Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgvedakhilāni
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kālikāpurāṇa
Mṛgendraṭīkā
Rasamañjarī
Ānandakanda
Śivasūtravārtika
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 2, 3, 5, 7.0 sa heśvaro yaśasvī kalyāṇakīrtir bhavitor īśvaro ha tu purāyuṣaḥ praitor iti ha smāhākṛtsno hy eṣa ātmā yad vāg abhi hi prāṇena manase 'syamāno vācā nānubhavati //
AĀ, 2, 3, 5, 11.0 sa heśvaro yaśasvī kalyāṇakīrtir bhavitor īśvaro ha tu purāyuṣaḥ praitor iti ha smāha kṛtsno hy eṣa ātmā yad bṛhatī tasmād bṛhatīm evābhisaṃpādayet //
AĀ, 2, 3, 6, 9.0 tad etat puṣpaṃ phalaṃ vāco yat satyaṃ sa heśvaro yaśasvī kalyāṇakīrtir bhavitoḥ puṣpaṃ hi phalaṃ vācaḥ satyaṃ vadati //
Atharvaveda (Paippalāda)
AVP, 1, 53, 1.1 agne yaśasvin yaśasā vardhayemam indrāvatīm upacitim ihā vaha /
Atharvaveda (Śaunaka)
AVŚ, 6, 39, 2.1 acchā na indraṃ yaśasaṃ yaśobhir yaśasvinaṃ namasānā vidhema /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 16.5 mitrasya cakṣurdharuṇaṃ balīyastejo yaśasvi sthaviraṃ samiddham /
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 5.2 mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samiddham /
BhārGS, 1, 20, 4.0 athāsyā ācāntodakāyai pāṇī prakṣālyābhimṛśati karad dadhacchivena tvā pañcaśākhena hastenāvidviṣāvatā sāhasreṇa yaśasvinābhimṛśāmi suprajāstvāyeti bhasaddeśam //
BhārGS, 2, 25, 9.1 yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 6.3 tasmān malodvāsasaṃ yaśasvinīm abhikramyopamantrayeta //
BĀU, 6, 4, 8.2 yaśasvināveva bhavataḥ //
Chāndogyopaniṣad
ChU, 3, 13, 2.5 śrīmān yaśasvī bhavati ya evaṃ veda //
Gopathabrāhmaṇa
GB, 1, 2, 2, 13.0 sa ha snāto yaśasvī bhavati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 6.0 athāsmā ajinam uttarīyaṃ karoti mitrasya cakṣurdharuṇaṃ dharīyas tejo yaśasvi sthaviraṃ samiddham anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dhatsvāsāv aditiste kakṣāṃ badhnātu vedasyānuvaktavai medhāyai śraddhāyā anūktasyānirākaraṇāya brahmaṇe brahmavarcasāyeti //
HirGS, 1, 24, 3.3 sāhasreṇa yaśasvinā hastenābhimṛśāmasi suprajāstvāya /
Jaiminigṛhyasūtra
JaimGS, 1, 5, 3.0 māṣau ca yavaṃ ca pulliṅgaṃ kṛtvā dadhidrapsenaināṃ prāśayet prajāpatiḥ puruṣaḥ parameṣṭhī sa me putraṃ dadātvāyuṣmantaṃ yaśasvinaṃ saha patyā jīvasūr bhūyāsam iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 43, 11.1 sa ya etad evaṃ veda jyotiṣmān pratiṣṭhāvāñchāntimān ātmavāñchrīmān vyāptimān vibhūtimāṃstejasvī bhāvān prajñāvān retasvī yaśasvī stomavān karmavān akṣaravān indriyavān sāmanvī bhavati //
Jaiminīyabrāhmaṇa
JB, 1, 249, 20.0 sa ya evam etad devatānām indriyaṃ vīryaṃ rasaṃ tejaḥ saṃbhṛtaṃ vedendriyāvān eva vīryavān yaśasvī tviṣimān bhavati //
Kauśikasūtra
KauśS, 13, 43, 9.26 oṣadhayaḥ somarājñīr yaśasvinīḥ /
KauśS, 13, 43, 9.28 oṣadhayo varuṇarājñīr yaśasvinīḥ /
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 13.1 cittasya samo 'si daivyo granthir asi mā visraṃsa iti granthiṃ kṛtvā mitrasya cakṣur dharuṇaṃ balāya tejo yaśasvi sthaviraṃ samṛddham /
Kāṭhakasaṃhitā
KS, 10, 2, 5.0 tasmāt sa yaśasvī //
Mānavagṛhyasūtra
MānGS, 2, 14, 30.2 bhagavati bhagaṃ me dehi varṇavati varṇaṃ me dehi rūpavati rūpaṃ me dehi tejasvini tejo me dehi yaśasvini yaśo me dehi putravati putrān me dehi sarvavati sarvān kāmān me pradehīti //
Pāraskaragṛhyasūtra
PārGS, 2, 2, 11.3 yajñopavītam asi yajñasya tvā yajñopavītenopanahyāmītyathājinaṃ prayacchati mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samiddhaṃ anāhanasyaṃ vasanaṃ jariṣṇuḥ parīdaṃ vājyajinaṃ dadhe 'hamiti daṇḍaṃ prayacchati //
