Occurrences

Buddhacarita
Mahābhārata
Daśakumāracarita
Kirātārjunīya
Suśrutasaṃhitā
Śatakatraya
Hitopadeśa
Āryāsaptaśatī

Buddhacarita
BCar, 2, 43.2 yaśāṃsi cāpad guṇagandhavanti rajāṃsy ahārṣīn malinīkarāṇi //
Mahābhārata
MBh, 3, 24, 13.2 ādāsyate vāsam imaṃ niruṣya vaneṣu rājā dviṣatāṃ yaśāṃsi //
MBh, 5, 69, 3.2 nihantāraṃ kṣobhaṇaṃ śātravāṇāṃ muṣṇantaṃ ca dviṣatāṃ vai yaśāṃsi //
Daśakumāracarita
DKCar, 2, 7, 98.0 āścaryarasātirekahṛṣṭadṛṣṭayas te jaya jagadīśa jayena sātiśayaṃ daśa diśaḥ sthagayannijena yaśasādirājayaśāṃsi ityasakṛd āśāsyāracayan yathādiṣṭāḥ kriyāḥ //
Kirātārjunīya
Kir, 6, 45.2 svayaśāṃsi vikramavatām avatāṃ na vadhūṣv aghāni vimṛṣyanti dhiyaḥ //
Suśrutasaṃhitā
Su, Sū., 10, 8.2 tadyathā śrotriyanṛpatistrībālavṛddhabhīrurājasevakakitavadurbalavaidyavidagdhavyādhigopakadaridrakṛpaṇakrodhanānām anātmavatām anāthānāṃ ca evaṃ nirūpya cikitsāṃ kurvan dharmārthakāmayaśāṃsi prāpnoti //
Śatakatraya
ŚTr, 3, 53.1 tvaṃ rājā vayam apy upāsitaguruprajñābhimānonnatāḥ khyātas tvaṃ vibhavair yaśāṃsi kavayo dikṣu pratanvanti naḥ /
Hitopadeśa
Hitop, 3, 115.3 udyukto viyāntaṃ dharmārthayaśāṃsi ca vinītaḥ //
Āryāsaptaśatī
Āsapt, 2, 493.2 kṣīranidhitīrasudṛśo yaśāṃsi gāyanti rādhāyāḥ //