Occurrences

Sāmavidhānabrāhmaṇa
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 17.1 athāto yaśasyānāṃ tvam indrayaśā asi pavate haryato harir ity eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāno yaśasvī bhavati //
Āpastambaśrautasūtra
ĀpŚS, 6, 21, 1.4 yamāṅgirasā yaśasvinaṃ mām adyāsmiñ jane kurutaṃ yaśasvy aham adyāsmiñ jane bhūyāsam ayaśāḥ sa yo 'smān dveṣṭi /
ĀpŚS, 16, 7, 4.0 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi sam anyā yantīty eṣā apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvaḥ svayaśā upasthe ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānann iti tisro 'psumatīr yadi caturviṃśatiḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 5, 3.0 sendraḥ sagaṇaḥ sabalaḥ sayaśāḥ savīrya uttiṣṭhānīty uttiṣṭhati //
Ṛgveda
ṚV, 1, 95, 5.1 āviṣṭyo vardhate cārur āsu jihmānām ūrdhvaḥ svayaśā upasthe /
ṚV, 7, 37, 4.1 tvam indra svayaśā ṛbhukṣā vājo na sādhur astam eṣy ṛkvā /
ṚV, 10, 92, 9.2 yebhiḥ śivaḥ svavāṁ evayāvabhir divaḥ siṣakti svayaśā nikāmabhiḥ //
Ṛgvedakhilāni
ṚVKh, 2, 1, 2.2 garuᄆapakṣanipātena bhūmiṃ gaccha mahāyaśāḥ //
ṚVKh, 2, 1, 5.1 bho sarpa bhadra bhadraṃ te dūraṃ gaccha mahāyaśāḥ /
ṚVKh, 2, 1, 9.1 yo jaratkāruṇā jāto jaratkanyām mahāyaśāḥ /
ṚVKh, 2, 1, 9.2 tasya sarpo 'pi bhadraṃ te dūraṃ gaccha mahāyaśāḥ /
ṚVKh, 4, 8, 8.2 mahāyaśā dhārayiṣṇuḥ pravaktā bhūyāsam asyeśvarayā prayoge //
Mahābhārata
MBh, 1, 2, 145.1 yatra kṛṣṇo dayāpannaḥ saṃdhim icchan mahāyaśāḥ /
MBh, 1, 5, 26.9 dadāti na pitā tubhyaṃ varalobhān mahāyaśāḥ /
MBh, 1, 8, 2.5 jātastapasi tīvre ca sthitaḥ sthirayaśāstataḥ //
MBh, 1, 11, 11.5 svarūpaṃ bhāsvaraṃ bhūyaḥ pratipede mahāyaśāḥ /
MBh, 1, 13, 40.2 mocayāmāsa taṃ śāpam āstīkaḥ sumahāyaśāḥ //
MBh, 1, 32, 2.2 teṣāṃ tu bhagavāñ śeṣastyaktvā kadrūṃ mahāyaśāḥ /
MBh, 1, 45, 3.3 āsīd yathā ca nidhanaṃ gataḥ kāle mahāyaśāḥ //
MBh, 1, 45, 12.2 lokasya caiva sarvasya priya āsīn mahāyaśāḥ //
MBh, 1, 46, 2.1 ṛṣestasya tu putro 'bhūd gavi jāto mahāyaśāḥ /
MBh, 1, 53, 22.1 jaratkāror jaratkārvāṃ samutpanno mahāyaśāḥ /
MBh, 1, 53, 22.2 guṇavān vai mahātejāḥ kāryakartā mahāyaśāḥ /
MBh, 1, 54, 3.2 vedāṃścādhijage sāṅgān setihāsān mahāyaśāḥ //
MBh, 1, 54, 6.2 śaṃtanoḥ saṃtatiṃ tanvan puṇyakīrtir mahāyaśāḥ //
MBh, 1, 57, 76.2 vasuvīryāt samabhavan mahāvīryo mahāyaśāḥ /
MBh, 1, 57, 76.3 vedārthavicca bhagavān ṛṣir vipro mahāyaśāḥ //
MBh, 1, 57, 77.2 aṇīmāṇḍavya iti vai vikhyātaḥ sumahāyaśāḥ //
MBh, 1, 57, 83.2 vasudevāt tu devakyāṃ prādurbhūto mahāyaśāḥ //
MBh, 1, 59, 21.2 teṣāṃ prathamajo rājā vipracittir mahāyaśāḥ //
MBh, 1, 59, 45.1 siddhaḥ pūrṇaśca barhī ca pūrṇāśaśca mahāyaśāḥ /
MBh, 1, 60, 2.1 mṛgavyādhaśca śarvaśca nirṛtiśca mahāyaśāḥ /
MBh, 1, 60, 45.2 aurvastasyāṃ samabhavad ūruṃ bhittvā mahāyaśāḥ /
MBh, 1, 61, 88.30 tam utsṛṣṭaṃ jale garbhaṃ rādhābhartā mahāyaśāḥ /
MBh, 1, 67, 23.24 tasya tāta prasīda tvaṃ bhartā me sumahāyaśāḥ /
MBh, 1, 67, 24.4 sadvṛttaḥ sa mahāyaśāḥ /
MBh, 1, 68, 2.14 dvijān āhūya munibhiḥ satkṛtya ca mahāyaśāḥ //
MBh, 1, 70, 17.2 amānuṣair vṛtaḥ sattvair mānuṣaḥ san mahāyaśāḥ /
MBh, 1, 70, 44.5 nādhyagacchat tadā tṛptiṃ kāmānāṃ sa mahāyaśāḥ /
MBh, 1, 72, 3.1 ṛṣir yathāṅgirā mānyaḥ pitur mama mahāyaśāḥ /
MBh, 1, 75, 25.1 evam ukto duhitrā sa dvijaśreṣṭho mahāyaśāḥ /
MBh, 1, 88, 12.32 kena vā kāraṇenaivam iha prāpto mahāyaśāḥ /