PārGS, 2, 4, 3.2 yathā tvamagne samidhā samidhyasa evam ahamāyuṣā medhayā varcasā prajayā paśubhirbrahmavarcasena samindhe jīvaputro mamācāryo medhāvyaham asāny anirākāriṣṇur yaśasvī tejasvī brahmavarcasyannādo bhūyāsaṃ svāheti //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 17.1 athāto yaśasyānāṃ tvam indrayaśā asi pavate haryato harir ity eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāno yaśasvī bhavati //
SVidhB, 2, 6, 18.4 yaśasvī bhavati /
SVidhB, 2, 6, 18.5 yaśasvī bhavati //
SVidhB, 3, 1, 2.2 evaṃvrato yad udīrata ā haryatāyeti varga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śrīmān yaśasvī puṣṭimān dhanyo bhavati //
SVidhB, 3, 5, 2.1 vrīhiyavais tilamāṣair dadhimadhusumanojātarūpair yaśasvinībhyo nadībhyaḥ samudrāc codakāny āhṛtyaudumbare bhadrāsane vaiyāghre carmaṇy uttaralomny āsīnaṃ jīvantīnāṃ gavāṃ śṛṅgakośair abhiṣiñced abhrātṛvya iti rahasyena //
Taittirīyabrāhmaṇa
TB, 2, 3, 2, 5.3 indra iva yaśasvī bhavati /
Vārāhagṛhyasūtra
VārGS, 5, 9.6 ity ahataṃ vāsa ācchādya mitrasya cakṣur dharaṇaṃ balīyastejo yaśasvi sthaviraṃ ca dhṛṣṇu /
Āpastambaśrautasūtra
ĀpŚS, 6, 14, 6.1 vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām apsu śraddhety apa ācamya yajamāno 'ntarvedi mārjayate 'nnādāḥ sthānnādo bhūyāsaṃ yaśaḥ stha yaśasvī bhūyāsaṃ śraddhā stha śraddhiṣīyeti //
ĀpŚS, 6, 21, 1.4 yamāṅgirasā yaśasvinaṃ mām adyāsmiñ jane kurutaṃ yaśasvy aham adyāsmiñ jane bhūyāsam ayaśāḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 21, 1.4 yamāṅgirasā yaśasvinaṃ mām adyāsmiñ jane kurutaṃ yaśasvy aham adyāsmiñ jane bhūyāsam ayaśāḥ sa yo 'smān dveṣṭi /
ĀpŚS, 19, 14, 13.1 sa yadīcchet tejasvī yaśasvī brahmavarcasī syām iti prāg dakṣiṇebhyaḥ prāṅ ā hotur dhiṣṇyād utsarped yeyaṃ prāgād yaśasvatī sā mā prorṇotu tejasā yaśasā brahmavarcaseneti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 6, 9.0 navarathena yaśasvinaṃ vṛkṣaṃ hradaṃ vāvidāsinaṃ pradakṣiṇaṃ kṛtvā phalavatīḥ śākhā āharet //
Śatapathabrāhmaṇa
ŚBM, 10, 4, 1, 11.1 etaddha vai tacchāṇḍilyaḥ vāmakakṣāyaṇāya procyovāca śrīmān yaśasvy annādo bhaviṣyasīti /
ŚBM, 10, 4, 1, 11.2 śrīmān ha vai yaśasvy annādo bhavati ya evaṃ veda //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 1, 30.0 mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samṛddham anāhanasyaṃ vasanaṃ cariṣṇu parīdaṃ vājy ajinaṃ dadhe 'ham //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 3, 5.1 agne yaśasvin yaśase samarpayendravatīm apacitim ihāvaha /
Ṛgvedakhilāni
ṚVKh, 1, 1, 1.2 ahaṃ yaśasvināṃ yaśo viśvā rūpāṇy ā dade //
ṚVKh, 3, 17, 2.2 tejasvī ca yaśasvī ca dharmapatnī pativratā //
Arthaśāstra
ArthaŚ, 14, 3, 44.2 kṛṣṇakaṃsopacāraṃ ca paulomīṃ ca yaśasvinīm //
Carakasaṃhitā
Ca, Vim., 8, 3.2 vividhāni hi śāstrāṇi bhiṣajāṃ pracaranti loke tatra yanmanyeta sumahadyaśasvidhīrapuruṣāsevitam arthabahulam āptajanapūjitaṃ trividhaśiṣyabuddhihitam apagatapunaruktadoṣam ārṣaṃ supraṇītasūtrabhāṣyasaṃgrahakramaṃ svādhāram anavapatitaśabdam akaṣṭaśabdaṃ puṣkalābhidhānaṃ kramāgatārtham arthatattvaviniścayapradhānaṃ saṃgatārtham asaṃkulaprakaraṇam āśuprabodhakaṃ lakṣaṇavaccodāharaṇavacca tadabhiprapadyeta śāstram /
Ca, Cik., 1, 3, 22.1 dhīmān yaśasvī vāksiddhaḥ śrutadhārī mahādhanaḥ /
Mahābhārata
MBh, 1, 5, 9.1 tapasvī ca yaśasvī ca śrutavān brahmavittamaḥ /
MBh, 1, 5, 12.2 samaye samaśīlinyāṃ dharmapatnyāṃ yaśasvinaḥ //
