Occurrences

Jaiminigṛhyasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kṛṣiparāśara
Nibandhasaṃgraha
Rājanighaṇṭu
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Jaiminigṛhyasūtra
JaimGS, 1, 22, 11.5 agne vāyo sūrya candra prāyaścittayo yūyaṃ devānāṃ prāyaścittaya stha brāhmaṇo vo nāthakāma upadhāvāmi yāsyai yaśoghnī tanūstām asyā upahata svāheti //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 18, 9.0 yaśodāṃ tvā yaśasi sādayāmi //
Pañcaviṃśabrāhmaṇa
PB, 1, 1, 8.0 viṣṇoḥ śiro 'si yaśodhā yaśo mayi dhehi //
Pāraskaragṛhyasūtra
PārGS, 1, 11, 2.5 gandharva prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai yaśoghnī tanūs tām asyai nāśaya svāheti //
PārGS, 1, 11, 4.2 yā te patighnī prajāghnī paśughnī gṛhaghnī yaśoghnī ninditā tanūr jāraghnīṃ tata enāṃ karomi sā jīrya tvaṃ mayā sahāsāv iti //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 4, 2.0 tato mūlahomānte 'gniṃ patighnyantaṃ vāyuḥ ninditāntamādityaṃ ghorāntaṃ gandharvaṃ yaśoghnyantaṃ candraṃ putraghnyantaṃ hutvā vyāhṛtiḥ //
Vaitānasūtra
VaitS, 3, 10, 6.1 ṛtupātre bhakṣayanti limpanti vāvajighranti vā ko 'si yaśo 'si yaśodā asi yaśo mayi dhehīti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 20.7 sarasvatyai yaśobhaginyai svāhā //
Āpastambaśrautasūtra
ĀpŚS, 16, 29, 2.2 tasya tvaṣṭā vidadhad rūpam eti tat puruṣasya viśvam ājānam agra ity etām upadhāyartasad asi satyasad asi tejaḥsad asi varcaḥsad asi yaśaḥsad asi gṛṇānāsi /
Buddhacarita
BCar, 2, 26.2 yaśodharāṃ nāma yaśoviśālāṃ vāmābhidhānāṃ śriyamājuhāva //
BCar, 2, 46.1 kāle tataścārupayodharāyāṃ yaśodharāyāṃ svayaśodharāyām /
BCar, 6, 34.1 putraṃ yāśodharaṃ ślāghyaṃ yaśodharmabhṛtāṃ varam /
BCar, 9, 71.1 evaṃvidhā dharmayaśaḥpradīptā vanāni hitvā bhavanānyatīyuḥ /
Carakasaṃhitā
Ca, Sū., 10, 8.1 arthavidyāyaśohānim upakrośam asaṃgraham /
Ca, Sū., 11, 52.1 śrīyaśojñānasiddhānāṃ vyapadeśād atadvidhāḥ /
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Lalitavistara
LalVis, 1, 49.1 lābhāgryayaśo'gryaprāptaśca bhagavān sarvatra cānupaliptaḥ padma iva jalena //
Mahābhārata
MBh, 1, 2, 177.3 muninā sampraṇītāni kauravāṇāṃ yaśobhṛtām //
MBh, 1, 55, 7.2 nāmṛṣyan kuravo dṛṣṭvā pāṇḍavāñ śrīyaśobhṛtaḥ //
MBh, 1, 74, 9.4 dahyamānāstu tīvreṇa nīcāḥ parayaśo'gninā /
MBh, 1, 105, 8.2 pāṇḍunā narasiṃhena kauravāṇāṃ yaśobhṛtā //
MBh, 1, 112, 13.2 vyuṣitāśve yaśovṛddhe manuṣyendre kurūttama /
MBh, 1, 113, 41.4 apatyam iṣṭaṃ lokeṣu yaśaḥkīrtivivardhanam //
MBh, 1, 115, 11.2 prāpyādhipatyam indreṇa yajñair iṣṭaṃ yaśo'rthinā //
MBh, 1, 115, 13.4 yaśo'rthaṃ dharmayuktāni cakruḥ karmāṇi śobhane //