MBh, 1, 89, 55.14 jāmbūnadasya śuddhasya kanakasya mahāyaśāḥ /
MBh, 1, 94, 39.1 pauravāñ śaṃtanoḥ putraḥ pitaraṃ ca mahāyaśāḥ /
MBh, 1, 96, 53.130 labdhvā tu mahatīṃ prītiṃ yājñasenir mahāyaśāḥ /
MBh, 1, 98, 17.1 sa putrāñ janayāmāsa gautamādīn mahāyaśāḥ /
MBh, 1, 104, 14.1 tam utsṛṣṭaṃ tadā garbhaṃ rādhābhartā mahāyaśāḥ /
MBh, 1, 107, 36.1 tasmin saṃvatsare rājan dhṛtarāṣṭrān mahāyaśāḥ /
MBh, 1, 113, 37.4 yāṃ me vidyāṃ mahārāja adadāt sa mahāyaśāḥ /
MBh, 1, 114, 46.2 sadvā bṛhadvā bṛhakaḥ karālaśca mahāyaśāḥ //
MBh, 1, 114, 57.1 mṛgavyādhaśca śarvaśca nirṛtiśca mahāyaśāḥ /
MBh, 1, 114, 64.1 pāṇḍustu punar evaināṃ putralobhān mahāyaśāḥ /
MBh, 1, 117, 31.1 pretakārye ca nirvṛtte pitṛmedhaṃ mahāyaśāḥ /
MBh, 1, 119, 38.16 suprītaścābhavat tasya vāsukiḥ sumahāyaśāḥ /
MBh, 1, 119, 43.81 suprītaścābhavat tasya vāsukiḥ sumahāyaśāḥ /
MBh, 1, 121, 2.8 pratijagrāha tān sarvāñ śiṣyatvena mahāyaśāḥ /
MBh, 1, 121, 11.4 tataḥ pitṛniyuktātmā putralobhān mahāyaśāḥ /
MBh, 1, 122, 18.4 tataḥ sa śaram ādāya dhanur droṇo mahāyaśāḥ /
MBh, 1, 123, 56.1 tato duryodhanādīṃstān dhārtarāṣṭrān mahāyaśāḥ /
MBh, 1, 126, 3.1 kanyāgarbhaḥ pṛthuyaśāḥ pṛthāyāḥ pṛthulocanaḥ /
MBh, 1, 129, 7.3 sa hi vṛddhān amātyāṃśca jñātīṃścāpi mahāyaśāḥ /
MBh, 1, 130, 1.28 sa hi vṛddhān amātyāṃśca jñātīṃścāpi mahāyaśāḥ /
MBh, 1, 158, 3.2 prakāśārthaṃ yayau tatra rakṣārthaṃ ca mahāyaśāḥ //
MBh, 1, 160, 21.1 sa kadācid atho rājā śrīmān uruyaśā bhuvi /
MBh, 1, 173, 18.2 prekṣantyā bhakṣito me 'dya prabhur bhartā mahāyaśāḥ //
MBh, 1, 188, 1.2 tataste pāṇḍavāḥ sarve pāñcālyaśca mahāyaśāḥ /
MBh, 1, 194, 25.1 tata ānāyya tān sarvān mantriṇaḥ sumahāyaśāḥ /
MBh, 1, 213, 20.26 purastād eva teṣāṃ tu sa mahātmā mahāyaśāḥ /
MBh, 1, 213, 25.1 tatra dānapatir dhīmān ājagāma mahāyaśāḥ /
MBh, 1, 213, 26.1 anādhṛṣṭir mahātejā uddhavaśca mahāyaśāḥ /
MBh, 1, 213, 26.2 sākṣād bṛhaspateḥ śiṣyo mahābuddhir mahāyaśāḥ //
MBh, 1, 213, 40.2 haraṇaṃ vai subhadrāyā jñātideyaṃ mahāyaśāḥ //
MBh, 1, 215, 11.26 praṇipātena sāntvena dānena ca mahāyaśāḥ /
MBh, 1, 223, 24.2 tvadbhaktān sarvadeveśa jātavedo mahāyaśāḥ /
MBh, 2, 2, 4.1 dadarśānantaraṃ kṛṣṇo bhaginīṃ svāṃ mahāyaśāḥ /
MBh, 2, 11, 49.3 yenāsau saha śakreṇa spardhate sma mahāyaśāḥ //
MBh, 2, 12, 8.19 yasminn adhikṛtaḥ samrāḍ bhrājamāno mahāyaśāḥ /
MBh, 2, 18, 15.2 yuvābhyāṃ sahito vīraḥ kiṃ na kuryānmahāyaśāḥ //
MBh, 2, 22, 28.2 girivrajād bahistasthau same deśe mahāyaśāḥ //
MBh, 2, 31, 9.2 prāgjyotiṣaśca nṛpatir bhagadatto mahāyaśāḥ //
MBh, 2, 36, 1.2 evam uktvā tato bhīṣmo virarāma mahāyaśāḥ /
MBh, 2, 41, 3.2 tam eva punar ādātum icchat pṛthuyaśā hariḥ //
MBh, 2, 42, 50.2 abhigamyābravīt prītaḥ pṛthāṃ pṛthuyaśā hariḥ //
MBh, 2, 49, 6.1 sunītho 'pratimaṃ tasya anukarṣaṃ mahāyaśāḥ /
MBh, 3, 15, 3.1 mahātejā mahābāhur yaḥ sa rājā mahāyaśāḥ /
MBh, 3, 50, 8.2 kanyāratnaṃ kumārāṃś ca trīn udārān mahāyaśāḥ //
MBh, 3, 58, 5.2 utsṛjya sarvagātrebhyo bhūṣaṇāni mahāyaśāḥ //
MBh, 3, 61, 51.2 vikrāntaḥ satyavāgdhīro bhartā mama mahāyaśāḥ /
MBh, 3, 61, 73.1 niṣadhādhipatir dhīmān nalo nāma mahāyaśāḥ /
MBh, 3, 78, 4.2 punaḥ sve cāvasad rājye pratyāhṛtya mahāyaśāḥ //
MBh, 3, 83, 110.1 yathā manur yathekṣvākur yathā pūrur mahāyaśāḥ /
MBh, 3, 88, 7.1 tatraiva bharato rājā cakravartī mahāyaśāḥ /
MBh, 3, 88, 13.1 ṛṣir mahān mahābhāgo jamadagnir mahāyaśāḥ /
MBh, 3, 97, 23.3 sāṅgopaniṣadān vedāñjapann eva mahāyaśāḥ //