MBh, 1, 5, 26.8 pitrā tu bhṛgave dattā pulomeyaṃ yaśasvinī /
MBh, 1, 6, 6.2 anuvartatī sṛtiṃ tasyā bhṛgoḥ patnyā yaśasvinaḥ //
MBh, 1, 8, 12.2 pramatiścābhyayācchrutvā sthūlakeśaṃ yaśasvinam /
MBh, 1, 13, 5.3 āstīkasya purāṇasya brāhmaṇasya yaśasvinaḥ //
MBh, 1, 18, 11.19 evam astviti taṃ putraṃ pratyuvāca yaśasvinī //
MBh, 1, 27, 24.2 vinatā nāma kalyāṇī putrakāmā yaśasvinī //
MBh, 1, 43, 10.2 upāyaiḥ śvetakākīyaiḥ priyakāmā yaśasvinī //
MBh, 1, 60, 59.2 sarvalakṣaṇasampannāṃ surasāṃ ca yaśasvinīm //
MBh, 1, 60, 65.2 rohiṇīṃ caiva bhadraṃ te gandharvīṃ ca yaśasvinīm /
MBh, 1, 61, 88.23 kanyā satī devam arkam ājuhāva yaśasvinī /
MBh, 1, 61, 88.29 utsasarja jale kuntī taṃ kumāraṃ yaśasvinam /
MBh, 1, 65, 15.3 tapasvino dhṛtimato dharmajñasya yaśasvinaḥ /
MBh, 1, 68, 11.21 mayā tu lālitā nityaṃ mama putrī yaśasvinī /
MBh, 1, 73, 21.1 jānāmi hi tvāṃ saṃśāntaṃ vīryavantaṃ yaśasvinam /
MBh, 1, 82, 5.16 praśasteṣu praśastāraḥ praśasyante yaśasvinaḥ /
MBh, 1, 89, 7.4 sunvantaṃ vasunābhaṃ ca garbharamyau yaśasvinau /
MBh, 1, 89, 11.4 etān vai suṣuve sādhvī antinārād yaśasvinī //
MBh, 1, 89, 27.2 aikṣvākyāṃ janayad rājñām ajamīḍho yaśasvinaḥ /
MBh, 1, 92, 32.2 yaśasvinī ca sāgacchacchaṃtanor bhūtaye tadā /
MBh, 1, 93, 46.1 mahābhāgyaṃ ca nṛpater bhāratasya yaśasvinaḥ /
MBh, 1, 94, 71.2 yasya śukrāt satyavatī prādurbhūtā yaśasvinī //
MBh, 1, 94, 91.1 tataḥ sa pitur arthāya tām uvāca yaśasvinīm /
MBh, 1, 96, 53.81 agacchat somakaṃ sāmbā pāñcāleṣu yaśasvinam /
MBh, 1, 97, 3.1 śaṃtanor dharmanityasya kauravyasya yaśasvinaḥ /
MBh, 1, 102, 15.11 amātyo manujendrasya bāla eva yaśasvinaḥ /
MBh, 1, 104, 8.3 kanyā satī devam arkam ājuhāva yaśasvinī /
MBh, 1, 105, 2.2 patiṃ vavre maheṣvāsaṃ pāṇḍuṃ kuntī yaśasvinī /
MBh, 1, 105, 7.12 tataḥ śāṃtanavo bhīṣmo rājñaḥ pāṇḍor yaśasvinaḥ /
MBh, 1, 105, 7.22 śrūyate bhavataḥ sādhvī svasā mādrī yaśasvinī /
MBh, 1, 105, 7.23 tām ahaṃ varayiṣyāmi pāṇḍor arthe yaśasvinīm /
MBh, 1, 106, 3.1 tataḥ satyavatīṃ bhīṣmaḥ kausalyāṃ ca yaśasvinīm /
MBh, 1, 111, 22.1 so 'bravīd vijane kuntīṃ dharmapatnīṃ yaśasvinīm /
MBh, 1, 111, 32.2 sadṛśācchreyaso vā tvaṃ viddhyapatyaṃ yaśasvini /
MBh, 1, 111, 32.3 yā hi te bhaginī sādhvī śrutasenā yaśasvinī /
MBh, 1, 113, 17.4 uttareṣu mahābhāge kuruṣvevaṃ yaśasvinī //
MBh, 1, 113, 38.10 pāṇḍunā samanujñātā bhāratena yaśasvinā /
MBh, 1, 114, 2.7 ṛtukāle śucisnātā śuklavastrā yaśasvinī /
MBh, 1, 114, 24.7 atimānuṣakarmāṇaṃ yaśasvinam ariṃdamam //
MBh, 1, 114, 27.1 evam uktā tataḥ śakram ājuhāva yaśasvinī /
MBh, 1, 115, 28.29 caulopanayanād ūrdhvaṃ vṛṣabhākṣā yaśasvinaḥ /
MBh, 1, 116, 7.4 ājuhāva tataḥ pāṇḍuḥ parītātmā yaśasvinīm //
MBh, 1, 116, 30.56 vīryaṃ tejaśca yogaṃ ca māhātmyaṃ ca yaśasvinām /
MBh, 1, 116, 30.65 bāṣpasaṃdigdhayā vācā kuntyuvāca yaśasvinī /
MBh, 1, 116, 31.3 madrarājātmajā tūrṇam anvārohad yaśasvinī /
MBh, 1, 117, 8.2 vardhamānapuradvāram āsasāda yaśasvinī /
MBh, 1, 117, 14.1 sā ca satyavatī devī kausalyā ca yaśasvinī /
MBh, 1, 117, 25.1 caratā dharmanityena vanavāsaṃ yaśasvinā /
MBh, 1, 117, 29.4 pṛthāṃ ca śaraṇaṃ prāptāṃ pāṇḍavāṃśca yaśasvinaḥ /
MBh, 1, 118, 16.3 anidhāya sutān rājye vane jātān yaśasvinaḥ /
MBh, 1, 119, 38.47 kathayasva mahābāhuṃ bhīmasenaṃ yaśasvini /
MBh, 1, 122, 31.3 so 'haṃ pitṛniyogena putralobhād yaśasvinīm /
MBh, 1, 128, 4.75 nāntaraṃ dadṛśe kiṃcit kaunteyasya yaśasvinaḥ /
MBh, 1, 131, 13.1 kṛpam ācāryaputraṃ ca gāndhārīṃ ca yaśasvinīm /
MBh, 1, 132, 10.3 yathājñaptaṃ nṛpatinā kauraveṇa yaśasvinā /