MBh, 1, 141, 4.3 bhaginī tava durbuddhe rākṣasānāṃ yaśohara //
MBh, 1, 158, 33.2 yuddhe jitaṃ yaśohīnaṃ strīnātham aparākramam /
MBh, 1, 216, 5.1 tato 'dbhutaṃ mahāvīryaṃ yaśaḥkīrtivivardhanam /
MBh, 2, 13, 23.2 paśyamāno yaśodīptaṃ jarāsaṃdham upāśritaḥ //
MBh, 2, 57, 19.1 avyādhijaṃ kaṭukaṃ tīkṣṇam uṣṇaṃ yaśomuṣaṃ paruṣaṃ pūtigandhi /
MBh, 2, 62, 12.1 ayaṃ hi māṃ dṛḍhaṃ kṣudraḥ kauravāṇāṃ yaśoharaḥ /
MBh, 2, 68, 39.1 akṣān yānmanyase mūḍha gāndhārāṇāṃ yaśohara /
MBh, 3, 189, 2.2 vanaṃ puṇyayaśaḥkarmā jarāvān saṃśrayiṣyati //
MBh, 3, 240, 4.2 yaśaḥpratāpadhairyaghnīṃ śatrūṇāṃ harṣavardhanīm //
MBh, 4, 62, 6.3 āyuḥkīrtiyaśodābhistam āśirbhir anandayan //
MBh, 5, 22, 26.1 yaśomānau vardhayan yādavānāṃ purābhinacchiśupālaṃ samīke /
MBh, 5, 27, 23.1 avyādhijaṃ kaṭukaṃ śīrṣarogaṃ yaśomuṣaṃ pāpaphalodayaṃ ca /
MBh, 5, 37, 38.2 putrair vairaṃ nityam udvignavāso yaśaḥpraṇāśo dviṣatāṃ ca harṣaḥ //
MBh, 5, 39, 19.2 evaṃ loke yaśaḥprāpto bhaviṣyasi narādhipa //
MBh, 5, 39, 60.2 catvāri sampravardhante kīrtir āyur yaśobalam //
MBh, 5, 81, 18.2 yaśoghnaṃ pratyamitrāṇāṃ yadūnāṃ nandivardhanam //
MBh, 5, 139, 56.2 samāgameṣu vārṣṇeya kṣatriyāṇāṃ yaśodharam //
MBh, 5, 144, 5.2 avakīrṇo 'smi te tena tad yaśaḥkīrtināśanam //
MBh, 7, 8, 35.2 kathaṃ saṃjaya durdharṣam anādhṛṣyayaśobalam //
MBh, 7, 86, 20.2 jayārthaṃ ca yaśo'rthaṃ ca rakṣa rājānam āhave //
MBh, 8, 29, 25.1 duryodhanārthaṃ tava cāpriyārthaṃ yaśo'rtham ātmārtham apīśvarārtham /
MBh, 8, 30, 6.2 vikramārtham ahaṃ jāto yaśo'rthaṃ ca tathaiva ca //
MBh, 8, 69, 4.1 tam imaṃ vikramaṃ loke prathitaṃ te yaśovaham /
MBh, 9, 18, 27.2 yasya nātho hṛṣīkeśaḥ sadā dharmayaśonidhiḥ //
MBh, 12, 152, 27.1 na gavārthaṃ yaśo'rthaṃ vā dharmasteṣāṃ yudhiṣṭhira /
MBh, 12, 255, 24.1 naiva te svargam icchanti na yajanti yaśodhanaiḥ /
MBh, 12, 325, 4.14 vratāvāsa samudrādhivāsa yaśovāsa tapovāsa lakṣmyāvāsa vidyāvāsa kīrtyāvāsa śrīvāsa sarvāvāsa vāsudeva /
MBh, 12, 349, 15.1 prakāśitastvaṃ svaguṇair yaśogarbhagabhastibhiḥ /
MBh, 13, 11, 20.2 yasmiṃstu bhāvena vasāmi puṃsi sa vardhate dharmayaśo'rthakāmaiḥ //
MBh, 13, 27, 90.1 yonir variṣṭhā virajā vitanvī śuṣmā irā vārivahā yaśodā /
MBh, 13, 68, 12.1 sa hi putrān yaśo'rthaṃ ca śriyaṃ cāpyadhigacchati /
MBh, 13, 95, 86.2 yaśodharmārthabhāgī ca bhavati pretya mānavaḥ //
MBh, 13, 109, 19.2 subhago darśanīyaśca yaśobhāgī ca jāyate //
MBh, 13, 137, 11.3 vīryadhairyayaśaḥśaucair vikrameṇaujasāpi vā //
Manusmṛti
ManuS, 3, 263.1 āyuṣmantaṃ sutaṃ sūte yaśomedhāsamanvitam /
ManuS, 8, 127.1 adharmadaṇḍanaṃ loke yaśoghnaṃ kīrtināśanam /
ManuS, 9, 75.2 vidyārthaṃ ṣaḍ yaśo'rthaṃ vā kāmārthaṃ trīṃs tu vatsarān //
Rāmāyaṇa