MBh, 3, 159, 23.2 pitṝn devāṃs tathā viprān pūjayitvā mahāyaśāḥ /
MBh, 3, 194, 17.2 vitrāsyamāno bahuśo brahmā tābhyāṃ mahāyaśāḥ /
MBh, 3, 194, 29.3 cakreṇa śitadhāreṇa nyakṛntata mahāyaśāḥ //
MBh, 3, 210, 19.3 mumude paramaprītaḥ saha putrair mahāyaśāḥ //
MBh, 3, 218, 4.1 śriyā juṣṭaḥ pṛthuyaśāḥ sa kumāravaras tadā /
MBh, 3, 242, 5.1 prahṛṣṭo dhṛtarāṣṭro 'bhūd viduraś ca mahāyaśāḥ /
MBh, 3, 243, 11.1 tam abravīn mahārājo dhārtarāṣṭro mahāyaśāḥ /
MBh, 3, 248, 6.1 tatas tu rājā sindhūnāṃ vārddhakṣatrir mahāyaśāḥ /
MBh, 3, 268, 10.1 āha tvāṃ rāghavo rājan kosalendro mahāyaśāḥ /
MBh, 3, 275, 5.1 tato hatvā daśagrīvaṃ laṅkāṃ rāmo mahāyaśāḥ /
MBh, 3, 288, 12.2 evam uktvā tu tāṃ kanyāṃ kuntibhojo mahāyaśāḥ /
MBh, 3, 291, 16.2 putraś ca te mahābāhur bhaviṣyati mahāyaśāḥ //
MBh, 3, 296, 41.2 bhramarair upagītaṃ ca pakṣibhiś ca mahāyaśāḥ //
MBh, 4, 2, 20.7 tasmai brāhmaṇarūpāya hutāśāya mahāyaśāḥ /
MBh, 4, 5, 11.6 ajātaśatror vacanaṃ śrutvā caiva mahāyaśāḥ /
MBh, 4, 6, 2.1 narādhipo rāṣṭrapatiṃ yaśasvinaṃ mahāyaśāḥ kauravavaṃśavardhanaḥ /
MBh, 4, 64, 30.2 kva sa vīro mahābāhur devaputro mahāyaśāḥ /
MBh, 5, 9, 43.1 upaspṛśya tataḥ kruddhastapasvī sumahāyaśāḥ /
MBh, 5, 28, 10.2 mahāyaśāḥ keśavastad bravītu vāsudevastūbhayor arthakāmaḥ //
MBh, 5, 49, 41.1 yaścaivāpratimo vīrye dhṛṣṭaketur mahāyaśāḥ /
MBh, 5, 87, 13.2 sahaiva droṇabhīṣmābhyām udatiṣṭhanmahāyaśāḥ //
MBh, 5, 87, 21.1 so 'rcito dhṛtarāṣṭreṇa pūjitaśca mahāyaśāḥ /
MBh, 5, 89, 3.2 śriyā jvalantaṃ prāsādam āruroha mahāyaśāḥ //
MBh, 5, 89, 6.1 abhyāgacchati dāśārhe dhārtarāṣṭro mahāyaśāḥ /
MBh, 5, 92, 32.1 pāṇau gṛhītvā viduraṃ sātyakiṃ ca mahāyaśāḥ /
MBh, 5, 92, 35.2 sahaiva bhīṣmadroṇābhyām udatiṣṭhanmahāyaśāḥ //
MBh, 5, 160, 2.1 sa keśavam abhiprekṣya guḍākeśo mahāyaśāḥ /
MBh, 5, 164, 5.2 nirdahed api lokāṃstrīn icchann eṣa mahāyaśāḥ //
MBh, 5, 186, 18.1 gāṅgeyaḥ śaṃtanoḥ putro vasur eṣa mahāyaśāḥ /
MBh, 6, 7, 42.2 tatreṣṭvā tu gataḥ siddhiṃ sahasrākṣo mahāyaśāḥ //
MBh, 6, 17, 29.1 anīkapramukhe tiṣṭhan varāheṇa mahāyaśāḥ /
MBh, 6, 47, 27.2 dhṛṣṭadyumno virāṭaśca sātyakiśca mahāyaśāḥ //
MBh, 6, 49, 17.1 śaravarṣaṃ tatastaṃ tu saṃnivārya mahāyaśāḥ /
MBh, 6, 49, 18.1 sa chinnadhanvā samare gadāṃ gurvīṃ mahāyaśāḥ /
MBh, 6, 50, 67.2 samāhato bhṛśaṃ rājan kaliṅgena mahāyaśāḥ /
MBh, 6, 74, 11.2 citrasenaṃ mahārāja tava putraṃ mahāyaśāḥ //
MBh, 6, 80, 14.1 sa tu dhairyeṇa taṃ kopaṃ saṃnivārya mahāyaśāḥ /
MBh, 6, 93, 29.1 saṃstūyamānaḥ sūtaiśca māgadhaiśca mahāyaśāḥ /
MBh, 6, 100, 30.2 dhvaṃsayāmāsa vārṣṇeyo lāghavena mahāyaśāḥ //
MBh, 6, 109, 27.1 śalyaṃ ca navabhir bāṇair bhṛśaṃ viddhvā mahāyaśāḥ /
MBh, 6, 112, 12.2 droṇaputraṃ tribhir bāṇair ājaghāna mahāyaśāḥ //
MBh, 6, 112, 67.2 nādayan sa diśo bhīṣmaḥ pradiśaśca mahāyaśāḥ //
MBh, 6, 116, 22.1 saṃdhāya ca śaraṃ dīptam abhimantrya mahāyaśāḥ /
MBh, 7, 1, 33.1 sa hi nāyudhyata tadā daśāhāni mahāyaśāḥ /
MBh, 7, 1, 39.1 evam uktvā mahārāja daśāhāni mahāyaśāḥ /
MBh, 7, 37, 22.1 kṣuraprair vatsadantaiśca vipāṭhaiśca mahāyaśāḥ /
MBh, 7, 40, 7.2 jhaṣaḥ kruddha ivābhindad abhimanyur mahāyaśāḥ //
MBh, 7, 81, 8.1 taṃ tu pratyudiyācchīghraṃ kṣemadhūrtir mahāyaśāḥ /
MBh, 7, 82, 37.2 vidhunvāno dhanuḥśreṣṭhaṃ vyabhrājata mahāyaśāḥ //
MBh, 7, 83, 1.2 draupadeyānmaheṣvāsān saumadattir mahāyaśāḥ /
MBh, 7, 83, 5.2 ekaikaṃ hṛdi cājaghne ekaikena mahāyaśāḥ //