MBh, 1, 137, 7.3 itaḥ paśyata kuntīyaṃ dagdhā śete yaśasvinī /
MBh, 1, 138, 5.1 kṛcchreṇa mātaraṃ tvekāṃ sukumārīṃ yaśasvinīm /
MBh, 1, 143, 9.1 vareṇāpi tathānena tvayā cāpi yaśasvini /
MBh, 1, 157, 16.19 darśanīyānavadyāṅgī sukumārī yaśasvinī /
MBh, 1, 159, 6.2 viśrutaṃ triṣu lokeṣu bhāradvājaṃ yaśasvinam /
MBh, 1, 160, 33.2 apragalbhāṃ pragalbhaḥ sa tām uvāca yaśasvinīm //
MBh, 1, 182, 11.4 te dṛṣṭvā tatra tiṣṭhantīṃ sarve kṛṣṇāṃ yaśasvinīm /
MBh, 1, 188, 14.2 tasya putrī mahāprājñā gautamasya yaśasvinī /
MBh, 1, 188, 22.70 ekapatnī purā bhūtvā sadaivāgre yaśasvinī /
MBh, 1, 188, 22.81 yadarthaṃ caiva sambhūtā tava yajñe yaśasvinī /
MBh, 1, 188, 22.98 bhaviṣyasi nṛloke tvaṃ rājaputrī yaśasvinī /
MBh, 1, 188, 22.102 saivaṃ śaptā tu vimanā vanaṃ prāptā yaśasvinī /
MBh, 1, 192, 6.2 sarvabhūmipatīnāṃ ca rāṣṭrāṇāṃ ca yaśasvinām /
MBh, 1, 199, 11.1 ādāya draupadīṃ kṛṣṇāṃ kuntīṃ caiva yaśasvinīm /
MBh, 1, 200, 17.1 pāñcālī bhavatām ekā dharmapatnī yaśasvinī /
MBh, 1, 207, 7.1 nandām aparanandāṃ ca kauśikīṃ ca yaśasvinīm /
MBh, 1, 208, 11.1 utkṛṣṭa eva tu grāhaḥ so 'rjunena yaśasvinā /
MBh, 1, 212, 1.89 kanyāpuragatāḥ kanyāḥ prayacchanti yaśasvini /
MBh, 1, 212, 1.104 pāṇḍavasya subhadrāyāḥ sakāśe tu yaśasvinaḥ /
MBh, 1, 212, 1.391 subhadrāṃ prekṣya dharmeṇa hriyamāṇāṃ yaśasvinīm /
MBh, 1, 213, 6.1 ucitaścaiva saṃbandhaḥ subhadrā ca yaśasvinī /
MBh, 1, 213, 12.63 indraprasthaṃ puravaraṃ kṛṣṇāṃ draṣṭuṃ yaśasvinīm /
MBh, 1, 213, 18.1 sādhikaṃ tena rūpeṇa śobhamānā yaśasvinī /
MBh, 1, 213, 18.3 tataḥ puravaraśreṣṭham indraprasthaṃ yaśasvinī /
MBh, 1, 213, 18.6 vavande pṛthutāmrākṣī pṛthāṃ bhadrā yaśasvinī /
MBh, 1, 213, 20.29 nyaviśantābhyanujñātā rājñā tuṣṭā yaśasvinā /
MBh, 1, 213, 79.1 ekavarṣāntarāstveva draupadeyā yaśasvinaḥ /
MBh, 2, 2, 23.14 āhukaṃ pitaraṃ vṛddhaṃ mātaraṃ ca yaśasvinīm /
MBh, 2, 3, 4.1 tataḥ sabhāṃ kariṣyāmi pāṇḍavāya yaśasvine /
MBh, 2, 11, 59.3 tejasvī ca yaśasvī ca nṛpebhyo 'bhyadhiko 'bhavat //
MBh, 2, 21, 5.1 kṛtasvastyayano vidvān brāhmaṇena yaśasvinā /
MBh, 2, 42, 10.1 sauvīrān pratipattau ca babhror eṣa yaśasvinaḥ /
MBh, 2, 49, 2.1 dhṛtimanto hrīniṣedhā dharmātmāno yaśasvinaḥ /
MBh, 2, 70, 1.2 tasmin samprasthite kṛṣṇā pṛthāṃ prāpya yaśasvinīm /
MBh, 2, 72, 13.2 ko nu tāṃ sarvadharmajñāṃ paribhūya yaśasvinīm //
MBh, 3, 13, 58.2 ye kliśyamānāṃ prekṣante dharmapatnīṃ yaśasvinīm //
MBh, 3, 13, 85.1 te rātrau prasthitāḥ sarve mātrā saha yaśasvinaḥ /
MBh, 3, 13, 98.1 tataś ca prādravan sarve saha mātrā yaśasvinaḥ /
MBh, 3, 27, 19.2 yaśasvinaṃ vedavidaṃ vipaścitaṃ bahuśrutaṃ brāhmaṇam eva vāsaya //
MBh, 3, 32, 8.1 vedādhyāyī dharmaparaḥ kule jāto yaśasvini /
MBh, 3, 46, 20.2 dṛṣṭvā kṛṣṇāṃ sabhāṃ nītāṃ dharmapatnīṃ yaśasvinīm //
MBh, 3, 47, 10.1 patīṃśca draupadī sarvān dvijāṃś caiva yaśasvinī /
MBh, 3, 61, 67.1 tair uktā kuśalaṃ bhadre sarvatreti yaśasvinī /
MBh, 3, 61, 109.1 sā dṛṣṭvaiva mahāsārthaṃ nalapatnī yaśasvinī /
MBh, 3, 61, 122.2 manuṣyaṃ nalanāmānaṃ na paśyāmi yaśasvini //
MBh, 3, 66, 24.1 devatāḥ pūjayāmāsa brāhmaṇāṃś ca yaśasvinī /
MBh, 3, 72, 8.2 śrutaḥ svayaṃvaro rājñā kausalyena yaśasvinā /
MBh, 3, 72, 15.1 na cānyaḥ puruṣaḥ kaścin nalaṃ vetti yaśasvini /
MBh, 3, 144, 2.2 saukumāryācca pāñcālī saṃmumoha yaśasvinī //
MBh, 3, 154, 29.1 so 'paśyad bhrātarau tatra draupadīṃ ca yaśasvinīm /
MBh, 3, 156, 2.1 tataḥ kṛṣṇā ca bhīmaś ca yamau cāpi yaśasvinau /
MBh, 3, 157, 17.2 dadṛśuḥ pañca varṇāni draupadī ca yaśasvinī //