Rām, Bā, 7, 5.1 tejaḥkṣamāyaśaḥprāptāḥ smitapūrvābhibhāṣiṇaḥ /
Rām, Ay, 5, 2.2 śrīyaśorājyalābhāya vadhvā saha yatavratam //
Rām, Ay, 29, 27.2 yaśobalaprītisukhopabṛṃhiṇīs tad āśiṣaḥ pratyavadan mahātmanaḥ //
Rām, Ay, 97, 6.2 cakāra sumahat pāpam idam ātmayaśoharam //
Rām, Su, 7, 48.2 bhāvagrāhā yaśastīrāḥ suptā nadya ivābabhuḥ //
Rām, Yu, 99, 40.2 kṣipram arhati dharmajña tvaṃ yaśobhāg bhaviṣyasi //
Rām, Utt, 25, 19.1 īdṛśaistaiḥ samācārair yaśo'rthakulanāśanaiḥ /
Rām, Utt, 47, 18.1 sā duḥkhabhārāvanatā tapasvinī yaśodharā nātham apaśyatī satī /
Rām, Utt, 49, 8.1 ko nu dharmāśrayaḥ sūta karmaṇyasmin yaśohare /
Saundarānanda
SaundĀ, 1, 49.2 śrīmantyudyānasaṃjñāni yaśodhāmānyacīkaran //
SaundĀ, 1, 59.2 āpuryaśogandhamataśca śaśvat sutā yayāteriva kīrtimantaḥ //
SaundĀ, 2, 29.1 kulaṃ rājarṣivṛttena yaśogandham avīvapat /
SaundĀ, 2, 39.2 yaśodīpena dīptena pṛthivīṃ ca vyabībhasat //
SaundĀ, 2, 51.2 tasya janma kumārasya lakṣmīdharmayaśobhṛtaḥ //
SaundĀ, 2, 56.1 samāyayau yaśaḥketuṃ śreyaḥketukaraḥ paraḥ /
SaundĀ, 7, 38.1 naptā śaśāṅkasya yaśoguṇāṅko budhasya sūnurvibudhaprabhāvaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 77.1 smṛtimedhāyurārogyapuṣṭīndriyayaśobalaiḥ /
AHS, Utt., 40, 11.2 kiṃ punar yad yaśodharmamānaśrīkulavardhanam //
Bodhicaryāvatāra
BoCA, 6, 93.2 tathā stutiyaśohānau svacittaṃ pratibhāti me //
BoCA, 8, 163.1 anyādhikayaśovādairyaśo'sya malinīkuru /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 54.2 yaśodhavalitānantadigantodbudhyatām iti //
BKŚS, 5, 101.2 putri putraṃ vijāyasva yaśaḥpātram ajarjaram //
BKŚS, 18, 208.2 apākrāman parityaktaśastralajjāyaśodhanāḥ //
BKŚS, 20, 404.2 ayaśomaraṇāt trastā yaśojīvā hi sādhavaḥ //
BKŚS, 22, 238.2 yaj jīvati tad āścaryaṃ kva dharmaḥ kva yaśaḥsukhe //
BKŚS, 24, 55.1 so 'yam asmadyaśaścauro yadi nāśu nigṛhyate /
BKŚS, 28, 9.1 āryajyeṣṭhaṃ yaśobhāgin bhavato bhartṛdārikā /
BKŚS, 28, 15.1 yaśobhāginn iti śrutvā tayoktaṃ pīḍito 'bhavam /
BKŚS, 28, 27.1 āryajyeṣṭha yaśobhāginn ityādau kathite mayā /
BKŚS, 28, 28.2 yathokto mandayā jyeṣṭho yaśobhāginn iti tvayā //
Daśakumāracarita
DKCar, 1, 1, 74.3 yakṣeśvarānumatyā madātmajametaṃ bhavattanūjasyāmbhonidhivalayaveṣṭitakṣoṇīmaṇḍaleśvarasya bhāvino viśuddhayaśonidhe rājavāhanasya paricaryākaraṇāyānītavatyasmi /
DKCar, 1, 2, 20.2 so 'pi paramānandena pallavitacetā vikasitavadanāravindaḥ mama svāmī somakulāvataṃso viśuddhayaśonidhī rājavāhanaḥ eṣaḥ /
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 1, 43.1 puraḥsarā dhāmavatāṃ yaśodhanāḥ suduḥsahaṃ prāpya nikāram īdṛśam /
Kir, 3, 11.1 cicīṣatāṃ janmavatām alaghvīṃ yaśovataṃsām ubhayatra bhūtim /