MBh, 7, 90, 35.1 dhanur anyat samādāya śikhaṇḍī tu mahāyaśāḥ /
MBh, 7, 92, 21.3 sārathiṃ pātayāmāsa kṣurapreṇa mahāyaśāḥ //
MBh, 7, 97, 3.2 kathaṃ ca sātyakir yuddhe vyatikrānto mahāyaśāḥ //
MBh, 7, 97, 10.2 yādṛśaṃ kṛtavān yuddhaṃ śiner naptā mahāyaśāḥ //
MBh, 7, 98, 40.1 tathāparaiḥ suniśitair bhallaisteṣāṃ mahāyaśāḥ /
MBh, 7, 98, 47.1 sa gāḍhaviddho balinā bhāradvājo mahāyaśāḥ /
MBh, 7, 102, 8.1 lokopakrośabhīrutvād dharmarājo mahāyaśāḥ /
MBh, 7, 106, 24.2 sūtaputro 'stramāyābhir agrasat sumahāyaśāḥ //
MBh, 7, 109, 33.2 prādravajjavanair aśvai raṇaṃ hitvā mahāyaśāḥ //
MBh, 7, 118, 16.1 evam uktvā mahābāhur yūpaketur mahāyaśāḥ /
MBh, 7, 119, 7.2 śūrasya śaurir nṛvaro vasudevo mahāyaśāḥ //
MBh, 7, 120, 87.1 kirīṭamālī mahatā mahāyaśāḥ śarāsanenāsya śarān anīkajit /
MBh, 7, 157, 34.2 sa hi teṣām atiyaśā devānām iva vāsavaḥ //
MBh, 8, 4, 17.1 tathā kauravadāyādaḥ saumadattir mahāyaśāḥ /
MBh, 8, 5, 96.1 yuvā rūpeṇa sampanno darśanīyo mahāyaśāḥ /
MBh, 8, 10, 4.1 etasminn antare cainaṃ śrutakīrtir mahāyaśāḥ /
MBh, 8, 10, 12.2 vivyādha bharataśreṣṭha śrutakarmā mahāyaśāḥ //
MBh, 8, 18, 24.2 pramṛdnaṃś ca śarāṃs tāṃs tāñ śaravrātair mahāyaśāḥ //
MBh, 8, 19, 15.1 sa pratodaṃ punar gṛhya raśmīṃś caiva mahāyaśāḥ /
MBh, 8, 19, 20.2 mitradevasya cicheda kṣurapreṇa mahāyaśāḥ /
MBh, 8, 56, 44.2 karṇas tu samare yodhāṃs tatra tatra mahāyaśāḥ /
MBh, 9, 1, 38.1 tasminnipatite bhūmau viduro 'pi mahāyaśāḥ /
MBh, 9, 11, 49.1 taṃ vārya pāṇḍavaṃ bāṇair hantukāmo mahāyaśāḥ /
MBh, 9, 11, 51.1 dharmarājo 'pi saṃkruddho madrarājaṃ mahāyaśāḥ /
MBh, 9, 23, 51.1 hayapattilatākīrṇaṃ gāhamāno mahāyaśāḥ /
MBh, 9, 26, 36.1 satyakarmāṇam ākṣipya kṣurapreṇa mahāyaśāḥ /
MBh, 9, 26, 37.1 śilāśitena ca vibho kṣurapreṇa mahāyaśāḥ /
MBh, 9, 32, 40.1 tvatkṛte nihataḥ śete śaratalpe mahāyaśāḥ /
MBh, 9, 34, 12.2 tīrthayātrāṃ haladharaḥ sarasvatyāṃ mahāyaśāḥ /
MBh, 9, 36, 19.2 nīlavāsāstato 'gacchacchaṅkhatīrthaṃ mahāyaśāḥ //
MBh, 9, 36, 29.1 gatvā caiva mahābāhur nātidūraṃ mahāyaśāḥ /
MBh, 9, 39, 29.1 sa labdhvā tapasogreṇa brāhmaṇatvaṃ mahāyaśāḥ /
MBh, 9, 40, 28.1 tatrāpi vidhivad dattvā brāhmaṇebhyo mahāyaśāḥ /
MBh, 9, 44, 33.2 skandāya trīn anucarān dadau viṣṇur mahāyaśāḥ //
MBh, 9, 44, 35.1 kundanaṃ kusumaṃ caiva kumudaṃ ca mahāyaśāḥ /
MBh, 9, 46, 11.1 abhiṣiktastato devair varuṇo 'pi mahāyaśāḥ /
MBh, 9, 47, 33.1 brāhmaṃ rūpaṃ tataḥ kṛtvā mahādevo mahāyaśāḥ /
MBh, 9, 51, 3.2 ṛṣir āsīnmahāvīryaḥ kuṇir gārgyo mahāyaśāḥ /
MBh, 9, 51, 4.1 tāṃ ca dṛṣṭvā bhṛśaṃ prītaḥ kuṇir gārgyo mahāyaśāḥ /
MBh, 9, 61, 34.1 athābravīnmahārāja vāsudevo mahāyaśāḥ /
MBh, 11, 23, 20.1 pālayānaḥ pituḥ śāstram ūrdhvaretā mahāyaśāḥ /
MBh, 12, 29, 113.2 samyag ārādhya yaḥ śakraṃ varaṃ lebhe mahāyaśāḥ //
MBh, 12, 31, 42.1 ata ūrdhvaṃ kumāraḥ sa svarṇaṣṭhīvī mahāyaśāḥ /
MBh, 12, 39, 15.1 niścakrāma tataḥ śrīmān punar eva mahāyaśāḥ /
MBh, 12, 42, 2.3 ratnāni ca vicitrāṇi mahārhāṇi mahāyaśāḥ //
MBh, 12, 45, 10.2 yuyutsor dhārtarāṣṭrasya pūjāṃ cakre mahāyaśāḥ //
MBh, 12, 49, 71.1 pratardanasya putrastu vatso nāma mahāyaśāḥ /
MBh, 12, 68, 60.2 mahadbhir iṣṭvā kratubhir mahāyaśās triviṣṭape sthānam upaiti satkṛtam //
MBh, 12, 124, 24.2 ātmanastu tataḥ śreyo bhārgavāt sumahāyaśāḥ /
MBh, 12, 126, 14.2 bhūridyumnapitā dhīmān raghuśreṣṭho mahāyaśāḥ //
