Occurrences

Aitareyabrāhmaṇa
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyāraṇyaka
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Bhāgavatapurāṇa
Saddharmapuṇḍarīkasūtra

Aitareyabrāhmaṇa
AB, 1, 5, 10.0 bṛhatyau śrīkāmo yaśaskāmaḥ kurvīta //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 21.0 sabhāyāṃ yaśaskāmaḥ //
Gobhilagṛhyasūtra
GobhGS, 4, 6, 10.0 yaśo 'haṃ bhavāmīti yaśaskāma ādityam upatiṣṭheta pūrvāhṇamadhyandināparāhṇeṣu //
GobhGS, 4, 7, 15.0 tatrāvasānaṃ prāgdvāraṃ yaśaskāmo balakāmaḥ kurvīta //
GobhGS, 4, 8, 25.0 yaśaskāmaḥ pūrvāṃ sahāyakāma uttarām //
Kauśikasūtra
KauśS, 7, 10, 9.0 yaśasaṃ mendra iti yaśaskāmaḥ //
Khādiragṛhyasūtra
KhādGS, 3, 1, 5.0 sabhāyāṃ yaśaskāmaḥ //
KhādGS, 4, 1, 22.0 yaśo 'ham ityādityam upatiṣṭhed yaśaskāmaḥ pūrvāhnamadhyandināparāhṇeṣu //
Kāṭhakasaṃhitā
KS, 10, 2, 1.0 devā vai sattram āsata yaśaskāmā agnis soma indraḥ //
Pañcaviṃśabrāhmaṇa
PB, 7, 5, 6.0 devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati //
Taittirīyabrāhmaṇa
TB, 2, 2, 8, 4.4 ṛddhiparimitaṃ yaśaskāmāḥ /
Taittirīyāraṇyaka
TĀ, 5, 1, 1.2 ṛddhiparimitaṃ yaśaskāmāḥ /
Āpastambaśrautasūtra
ĀpŚS, 6, 15, 1.3 māṃsena yaśaskāmasya somena brahmavarcasakāmasyājyena tejaskāmasya //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 8, 5.0 sūryastutā yaśaskāmaḥ //
ĀśvŚS, 9, 8, 7.0 viśvadevastutā yaśaskāmaḥ //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 1.4 somo yaśaskāmaḥ /
Mahābhārata
MBh, 5, 168, 23.2 pāṇḍavānāṃ yaśaskāmaḥ paraṃ karma kariṣyati //
MBh, 12, 140, 12.1 ājijīviṣavo vidyāṃ yaśaskāmāḥ samantataḥ /
MBh, 13, 64, 9.1 phalakāmo yaśaskāmaḥ puṣṭikāmaśca nityadā /
Bhāgavatapurāṇa
BhāgPur, 2, 3, 7.1 yajñaṃ yajedyaśaskāmaḥ kośakāmaḥ pracetasam /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 142.1 teṣāṃ ca aṣṭānāmantevāsiśatānāmeko bodhisattvo 'dhimātraṃ lābhaguruko 'bhūt satkāraguruko jñātaguruko yaśaskāmaḥ //