MBh, 3, 178, 48.2 āsan suvrīḍitā rājan draupadī ca yaśasvinī //
MBh, 3, 186, 1.2 tataḥ sa punar evātha mārkaṇḍeyaṃ yaśasvinam /
MBh, 3, 197, 17.2 bhikṣām ādāya viprāya nirjagāma yaśasvinī //
MBh, 3, 209, 1.2 bṛhaspateś cāndramasī bhāryābhūd yā yaśasvinī /
MBh, 3, 218, 25.2 ābaddhā tripuraghnena svayam eva yaśasvinā //
MBh, 3, 222, 8.1 evam uktvā satyabhāmā virarāma yaśasvinī /
MBh, 3, 222, 17.2 tāṃ sarvāṃ śṛṇu me satyāṃ satyabhāme yaśasvini //
MBh, 3, 222, 51.2 ekāhaṃ vedmi kalyāṇi pāṇḍavānāṃ yaśasvinām //
MBh, 3, 233, 14.1 evam uktās tu gandharvāḥ pāṇḍavena yaśasvinā /
MBh, 3, 235, 4.2 ime 'vahasituṃ prāptā draupadīṃ ca yaśasvinīm //
MBh, 3, 242, 5.2 bhīṣmo droṇaḥ kṛpaḥ karṇo gāndhārī ca yaśasvinī //
MBh, 3, 244, 4.1 evam uktāḥ pāṇḍavena kaunteyena yaśasvinā /
MBh, 3, 245, 6.1 arjuno yamajau cobhau draupadī ca yaśasvinī /
MBh, 3, 248, 8.1 tatrāpaśyat priyāṃ bhāryāṃ pāṇḍavānāṃ yaśasvinīm /
MBh, 3, 251, 5.2 eṣā vai draupadī kṛṣṇā rājaputrī yaśasvinī /
MBh, 3, 252, 2.1 yaśasvinas tīkṣṇaviṣān mahārathān adhikṣipan mūḍha na lajjase katham /
MBh, 3, 252, 27.2 ityuktvā hriyamāṇāṃ tāṃ rājaputrīṃ yaśasvinīm /
MBh, 3, 254, 12.1 mṛdur vadānyo dhṛtimān yaśasvī jitendriyo vṛddhasevī nṛvīraḥ /
MBh, 3, 255, 43.3 duḥśalām abhisaṃsmṛtya gāndhārīṃ ca yaśasvinīm //
MBh, 3, 261, 2.2 prasthāpitau vanaṃ brahma maithilī ca yaśasvinī //
MBh, 3, 275, 21.1 tata utthāya vaidehī teṣāṃ madhye yaśasvinī /
MBh, 3, 280, 29.2 ubhābhyām abhyanujñātā sā jagāma yaśasvinī /
MBh, 3, 287, 10.1 mama kanyā mahābrahman pṛthā nāma yaśasvinī /
MBh, 3, 289, 11.1 taṃ sā paramam ityeva pratyuvāca yaśasvinī /
MBh, 4, 1, 3.4 nivṛttavanavāsāste satyasaṃdhā yaśasvinaḥ /
MBh, 4, 3, 14.1 sukumārī ca bālā ca rājaputrī yaśasvinī /
MBh, 4, 3, 18.1 sudeṣṇāṃ pratyupasthāsye rājabhāryāṃ yaśasvinīm /
MBh, 4, 6, 2.1 narādhipo rāṣṭrapatiṃ yaśasvinaṃ mahāyaśāḥ kauravavaṃśavardhanaḥ /
MBh, 4, 20, 22.2 na tvaṃ pratibalasteṣāṃ gandharvāṇāṃ yaśasvinām //
MBh, 4, 21, 13.1 avabodhāddhi bhītāsmi gandharvāṇāṃ yaśasvinām /
MBh, 4, 22, 14.1 rathaghoṣaśca balavān gandharvāṇāṃ yaśasvinām /
MBh, 4, 66, 2.1 nakulaḥ sahadevo vā draupadī vā yaśasvinī /
MBh, 4, 66, 7.1 śṛṅgāraveṣābharaṇau rūpavantau yaśasvinau /
MBh, 5, 12, 6.1 ahalyā dharṣitā pūrvam ṛṣipatnī yaśasvinī /
MBh, 5, 29, 31.1 priyāṃ bhāryāṃ draupadīṃ pāṇḍavānāṃ yaśasvinīṃ śīlavṛttopapannām /
MBh, 5, 32, 18.1 kule jāto dharmavān yo yaśasvī bahuśrutaḥ sukhajīvī yatātmā /
MBh, 5, 56, 44.1 jānāti hi sadā bhīṣmaḥ pāṇḍavānāṃ yaśasvinām /
MBh, 5, 70, 51.2 śūraṃ kāpuruṣo hanti ayaśasvī yaśasvinam //
MBh, 5, 87, 15.1 tato rājānam āsādya dhṛtarāṣṭraṃ yaśasvinam /
MBh, 5, 87, 17.1 atha droṇaṃ saputraṃ sa bāhlīkaṃ ca yaśasvinam /
MBh, 5, 95, 15.1 dhik khalvalaghuśīlānām ucchritānāṃ yaśasvinām /
MBh, 5, 116, 1.2 tathaiva sā śriyaṃ tyaktvā kanyā bhūtvā yaśasvinī /
MBh, 5, 122, 30.2 tvayi samyaṅ mahābāho pratipannā yaśasvinaḥ //
MBh, 5, 125, 1.3 pratyuvāca mahābāhuṃ vāsudevaṃ yaśasvinam //
MBh, 5, 127, 9.2 sā bhartur vacanaṃ śrutvā rājaputrī yaśasvinī /
MBh, 5, 131, 2.2 yaśasvinī manyumatī kule jātā vibhāvarī //
MBh, 5, 132, 33.2 yastvādṛśo vikurvīta yaśasvī lokaviśrutaḥ /
MBh, 5, 135, 11.2 brūyā mādhava kalyāṇīṃ kṛṣṇāṃ kṛṣṇa yaśasvinīm //
MBh, 5, 135, 12.1 yuktam etanmahābhāge kule jāte yaśasvini /
MBh, 5, 139, 36.1 nakulaḥ sahadevaśca mādrīputrau yaśasvinau /
MBh, 5, 144, 22.1 na te jātu naśiṣyanti putrāḥ pañca yaśasvini /
MBh, 5, 147, 15.2 trayaḥ prajajñire putrā devakalpā yaśasvinaḥ //