MBh, 12, 165, 18.2 tataḥ prāha dvijaśreṣṭhān virūpākṣo mahāyaśāḥ //
MBh, 12, 192, 4.1 brāhmaṇo jāpakaḥ kaścid dharmavṛtto mahāyaśāḥ /
MBh, 12, 200, 21.1 sarvadharmaviśeṣajñaḥ puṇyakīrtir mahāyaśāḥ /
MBh, 12, 200, 33.1 sa evaṃ caturo varṇān samutpādya mahāyaśāḥ /
MBh, 12, 201, 18.1 tvaṣṭuścaivātmajaḥ śrīmān viśvarūpo mahāyaśāḥ /
MBh, 12, 226, 31.1 sahasrajicca rājarṣiḥ prāṇān iṣṭānmahāyaśāḥ /
MBh, 12, 253, 8.1 tulādhāro vaṇigdharmā vārāṇasyāṃ mahāyaśāḥ /
MBh, 12, 263, 18.1 tatastu devavacanānmaṇibhadro mahāyaśāḥ /
MBh, 12, 263, 27.2 tatastad eva bahuśaḥ kuṇḍadhāro mahāyaśāḥ /
MBh, 12, 273, 9.1 vṛtraṃ tu hatvā bhagavān dānavārir mahāyaśāḥ /
MBh, 12, 279, 3.2 atra te vartayiṣyāmi yathā pūrvaṃ mahāyaśāḥ /
MBh, 12, 298, 4.1 yājñavalkyam ṛṣiśreṣṭhaṃ daivarātir mahāyaśāḥ /
MBh, 12, 299, 18.2 etad viśanti bhūtāni sarvāṇīha mahāyaśāḥ //
MBh, 13, 4, 4.1 tasyātmajastulyaguṇaḥ sindhudvīpo mahāyaśāḥ /
MBh, 13, 14, 75.1 purā kṛtayuge tāta ṛṣir āsīnmahāyaśāḥ /
MBh, 13, 14, 88.3 sahasrākṣastadā bhūtvā vajrapāṇir mahāyaśāḥ //
MBh, 13, 18, 27.3 mahātapā mahātejā mahāyogī mahāyaśāḥ /
MBh, 13, 29, 2.1 tam uvāca tataḥ śakraḥ punar eva mahāyaśāḥ /
MBh, 13, 31, 5.2 śṛṇu rājan yathā rājā vītahavyo mahāyaśāḥ /
MBh, 13, 85, 34.2 āgneyastvaṅgirāḥ śrīmān kavir brāhmo mahāyaśāḥ /
MBh, 13, 120, 8.1 tatastaṃ brāhmaṇaṃ dṛṣṭvā punar eva mahāyaśāḥ /
MBh, 13, 151, 42.2 duḥṣanto bharataścaiva cakravartī mahāyaśāḥ //
MBh, 13, 151, 46.1 dakṣo 'mbarīṣaḥ kukuro ravataśca mahāyaśāḥ /
MBh, 14, 4, 23.2 marutto nāma dharmajñaścakravartī mahāyaśāḥ //
MBh, 14, 6, 28.1 tatra gatvā yathoktaṃ sa puryā dvāre mahāyaśāḥ /
MBh, 14, 58, 1.3 ata ūrdhvaṃ mahābāhuḥ kiṃ cakāra mahāyaśāḥ //
MBh, 14, 71, 20.2 kuṭumbatantraṃ vidhivat sarvam eva mahāyaśāḥ //
Rāmāyaṇa
Rām, Bā, 4, 19.2 prasanno valkalaṃ kaścid dadau tābhyāṃ mahāyaśāḥ //
Rām, Bā, 10, 4.2 taṃ sa rājā daśaratho gamiṣyati mahāyaśāḥ //
Rām, Bā, 17, 39.2 prathitaguṇayaśā guṇair viśiṣṭaḥ parama ṛṣiḥ paramaṃ jagāma harṣam //
Rām, Bā, 21, 6.1 viśvāmitro yayāv agre tato rāmo mahāyaśāḥ /
Rām, Bā, 24, 6.2 na tv eva putraṃ yakṣāya dadau brahmā mahāyaśāḥ //
Rām, Bā, 26, 1.1 atha tāṃ rajanīm uṣya viśvāmitro mahāyaśāḥ /
Rām, Bā, 29, 20.1 śeṣān vāyavyam ādāya nijaghāna mahāyaśāḥ /
Rām, Bā, 40, 22.2 tvaritaṃ hayam ādāya punar āyān mahāyaśāḥ //
Rām, Bā, 41, 4.1 dvātriṃśac ca sahasrāṇi varṣāṇi sumahāyaśāḥ /
Rām, Bā, 43, 16.2 yathāgataṃ tathāgacchad devalokaṃ mahāyaśāḥ //
Rām, Bā, 43, 17.2 yathākramaṃ yathānyāyaṃ sāgarāṇāṃ mahāyaśāḥ /
Rām, Bā, 46, 5.2 divi vāyur iti khyātas tṛtīyo 'pi mahāyaśāḥ //
Rām, Bā, 46, 20.2 śrutvā naravaraśreṣṭhaḥ pratyudgacchan mahāyaśāḥ //
Rām, Bā, 53, 17.1 ity uktas tu tayā rāma vasiṣṭhaḥ sumahāyaśāḥ /
Rām, Bā, 54, 8.1 dṛṣṭvā vināśitān putrān balaṃ ca sumahāyaśāḥ /
Rām, Bā, 59, 21.2 dakṣiṇāṃ diśam āsthāya munimadhye mahāyaśāḥ //
Rām, Bā, 60, 22.2 śunaḥśepaṃ mahātejā jagāmāśu mahāyaśāḥ //
Rām, Bā, 61, 1.1 śunaḥśepaṃ naraśreṣṭha gṛhītvā tu mahāyaśāḥ /
Rām, Bā, 61, 2.1 tasya viśramamāṇasya śunaḥśepo mahāyaśāḥ /
Rām, Bā, 62, 14.1 sa kṛtvā naiṣṭhikīṃ buddhiṃ jetukāmo mahāyaśāḥ /
Rām, Bā, 66, 17.2 tad babhañja dhanur madhye naraśreṣṭho mahāyaśāḥ //
Rām, Bā, 69, 21.2 triśaṅkor abhavat putro dhundhumāro mahāyaśāḥ //
Rām, Bā, 71, 19.2 munīndrau tau puraskṛtya jagāmāśu mahāyaśāḥ //
Rām, Bā, 74, 6.1 kṣatraroṣāt praśāntas tvaṃ brāhmaṇasya mahāyaśāḥ /
