃ puraskṛtya yaśase vijayāya ca //
MBh, 12, 37, 29.1 na dadyād yaśase dānaṃ na bhayānnopakāriṇe /
Saundarānanda
SaundĀ, 2, 40.1 ānṛśaṃsyānna yaśase tenādāyi sadārthine /
Kumārasaṃbhava
KumSaṃ, 3, 19.2 apy aprasiddhaṃ yaśase hi puṃsām ananyasādhāraṇam eva karma //
Viṣṇusmṛti
ViSmṛ, 93, 14.1 na dānaṃ yaśase dadyān na bhayān nopakāriṇe /
Bhāratamañjarī
BhāMañj, 1, 1316.2 babhūvuryaśase tasya mānyāśca vinayāhṛtāḥ //
Kathāsaritsāgara
KSS, 5, 1, 26.2 yaśase na na dharmāya jāyetānuśayāya tu //
Rasaratnākara
RRĀ, R.kh., 1, 3.1 vaidyānāṃ yaśase'rthāya vyādhitānāṃ hitāya ca /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 21, 7.2 yaśase brahmavarcasāyeti vikāraḥ //