Occurrences

Chāndogyopaniṣad
Mahābhārata
Kāvyālaṃkāra
Suśrutasaṃhitā
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Sātvatatantra

Chāndogyopaniṣad
ChU, 8, 14, 1.5 sa hāhaṃ yaśasāṃ yaśaḥ /
Mahābhārata
MBh, 7, 161, 9.1 satyaśrīdharmayaśasāṃ vīryeṇānṛṇyam āpnuhi /
MBh, 12, 331, 31.1 tatastau tapasāṃ vāsau yaśasāṃ tejasām api /
Kāvyālaṃkāra
KāvyAl, 6, 41.2 yathocyate'mbhasāṃ bhāsā yaśasāmambhasāmiti //
Suśrutasaṃhitā
Su, Utt., 28, 11.1 tapasāṃ tejasāṃ caiva yaśasāṃ vapuṣāṃ tathā /
Bhāratamañjarī
BhāMañj, 1, 271.1 sahajasyābhijātasya guṇānāṃ yaśasāṃ tathā /
BhāMañj, 1, 1230.2 brāhmaṇāya dadau pārtho godhanaṃ yaśasāṃ nidhiḥ //
BhāMañj, 6, 484.2 sthito 'smīti ca gāṅgeyo nigadya yaśasāṃ nidhiḥ //
BhāMañj, 7, 527.1 khaḍgena yajñaśīlasya vīrasya yaśasāṃ nidheḥ /
BhāMañj, 7, 699.2 dṛṣṭvā jagāda kāruṇyācchvetāśvo yaśasāṃ nidhiḥ //
BhāMañj, 8, 4.1 abhiṣikto maṇimayaiḥ kalaśairyaśasāṃ nidhiḥ /
BhāMañj, 13, 106.2 tapaḥsamucitāṃllokānavāpa yaśasāṃ nidhiḥ //
BhāMañj, 13, 1792.1 aho nu tvayi kālena yāte 'staṃ yaśasāṃ nidhau /
BhāMañj, 14, 14.2 mahīyasi manorvaṃśe mahatāṃ yaśasāṃ nidhiḥ //
BhāMañj, 14, 113.1 evaṃ mahāprabhāvo 'sāvuttaṅko yaśasāṃ nidhiḥ /
Kathāsaritsāgara
KSS, 5, 1, 116.1 tena tvaddarśanāyāhaṃ preṣito yaśasāṃ nidhe /
Narmamālā
KṣNarm, 2, 16.1 bhogasaubhāgyayaśasāṃ prasiddhipratipādanam /
Sātvatatantra
SātT, 4, 21.1 bhagavanmūrtyabhidhyānair yaśasāṃ śrutikīrtanāt /
SātT, 4, 54.1 premamayyāṃ satāṃ prītyā śravaṇaṃ yaśasāṃ hareḥ /