Rām, Bā, 74, 20.1 dhanū rudras tu saṃkruddho videheṣu mahāyaśāḥ /
Rām, Ay, 22, 20.2 jagāma sītānilayaṃ mahāyaśāḥ sa rāghavaḥ prajvalitaḥ svayā śriyā //
Rām, Ay, 40, 3.1 ayodhyānilayānāṃ hi puruṣāṇāṃ mahāyaśāḥ /
Rām, Ay, 46, 1.1 prabhātāyāṃ tu śarvaryāṃ pṛthuvakṣā mahāyaśāḥ /
Rām, Ay, 52, 17.1 ity evaṃ māṃ mahārāja bruvann eva mahāyaśāḥ /
Rām, Ay, 53, 25.2 itīva rājā vilapan mahāyaśāḥ papāta tūrṇaṃ śayane sa mūrchitaḥ //
Rām, Ay, 61, 2.2 kātyāyano gautamaś ca jābāliś ca mahāyaśāḥ //
Rām, Ay, 66, 43.1 tam apaśyan priyaṃ putraṃ mahīpālo mahāyaśāḥ /
Rām, Ay, 69, 8.2 hiraṇyanābho yatrāste suto me sumahāyaśāḥ //
Rām, Ay, 75, 8.2 sabhām ikṣvākunāthasya praviveśa mahāyaśāḥ //
Rām, Ay, 81, 11.1 sa muhūrtaṃ samāśvasya rudann eva mahāyaśāḥ /
Rām, Ay, 81, 17.1 lakṣmaṇena samānītaṃ pītvā vāri mahāyaśāḥ /
Rām, Ay, 84, 12.1 niyuktaḥ strīniyuktena pitrā yo 'sau mahāyaśāḥ /
Rām, Ay, 102, 8.2 bāṇasya tu mahābāhur anaraṇyo mahāyaśāḥ //
Rām, Ay, 102, 11.1 triśaṅkor abhavat sūnur dhundhumāro mahāyaśāḥ /
Rām, Ay, 102, 31.2 prabhūtaratnām anuśādhi medinīṃ prabhūtarāṣṭrāṃ pitṛvan mahāyaśāḥ //
Rām, Ay, 106, 1.2 ayodhyāṃ bharataḥ kṣipraṃ praviveśa mahāyaśāḥ //
Rām, Ay, 107, 3.2 rāmaṃ pratīkṣe rājyāya sa hi rājā mahāyaśāḥ //
Rām, Ay, 107, 19.1 evaṃ tu vilapan dīno bharataḥ sa mahāyaśāḥ /
Rām, Ay, 109, 5.1 so 'trer āśramam āsādya taṃ vavande mahāyaśāḥ /
Rām, Ār, 1, 17.1 dharmapālo janasyāsya śaraṇyaś ca mahāyaśāḥ /
Rām, Ār, 3, 17.2 vaidehī ca mahābhāgā lakṣmaṇaś ca mahāyaśāḥ //
Rām, Ār, 3, 19.1 prasādyamānaś ca mayā so 'bravīn māṃ mahāyaśāḥ /
Rām, Ār, 10, 19.2 rāghavaḥ pratijagrāha saha bhrātrā mahāyaśāḥ //
Rām, Ār, 64, 26.1 rājā daśarathaḥ śrīmān yathā mama mahāyaśāḥ /
Rām, Ār, 64, 33.1 rohimāṃsāni coddhṛtya peśīkṛtvā mahāyaśāḥ /
Rām, Ār, 65, 31.1 iti bruvāṇo dṛḍhasatyavikramo mahāyaśā dāśarathiḥ pratāpavān /
Rām, Ki, 30, 32.1 so 'ṅgadaṃ roṣatāmrākṣaḥ saṃdideśa mahāyaśāḥ /
Rām, Ki, 54, 5.1 satyāt pāṇigṛhītaś ca kṛtakarmā mahāyaśāḥ /
Rām, Ki, 65, 5.2 bhujagān uddharan pakṣī mahāvego mahāyaśāḥ //
Rām, Su, 5, 25.1 teṣu teṣu mahārheṣu bhavaneṣu mahāyaśāḥ /
Rām, Su, 16, 23.1 tābhiḥ parivṛto rājā surūpābhir mahāyaśāḥ /
Rām, Su, 29, 2.2 puṇyaśīlo mahākīrtir ṛjur āsīnmahāyaśāḥ /
Rām, Su, 31, 22.1 sa vihāyottarīyāṇi mahārhāṇi mahāyaśāḥ /
Rām, Su, 32, 28.1 vikrameṇopapannaśca yathā viṣṇur mahāyaśāḥ /
Rām, Su, 61, 25.1 prāhṛṣyata bhṛśaṃ rāmo lakṣmaṇaśca mahāyaśāḥ /
Rām, Yu, 59, 94.2 abhyavarṣata bāṇānāṃ sahasreṇa mahāyaśāḥ //
Rām, Yu, 70, 7.1 sa tena harisainyena saṃnikarṣaṃ mahāyaśāḥ /
Rām, Yu, 107, 7.2 kākutstha mānuṣe loke gurustava mahāyaśāḥ //
Rām, Utt, 43, 9.2 gato hi lakṣmaṇaḥ pūrvaṃ bharataśca mahāyaśāḥ //
Rām, Utt, 46, 16.2 sakhā paramako vipro vālmīkiḥ sumahāyaśāḥ //
Rām, Utt, 48, 20.1 muhur muhuśca vaidehīṃ parisāntvya mahāyaśāḥ /
Rām, Utt, 50, 3.1 tam āśramaṃ mahātejāḥ pitā te sumahāyaśāḥ /
Rām, Utt, 58, 14.2 kathābhir bahurūpābhir vāsaṃ cakre mahāyaśāḥ //
Rām, Utt, 66, 5.2 manasā puṣpakaṃ dadhyāvāgaccheti mahāyaśāḥ //
Rām, Utt, 69, 3.1 purā vaidarbhako rājā pitā mama mahāyaśāḥ /
Rām, Utt, 76, 15.2 cintayāno jagāmāśu lokasyāntaṃ mahāyaśāḥ //
Rām, Utt, 78, 4.1 sa rājā pṛthivīṃ sarvāṃ vaśe kṛtvā mahāyaśāḥ /
Rām, Utt, 78, 7.2 buddhyā ca paramodāro bāhlīkānāṃ mahāyaśāḥ //
Rām, Utt, 78, 18.1 tataḥ prahasya varadaḥ saha devyā mahāyaśāḥ /
Rām, Utt, 80, 2.1 atha rāmaḥ kathām etāṃ bhūya eva mahāyaśāḥ /