MBh, 5, 155, 2.1 āhṛtīnām adhipater bhojasyātiyaśasvinaḥ /
MBh, 5, 158, 4.3 sṛñjayānāṃ ca sarveṣāṃ kṛṣṇasya ca yaśasvinaḥ //
MBh, 5, 189, 13.1 aputrasya tu rājñaḥ sā drupadasya yaśasvinī /
MBh, 6, 50, 57.1 muhur utpatato dikṣu dhāvataśca yaśasvinaḥ /
MBh, 6, 50, 109.2 paśyatāṃ sarvasainyānām apovāha yaśasvinam //
MBh, 6, 52, 4.1 aśvatthāmā kṛpaścaiva śīrṣam āstāṃ yaśasvinau /
MBh, 6, 55, 81.1 amṛṣyamāṇaḥ sa tato mahātmā yaśasvinaṃ sarvadaśārhabhartā /
MBh, 6, 64, 15.1 prītimān hi dṛḍhaṃ kṛṣṇaḥ pāṇḍaveṣu yaśasviṣu /
MBh, 6, 65, 7.1 tān dṛṣṭvā prodyatān saṃkhye pāṇḍavāśca yaśasvinaḥ /
MBh, 6, 67, 19.2 ajātaśatrur madrāṇām ṛṣabheṇa yaśasvinā /
MBh, 6, 72, 11.2 kṛtopakārabhūyiṣṭhaṃ yaśasvi ca manasvi ca //
MBh, 6, 75, 23.1 aṣṭāvete maheṣvāsāḥ sukumārā yaśasvinaḥ /
MBh, 6, 75, 36.1 sā durmukhasya vipulaṃ varma bhittvā yaśasvinaḥ /
MBh, 6, 75, 38.2 abhyayāt samare rājan hantukāmo yaśasvinam //
MBh, 6, 75, 50.1 chādyamānaṃ śaravrātaiḥ śatānīkaṃ yaśasvinam /
MBh, 6, 75, 52.2 śatruṃjayaḥ śatrusahaḥ sarve kruddhā yaśasvinaḥ /
MBh, 6, 76, 9.1 ete tu raudrā bahavo mahārathā yaśasvinaḥ śūratamāḥ kṛtāstrāḥ /
MBh, 6, 78, 39.2 vijayād yad anuprāptaṃ mādhavena yaśasvinā //
MBh, 6, 79, 46.2 āruroha tato yānaṃ bhrātur eva yaśasvinaḥ //
MBh, 6, 81, 7.1 ṣaṣṭiṃ rathāṃstān avajitya saṃkhye dhanaṃjayaḥ prītamanā yaśasvī /
MBh, 6, 82, 54.2 gītavāditraśabdena vyakrīḍanta yaśasvinaḥ //
MBh, 6, 84, 39.2 gāndhāryā ca yaśasvinyā tattvaṃ tāta na buddhavān //
MBh, 6, 92, 38.1 viratho vadhyamānaḥ sa saubhadreṇa yaśasvinā /
MBh, 6, 93, 26.2 prayayau sadanaṃ rājan gāṅgeyasya yaśasvinaḥ /
MBh, 7, 10, 42.1 manasāpi hi durdharṣau senām etāṃ yaśasvinau /
MBh, 7, 13, 66.1 tato vikṣipataḥ khaḍgaṃ saubhadrasya yaśasvinaḥ /
MBh, 7, 14, 36.2 vyarocanta raṇe rājan dīpyamānā yaśasvinaḥ //
MBh, 7, 15, 45.2 nāntaraṃ dadṛśe kaścit kaunteyasya yaśasvinaḥ //
MBh, 7, 31, 35.1 kurvantaḥ śāsanaṃ tasya pāṇḍaveyā yaśasvinaḥ /
MBh, 7, 36, 34.1 taṃ hi viddhaṃ tathā dṛṣṭvā saubhadreṇa yaśasvinā /
MBh, 7, 44, 14.2 jīvagrāhaṃ jighṛkṣantaṃ saubhadreṇa yaśasvinā //
MBh, 7, 55, 37.2 sarve te vai gatiṃ yāntu abhimanyor yaśasvinaḥ //
MBh, 7, 80, 14.1 ācāryasya ca pāṇḍūnāṃ brāhmaṇasya yaśasvinaḥ /
MBh, 7, 81, 19.2 roṣito bharataśreṣṭha kaunteyena yaśasvinā //
MBh, 7, 81, 25.2 hṛto rājeti rājendra brāhmaṇena yaśasvinā //
MBh, 7, 81, 33.2 jagāma syandanaṃ tūrṇaṃ pāṇḍavasya yaśasvinaḥ //
MBh, 7, 89, 8.2 kṛtamānopakāraṃ ca yaśasvi ca manasvi ca //
MBh, 7, 102, 32.2 prerito vāsudevena saṃrabdhena yaśasvinā /
MBh, 7, 109, 7.1 so 'tividdho mahārāja pāṇḍavena yaśasvinā /
MBh, 7, 111, 34.1 sa nandayan raṇe pārthaṃ keśavaṃ ca yaśasvinam /
MBh, 7, 118, 50.1 mantrair hi pūtasya mahādhvareṣu yaśasvino bhūrisahasradasya /
MBh, 7, 133, 35.2 guruvṛttiratāḥ prājñā dharmanityā yaśasvinaḥ //
MBh, 7, 134, 11.1 tataste pāṇḍavā rājan pāñcālāśca yaśasvinaḥ /
MBh, 7, 134, 77.1 ete hi somakā vipra pāñcālāśca yaśasvinaḥ /
MBh, 7, 142, 43.1 vadhyamānā mahārāja pāṇḍavena yaśasvinā /
MBh, 7, 144, 25.1 sa chādyamānaḥ samare gautamena yaśasvinā /
MBh, 7, 145, 59.2 yathendraḥ samare rājan prāha viṣṇuṃ yaśasvinam //
MBh, 8, 3, 14.1 duḥśāsanaś ca nihataḥ pāṇḍavena yaśasvinā /
MBh, 8, 22, 30.1 adya rājan sameṣyāmi pāṇḍavena yaśasvinā /
MBh, 8, 23, 52.1 eṣa sārathyam ātiṣṭhe rādheyasya yaśasvinaḥ /
MBh, 8, 28, 11.1 putrāṇāṃ tasya bālānāṃ kumārāṇāṃ yaśasvinām /
MBh, 8, 33, 11.2 sadā spardhasi saṃgrāme phalgunena yaśasvinā /
MBh, 8, 49, 26.1 viduro vā tathā kṣattā kuntī vāpi yaśasvinī /