Kir, 3, 46.2 yaśaḥkṣayakṣīṇajalārṇavābhas tvam anyam ākāram ivābhipannaḥ //
Kir, 16, 9.1 asmin yaśaḥpauruṣalolupānām arātibhiḥ pratyurasaṃ kṣatānām /
Kāmasūtra
KāSū, 6, 1, 4.1 prītiyaśo'rthāstu guṇato 'dhigamyāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 804.1 yaśovṛttaharān pāpān āhur dharmārthahārakān /
Kāvyādarśa
KāvĀ, 1, 5.1 ādirājayaśobimbam ādarśaṃ prāpya vāṅmayam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 219.2 mātimātum aśakyo 'pi yaśorāśir yad atra te //
Kāvyālaṃkāra
KāvyAl, 3, 41.1 pradāya vittamarthibhyaḥ sa yaśodhanamāditaḥ /
Matsyapurāṇa
MPur, 24, 24.2 budhaputreṇa vāyavyam astraṃ muktvā yaśo'rthinā //
MPur, 154, 268.1 prayaccha me kāmayaśaḥsamṛddhiṃ punaḥ prabho jīvatu kāmadevaḥ /
MPur, 154, 462.2 prayuñjate giriśayaśovisāriṇaṃ prakīrṇakaṃ bahutaranāgajātayaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 61.1 prāleyādrer upataṭam atikramya tāṃs tān viśeṣān haṃsadvāraṃ bhṛgupatiyaśovartma yat krauñcarandhram /
Suśrutasaṃhitā
Su, Sū., 2, 8.1 dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṃ cātmabāndhavānām iva svabhaiṣajaiḥ pratikartavyam evaṃ sādhu bhavati vyādhaśākunikapatitapāpakāriṇāṃ ca na pratikartavyam evaṃ vidyā prakāśate mitrayaśodharmārthakāmāṃś ca prāpnoti //
Su, Sū., 34, 13.1 tatrasthamenaṃ dhvajavadyaśaḥkhyātisamucchritam /
Su, Utt., 44, 40.1 vivarjayet pāṇḍukinaṃ yaśo'rthī tathātisārajvarapīḍitaṃ ca //
Viṣṇusmṛti
ViSmṛ, 5, 192.2 yaśovittaharān anyān āhur dharmārthahārakān //
Śatakatraya
ŚTr, 1, 20.1 vidyā nāma narasya rūpam adhikaṃ pracchannaguptaṃ dhanaṃ vidyā bhogakarī yaśaḥsukhakarī vidyā gurūṇāṃ guruḥ /
ŚTr, 1, 24.2 nāsti yeṣāṃ yaśaḥkāye jarāmaraṇajaṃ bhayam //
Bhāgavatapurāṇa
BhāgPur, 3, 16, 6.1 yasyāmṛtāmalayaśaḥśravaṇāvagāhaḥ sadyaḥ punāti jagad āśvapacād vikuṇṭhaḥ /
BhāgPur, 3, 24, 32.2 aiśvaryavairāgyayaśo'vabodhavīryaśriyā pūrtam ahaṃ prapadye //
BhāgPur, 4, 2, 10.1 ayaṃ tu lokapālānāṃ yaśoghno nirapatrapaḥ /
BhāgPur, 11, 17, 41.1 pratigrahaṃ manyamānas tapastejoyaśonudam /
Bhāratamañjarī
BhāMañj, 1, 227.2 yatprakāśayaśodhautāḥ śyāmāḥ saṃdehamāyayuḥ //
BhāMañj, 1, 482.2 ambālikā tathā pāṇḍuṃ yaśaḥkarpūrapāṇḍuram //
BhāMañj, 1, 919.1 tadyaśorāśimālokya mugdhavidyādharāṅganāḥ /
BhāMañj, 1, 1035.1 narendracandrāḥ karpūrapūraśubhrayaśastviṣām /
BhāMañj, 1, 1075.1 saralaiḥ svayamasmābhiryaśaḥsphaṭikanirmalam /
BhāMañj, 5, 373.2 rājan nijayaśaścandrasaṃkṣayāsitapakṣatām //
BhāMañj, 5, 406.1 yaśaḥsitajaṭābhārāḥ pṛṣaṅkanakhadanturāḥ /
BhāMañj, 5, 520.1 bandibhirgīyamānāste yaśovikramalāñchanaiḥ /
BhāMañj, 6, 38.1 tarasvī kṣatriyo mānī prāṇairapi yaśaḥkrayī /