Rām, Utt, 80, 15.1 sa rājā tena vākyena pratyāśvasto mahāyaśāḥ /
Rām, Utt, 80, 17.1 suto dharmaparo brahmañjyeṣṭho mama mahāyaśāḥ /
Rām, Utt, 81, 1.2 uvāca lakṣmaṇo bhūyo bharataśca mahāyaśāḥ //
Rām, Utt, 81, 4.2 saṃvartaṃ paramodāram ājuhāva mahāyaśāḥ //
Rām, Utt, 81, 15.2 rudraśca paramaṃ toṣam ājagāma mahāyaśāḥ //
Rām, Utt, 84, 15.2 vālmīkiḥ paramodārastūṣṇīm āsīnmahāyaśāḥ //
Rām, Utt, 93, 10.2 āsane kāñcane divye niṣasāda mahāyaśāḥ //
Rām, Utt, 95, 18.2 naitad astīti coktvā sa tūṣṇīm āsīnmahāyaśāḥ //
Rām, Utt, 99, 1.1 prabhātāyāṃ tu śarvaryāṃ pṛthuvakṣā mahāyaśāḥ /
Agnipurāṇa
AgniPur, 18, 43.1 tvaṣṭuś caivātmajaḥ śrīmānviśvarūpo mahāyaśāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 84.1 avantivardhanayaśā bhagini tena coditā /
Harivaṃśa
HV, 3, 42.2 tvaṣṭuś caivātmajaḥ śrīmān viśvarūpo mahāyaśāḥ //
HV, 6, 47.2 pṛthur eva namaskāryo vṛttidātā mahāyaśāḥ //
HV, 9, 20.1 tat purūravase prādād rājyaṃ prāpya mahāyaśāḥ /
HV, 10, 53.2 ājahārāśvamedhānāṃ śataṃ sa sumahāyaśāḥ /
HV, 10, 69.1 ayutājitsutas tv āsīd ṛtaparṇo mahāyaśāḥ /
HV, 10, 74.2 rāmo daśarathāj jajñe dharmārāmo mahāyaśāḥ //
HV, 15, 5.3 rājā dharmabhṛtāṃ śreṣṭho yasya putro mahāyaśāḥ //
HV, 15, 12.1 sakhā hi gālavo yasya yogācāryo mahāyaśāḥ /
HV, 15, 15.2 bṛhaddhanur bṛhadiṣoḥ putras tasya mahāyaśāḥ /
HV, 15, 18.1 rucirasya tu dāyādaḥ pṛthuṣeṇo mahāyaśāḥ /
HV, 15, 23.2 babhau śukasya jāmātā kṛtvībhartā mahāyaśāḥ //
HV, 18, 15.1 svatantras tv aṇuhāj jajñe brahmadatto mahāyaśāḥ /
HV, 19, 11.1 samāhito nirāhāraḥ ṣaḍrātreṇa mahāyaśāḥ /
HV, 20, 46.1 tasya tat pāpaśamanaṃ cakārātrir mahāyaśāḥ /
HV, 22, 42.1 bhṛgutuṅge tapaś cīrtvā tapaso 'nte mahāyaśāḥ /
HV, 23, 18.2 deveṣu sa parijñātaḥ pratiṣṭhitayaśās tathā //
HV, 23, 37.1 tasya dāśarathir vīraś caturaṅgo mahāyaśāḥ /
HV, 23, 38.2 pṛthulākṣasuto rājā campo nāma mahāyaśāḥ /
HV, 23, 46.1 taṃsoḥ suraugho rājarṣir dharmanetro mahāyaśāḥ /
HV, 23, 49.1 cakravartī suto jajñe duḥṣantasya mahāyaśāḥ /
HV, 23, 69.1 alarkasya tu dāyādaḥ kṣemo nāma mahāyaśāḥ /
HV, 23, 99.1 mudgalasya tu dāyādo maudgalyaḥ sumahāyaśāḥ /
HV, 23, 101.1 somadattasya dāyādaḥ sahadevo mahāyaśāḥ /
HV, 23, 116.1 bāhlikasya sutaś caiva somadatto mahāyaśāḥ /
HV, 25, 4.1 vasudevāc ca devakyāṃ jajñe śaurir mahāyaśāḥ /
HV, 26, 1.2 kroṣṭor evābhavat putro vṛjinīvān mahāyaśāḥ /
HV, 29, 25.2 syamantakakṛte prājño gāṃdīputro mahāyaśāḥ //
Kūrmapurāṇa
KūPur, 1, 18, 3.1 vatsarānnaidhruvo jajñe raibhyaśca sumahāyaśāḥ /
KūPur, 1, 19, 26.1 purukutsasya dāyādastrasadasyurmahāyaśāḥ /
KūPur, 1, 21, 10.2 rājāpi dārasahito vanaṃ prāpa mahāyaśāḥ //
Liṅgapurāṇa
LiPur, 1, 62, 4.2 agrajāyāmabhūtputraḥ sunītyāṃ tu mahāyaśāḥ //
LiPur, 1, 62, 21.2 ityuktaḥ praṇipatyainaṃ viśvāmitraṃ mahāyaśāḥ //
LiPur, 1, 63, 51.2 vatsarānnaidhruvo jajñe raibhyaś ca sumahāyaśāḥ //
LiPur, 1, 65, 30.2 tatpurūravase prādādrājyaṃ prāpya mahāyaśāḥ //
LiPur, 1, 65, 41.2 purukutsasya dāyādas trasaddasyur mahāyaśāḥ //
LiPur, 1, 65, 107.1 mahāpādo mahāhasto mahākāyo mahāyaśāḥ /
LiPur, 1, 65, 171.1 aśvamedhasahasrasya phalaṃ prāpya mahāyaśāḥ /
LiPur, 1, 66, 23.2 putro 'yutāyuṣo dhīmānṛtuparṇo mahāyaśāḥ //
LiPur, 1, 66, 77.1 sa lohagandhānnirmukta enasā ca mahāyaśāḥ /
LiPur, 1, 67, 25.1 bhṛgutuṅge tapastaptvā tatraiva ca mahāyaśāḥ /
LiPur, 1, 68, 22.1 kroṣṭoreko 'bhavatputro vṛjinīvānmahāyaśāḥ /