MBh, 8, 68, 19.2 yaśasvibhir nāgarathāśvayodhibhiḥ padātibhiś cābhimukhair hataiḥ paraiḥ /
MBh, 9, 1, 46.2 tathā sarvāḥ striyaścaiva gāndhārī ca yaśasvinī //
MBh, 9, 1, 48.1 gacchantu yoṣitaḥ sarvā gāndhārī ca yaśasvinī /
MBh, 9, 4, 1.2 evam uktastato rājā gautamena yaśasvinā /
MBh, 9, 7, 42.2 upayātā naravyāghrāḥ pāñcālāśca yaśasvinaḥ //
MBh, 9, 22, 8.1 aśvatthāmā tu hārdikyam apovāha yaśasvinam /
MBh, 9, 26, 26.1 evam uktastu dāśārhaḥ pāṇḍavena yaśasvinā /
MBh, 9, 29, 61.1 duryodhanastu tacchrutvā teṣāṃ tatra yaśasvinām /
MBh, 9, 31, 18.1 adyānṛṇyaṃ gamiṣyāmi kṣatriyāṇāṃ yaśasvinām /
MBh, 9, 33, 7.2 sasvajāte pariprītau priyamāṇau yaśasvinau //
MBh, 9, 35, 1.2 tasmānnadīgataṃ cāpi udapānaṃ yaśasvinaḥ /
MBh, 9, 36, 25.1 tasmiṃśca yaduśārdūlo dattvā tīrthe yaśasvinām /
MBh, 9, 44, 108.2 upatasthur mahātmānaṃ kārttikeyaṃ yaśasvinam //
MBh, 9, 45, 2.1 yaśasvinīnāṃ mātṝṇāṃ śṛṇu nāmāni bhārata /
MBh, 9, 47, 35.2 adhiśritya samiddhe 'gnau badarāṇi yaśasvinī //
MBh, 9, 57, 1.3 athābravīd arjunastu vāsudevaṃ yaśasvinam //
MBh, 9, 61, 38.2 pratyāśvāsaya gāndhārīṃ hataputrāṃ yaśasvinīm //
MBh, 9, 62, 53.1 tvāṃ caiva naraśārdūla gāndhārīṃ ca yaśasvinīm /
MBh, 10, 9, 12.2 svargāyāpi vrajantaṃ hi na jahāti yaśasvinam //
MBh, 10, 11, 16.2 yudhiṣṭhiraṃ yājñasenī dharmarājaṃ yaśasvinī //
MBh, 10, 13, 13.1 sa dadarśa mahātmānam udakānte yaśasvinam /
MBh, 10, 14, 14.1 tadantaram anādhṛṣyāvupagamya yaśasvinau /
MBh, 11, 10, 15.2 ninīṣantaḥ padaṃ śūrāḥ kṣipram eva yaśasvini //
MBh, 11, 15, 16.1 tām uvācātha gāndhārī saha vadhvā yaśasvinīm /
MBh, 11, 16, 33.1 ye purā śerate vīrāḥ śayaneṣu yaśasvinaḥ /
MBh, 11, 16, 40.1 ete gomāyavo bhīmā nihatānāṃ yaśasvinām /
MBh, 11, 20, 6.1 tasya vaktram upāghrāya saubhadrasya yaśasvinī /
MBh, 11, 23, 37.2 hatasya samare bhartuḥ sukumārī yaśasvinī //
MBh, 12, 29, 115.2 grāmyāraṇyā mahātmānaṃ rantidevaṃ yaśasvinam //
MBh, 12, 40, 6.1 yuyutsuḥ saṃjayaścaiva gāndhārī ca yaśasvinī /
MBh, 12, 83, 66.1 ekacchatrāṃ mahīṃ kṛtvā kausalyāya yaśasvine /
MBh, 12, 93, 3.2 maharṣiṃ paripapraccha vāmadevaṃ yaśasvinam //
MBh, 12, 151, 33.1 hatāstāścaiva bhagnāśca pāṇḍavena yaśasvinā /
MBh, 12, 201, 14.1 ete prajānāṃ patayaḥ samuddiṣṭā yaśasvinaḥ /
MBh, 12, 221, 91.1 kriyābhirāmā manujā yaśasvino babhuḥ śubhe puṇyakṛtāṃ pathi sthitāḥ /
MBh, 12, 221, 91.2 narāmarāḥ kiṃnarayakṣarākṣasāḥ samṛddhimantaḥ sukhino yaśasvinaḥ //
MBh, 12, 253, 9.2 paśyeyaṃ tam ahaṃ prājñaṃ tulādhāraṃ yaśasvinam //
MBh, 12, 254, 4.1 evam uktastulādhāro brāhmaṇena yaśasvinā /
MBh, 12, 262, 13.2 traividyavṛddhāḥ śucayo vṛttavanto yaśasvinaḥ /
MBh, 12, 263, 22.2 tapase matim ādhatta brāhmaṇasya yaśasvinaḥ //
MBh, 12, 321, 19.2 pitarau sarvabhūtānāṃ daivataṃ ca yaśasvinau /
MBh, 12, 348, 2.1 ko hi māṃ mānuṣaḥ śakto draṣṭukāmo yaśasvini /
MBh, 13, 2, 50.1 ityuktā tena vipreṇa rājaputrī yaśasvinī /
MBh, 13, 4, 46.1 viśvāmitraṃ cājanayad gādher bhāryā yaśasvinī /
MBh, 13, 16, 68.2 yaśasvī tejasā yukto divyajñānasamanvitaḥ //
MBh, 13, 18, 12.2 na te prabhavitā mṛtyur yaśasvī ca bhaviṣyasi //
MBh, 13, 18, 58.2 sarvadoṣāpahaṃ puṇyaṃ pavitraṃ ca yaśasvinam //
MBh, 13, 27, 82.1 andhāñ jaḍān dravyahīnāṃśca gaṅgā yaśasvinī bṛhatī viśvarūpā /
MBh, 13, 57, 44.1 tatastu pāṇḍavāḥ sarve draupadī ca yaśasvinī /
MBh, 13, 63, 9.2 yaśasvī rūpasampanno bahvanne jāyate kule //
MBh, 13, 73, 12.1 rāghavo 'pi priyabhrātre lakṣmaṇāya yaśasvine /
MBh, 13, 80, 28.2 modante puṇyakarmāṇo viharanto yaśasvinaḥ //