BhāMañj, 6, 134.2 hatvā yaśaḥśriyā juṣṭam avāpnuhi kulocitam //
BhāMañj, 7, 2.2 muhurmuhuryaśorāśiṃ tamaśocadariṃdamam //
BhāMañj, 7, 8.1 vṛddhasya svayaśaḥśubhraṃ chattraṃ tasya vyarocata /
BhāMañj, 7, 48.2 dadhmau dhanaṃjayaḥ śaṅkhaṃ kandaṃ nijayaśastaroḥ //
BhāMañj, 7, 229.3 yaśomayīṃ praviṣṭo 'sau vīraḥ kalpasthirāṃ tanum //
BhāMañj, 7, 400.2 imāḥ prāṇapaṇaprāpyā yaśovikramabhūmayaḥ //
BhāMañj, 10, 3.2 sahāsmābhirayaṃ kālo vikramasya yaśobhuvaḥ //
BhāMañj, 10, 74.1 athāpatatsurotsṛṣṭā puṣpavṛṣṭiryaśaḥsitā /
BhāMañj, 13, 33.1 jitvā samastabhūpālāñjarāsaṃdhaṃ yaśonidhiḥ /
BhāMañj, 13, 144.1 yaśaḥśarīramaviśatso 'mbarīṣaśca pārthivaḥ /
BhāMañj, 13, 319.2 yaśaḥśubhrāḥ prayāntyeva satataṃ hāratāṃ śriyaḥ //
BhāMañj, 13, 1316.2 yaśaḥkusumavallīṣu yo 'bhūtsaṃtatamādhavaḥ //
BhāMañj, 13, 1326.2 bubhuje bhuvamamlānayaśovikramaśāsanām //
BhāMañj, 14, 2.1 yaśaḥśaśāṅkaśeṣe 'staṃ prayāte bhīṣmabhāsvati /
BhāMañj, 14, 129.1 svasreyasya yaśomūrterabhimanyoḥ priyasya te /
Kathāsaritsāgara
KSS, 3, 6, 230.2 candrodayaṃ nijayaśodhavalaṃ siṣeve śatrupratāpam iva sīdhu papau ca śaśvat //
KSS, 5, 2, 229.2 yaśaḥpratāpāviva tau bhūpālāśokadattayoḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 231.1 dhānyavṛddhiryaśovṛddhiḥ pravṛddhirdāraputrayoḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 17.0 samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair kṣayavṛddhivaikṛtaiścetyatra samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair kṣayavṛddhivaikṛtaiścetyatra samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair kṣayavṛddhivaikṛtaiścetyatra samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair yukto cakāro tadyathā svabhāvabalapravṛttā khalu tadyathā svabhāvabalapravṛttā bhagavān draṣṭavyaḥ pratyekaṃ ityādi //
Rājanighaṇṭu
RājNigh, Gr., 18.1 kāśmīreṇa kapardipādakamaladvaṃdvārcanopārjitaśrīsaubhāgyayaśaḥpratāpapadavī dhāmnā pratiṣṭhāpitā /
RājNigh, Āmr, 263.1 yasyājasravikasvarāmalayaśaḥprāgbhārapuṣpodgamaḥ sāścaryaṃ vibudhepsitāni phalati śrīmān karaḥ svardrumaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 40.2 durgādevī yaśodāyāṃ prādurbhūtāntarikṣagā //
Haribhaktivilāsa
HBhVil, 1, 45.2 paricaryāyaśolābhalipsuḥ śiṣyād gurur nahi /
HBhVil, 5, 25.1 tṛṇāsane yaśohāniṃ pallave cittavibhramam /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 4.1 jyeṣṭho'bhūd bhuvi pārijātakataruḥ khaṇḍelavālānvaye tatputraḥ kila nāthaballavasudaḥ prāṇair yaśo'rthānvitaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 122, 20.2 yaśobhāgī svadharmasthaḥ svargabhāgī sa jāyate //
Sātvatatantra
SātT, 4, 8.1 maddhyānaniṣṭhān matprāṇān madyaśaḥśravaṇotsukān /