LiPur, 1, 68, 46.1 devarātādabhūdrājā devarātir mahāyaśāḥ /
LiPur, 1, 68, 47.1 devakṣatrasutaḥ śrīmān madhurnāma mahāyaśāḥ /
LiPur, 1, 69, 29.2 sumitrasya suto jajñe citrakaś ca mahāyaśāḥ //
LiPur, 1, 82, 58.1 vibuddho vibudhaḥ śrīmānkṛtajñaś ca mahāyaśāḥ /
LiPur, 1, 98, 102.1 ātmabhūr aniruddho 'trijñānamūrtir mahāyaśāḥ /
LiPur, 1, 101, 44.1 yadā viṣṇuś ca bhavitā vāsudevo mahāyaśāḥ /
LiPur, 2, 5, 146.1 aṃbarīṣasya putrasya naptuḥ putro mahāyaśāḥ /
LiPur, 2, 9, 4.2 purā śāpādvinirmukto brahmaputro mahāyaśāḥ /
Matsyapurāṇa
MPur, 11, 18.1 evamuktastapastepe yamastīvraṃ mahāyaśāḥ /
MPur, 26, 3.1 ṛṣir yathāṅgirā mānyaḥ piturmama mahāyaśāḥ /
MPur, 29, 28.2 evamukto dvijaśreṣṭho duhitrā sumahāyaśāḥ /
MPur, 44, 43.1 devakṣatro'bhavadrājā daivarātir mahāyaśāḥ /
MPur, 46, 15.2 devakyāṃ tu mahātejā jajñe śūro mahāyaśāḥ //
MPur, 48, 13.2 āsīd indrasamo rājā pratiṣṭhitayaśābhavat //
MPur, 48, 95.2 atha dāśarathir vīraścaturaṅgo mahāyaśāḥ //
MPur, 49, 35.1 dāyādo vitathasyāsīdbhuvamanyur mahāyaśāḥ /
MPur, 49, 36.2 narasya saṃkṛtiḥ putrastasya putro mahāyaśāḥ //
MPur, 49, 39.2 tryuṣaṇaṃ puṣkariṃ caiva kaviṃ caiva mahāyaśāḥ //
MPur, 49, 51.2 rucirāśvasya dāyādaḥ pṛthuseno mahāyaśāḥ //
MPur, 49, 57.1 babhūva śukajāmātā kṛtvībhartā mahāyaśāḥ /
MPur, 49, 58.1 yugadattaḥ sutastasya viṣvakseno mahāyaśāḥ /
MPur, 49, 78.2 ugrāyudhasya dāyādaḥ kṣemo nāma mahāyaśāḥ //
MPur, 50, 6.1 mudgalasya suto jajñe brahmiṣṭhaḥ sumahāyaśāḥ /
MPur, 50, 66.2 jajñe 'dhisomakṛṣṇākhyaḥ sāmprataṃ yo mahāyaśāḥ //
MPur, 50, 82.1 nṛpātsunīthādbhavitā nṛcakṣuḥ sumahāyaśāḥ /
MPur, 51, 35.2 putro'sya sahito hyagniradbhutaḥ sa mahāyaśāḥ //
MPur, 115, 18.1 vyavasāyadvitīyastu padbhyam eva mahāyaśāḥ /
MPur, 115, 21.0 tuhinasadṛśahaimavarṇapuñjāṃ tuhinayaśāḥ saritaṃ dadarśa rājā //
MPur, 136, 3.2 sa cāpi nidhanaṃ prāpto vidyunmālī mahāyaśāḥ //
MPur, 164, 8.1 kiyatā vātha kālena hyuttiṣṭhati mahāyaśāḥ /
MPur, 171, 3.2 ājagāma mahātejā yogācāryo mahāyaśāḥ //
MPur, 171, 50.1 viśrāntakavapurbālo viṣkambhaśca mahāyaśāḥ /
Suśrutasaṃhitā
Su, Utt., 36, 11.1 ajānanaścalākṣibhrūḥ kāmarūpī mahāyaśāḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 21, 6.1 pūjitaḥ pūjayāmāsa tatra tatra mahāyaśāḥ /
BhāgPur, 4, 23, 34.1 aspaṣṭakīrtiḥ suyaśā mūrkho bhavati paṇḍitaḥ /
Bhāratamañjarī
BhāMañj, 1, 235.1 kva sthito bhagavānkaṇvo muniḥ subhrūr mahāyaśāḥ /
BhāMañj, 1, 302.2 yenābhūtso 'kṣayayaśāḥ kratubhāgasya bhājanam //
BhāMañj, 13, 12.1 asmadarthe raho mātrā yācitaḥ sa mahāyaśāḥ /
BhāMañj, 19, 26.1 niśamyaitatpṛthuyaśāḥ pṛthuḥ pṛthuśiloccayān /
Kathāsaritsāgara
KSS, 2, 1, 69.1 śrīmānudayano nāmnā rājā jāto mahāyaśāḥ /
KSS, 3, 4, 205.2 ādityasenanṛpatestasthau ślāghyayaśā gṛhe //
Rājanighaṇṭu
RājNigh, 2, 39.1 asūta sutam īśvaraḥ śrutayaśā yam aṣṭādaśaprabhedavidhavāṅmayāmbunidhipārapārīṇadhīḥ /
Skandapurāṇa
SkPur, 10, 26.1 tāṃ jñātvā tryambako devīṃ tathābhūtāṃ mahāyaśāḥ /
SkPur, 20, 68.1 abhivandya pituḥ pādau śirasā sa mahāyaśāḥ /
Ānandakanda
ĀK, 1, 15, 293.2 vicarecchivatulyaḥ syānmahātejā mahāyaśāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 86.1 śilātalaniviṣṭo 'sau dṛṣṭaḥ kānto mahāyaśāḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 37.1 bhīṣmaputro mahātejā rukmīnām mahayaśāḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 50.1 priyavratakulotpanno gayanāmā mahāyaśāḥ /