MBh, 13, 81, 23.1 avaśyaṃ mānanā kāryā tavāsmābhir yaśasvini /
MBh, 13, 97, 12.3 pratyājagāma ca śarāṃstān ādāya yaśasvinī //
MBh, 13, 136, 5.2 praṇetāraśca lokānāṃ śāstrāṇāṃ ca yaśasvinaḥ //
MBh, 13, 139, 11.1 sā ca tīvraṃ tapastepe mahābhāgā yaśasvinī /
MBh, 13, 139, 12.1 tata āhūya sotathyaṃ dadāvatra yaśasvinīm /
MBh, 13, 140, 15.2 śṛṇu rājan vasiṣṭhasya mukhyaṃ karma yaśasvinaḥ //
MBh, 13, 142, 17.3 praśaśaṃsur dvijāṃścaiva brahmāṇaṃ ca yaśasvinam //
MBh, 13, 153, 9.1 dhṛtarāṣṭraṃ puraskṛtya gāndhārīṃ ca yaśasvinīm /
MBh, 14, 28, 6.2 adhvaryuyatisaṃvādaṃ taṃ nibodha yaśasvini //
MBh, 14, 31, 13.1 iti rājñāmbarīṣeṇa gāthā gītā yaśasvinā /
MBh, 14, 32, 5.1 ityuktaḥ sa tadā rājā brāhmaṇena yaśasvinā /
MBh, 14, 55, 24.1 tatastāṃ pratijagrāha yuvā bhūtvā yaśasvinīm /
MBh, 14, 60, 39.1 vairāṭi neha saṃtāpastvayā kāryo yaśasvini /
MBh, 14, 61, 10.1 janiṣyati mahātejāḥ putrastava yaśasvini /
MBh, 14, 65, 13.1 pṛṣṭhato draupadīṃ caiva subhadrāṃ ca yaśasvinīm /
MBh, 14, 79, 8.2 bhartāram abhigamyedam ityuvāca yaśasvinī //
MBh, 14, 81, 5.2 priyārthaṃ puruṣendrasya pituste 'dya yaśasvinaḥ //
MBh, 14, 88, 3.1 ityuktaḥ sa tathā cakre narendreṇa yaśasvinā /
MBh, 15, 1, 2.2 katham āsīddhataiśvaryo gāndhārī ca yaśasvinī //
MBh, 15, 3, 5.2 guru vā laghu vā kāryaṃ gāndhārī ca yaśasvinī //
MBh, 15, 4, 13.2 śvetāśvo vātha kuntī vā draupadī vā yaśasvinī //
MBh, 15, 5, 12.2 niyamavyapadeśena gāndhārī ca yaśasvinī //
MBh, 15, 6, 26.2 yadi rājā na bhuṅkte 'yaṃ gāndhārī ca yaśasvinī //
MBh, 15, 8, 16.2 ārādhitaḥ sabhṛtyena gāndhārī ca yaśasvinī //
MBh, 15, 22, 23.1 asmān utsṛjya rājyaṃ ca snuṣāṃ cemāṃ yaśasvinīm /
MBh, 15, 22, 28.1 prasīda mātar mā gāstvaṃ vanam adya yaśasvini /
MBh, 15, 25, 4.2 cakāra vidhivacchaucaṃ gāndhārī ca yaśasvinī //
MBh, 15, 26, 18.1 tava śuśrūṣayā caiva gāndhāryāśca yaśasvinī /
MBh, 15, 32, 3.2 bhīmārjunayamāścaiva draupadī ca yaśasvinī //
MBh, 15, 40, 18.1 divyajñānabalopetā gāndhārī ca yaśasvinī /
MBh, 15, 44, 28.1 visarjayati māṃ rājā gāndhārī ca yaśasvinī /
MBh, 15, 46, 6.1 na tu śocāmi gāndhārīṃ hataputrāṃ yaśasvinīm /
MBh, 16, 9, 12.2 cintayāno yadūnāṃ ca kṛṣṇasya ca yaśasvinaḥ //
MBh, 17, 1, 19.1 bhīmārjunau yamau caiva draupadī ca yaśasvinī /
MBh, 17, 1, 27.1 pāṇḍavāśca mahātmāno draupadī ca yaśasvinī /
MBh, 18, 5, 12.1 dhṛtarāṣṭreṇa sahitā gāndhārī ca yaśasvinī /
Manusmṛti
ManuS, 3, 40.1 rūpasattvaguṇopetā dhanavanto yaśasvinaḥ /
ManuS, 9, 330.1 viprāṇāṃ vedaviduṣāṃ gṛhasthānāṃ yaśasvinām /
Rāmāyaṇa
Rām, Bā, 1, 12.2 yaśasvī jñānasampannaḥ śucir vaśyaḥ samādhimān //
Rām, Bā, 2, 41.2 samākṣaraiḥ ślokaśatair yaśasvino yaśaskaraṃ kāvyam udāradhīr muniḥ //
Rām, Bā, 4, 4.1 kuśīlavau tu dharmajñau rājaputrau yaśasvinau /
Rām, Bā, 7, 1.1 aṣṭau babhūvur vīrasya tasyāmātyā yaśasvinaḥ /
Rām, Bā, 8, 10.2 agniṃ śuśrūṣamāṇasya pitaraṃ ca yaśasvinam //
Rām, Bā, 12, 22.2 vayasyaṃ rājasiṃhasya tam ānaya yaśasvinam //
Rām, Bā, 24, 7.2 jambhaputrāya sundāya dadau bhāryāṃ yaśasvinīm //
Rām, Bā, 29, 5.1 tau tu tad vacanaṃ śrutvā rājaputrau yaśasvinau /
Rām, Bā, 42, 24.1 yato bhagīratho rājā tato gaṅgā yaśasvinī /
Rām, Bā, 50, 4.1 api te muniśārdūla mama mātā yaśasvinī /
Rām, Bā, 50, 5.1 api rāme mahātejo mama mātā yaśasvinī /
Rām, Bā, 56, 14.2 vasiṣṭhaputrān dadṛśe tapyamānān yaśasvinaḥ //
Rām, Bā, 69, 24.1 yaśasvī dhruvasaṃdhes tu bharato nāma nāmataḥ /
Rām, Bā, 76, 9.1 tataḥ sītāṃ mahābhāgām ūrmilāṃ ca yaśasvinīm /
Rām, Ay, 2, 32.1 sarvān devān namasyanti rāmasyārthe yaśasvinaḥ /
Rām, Ay, 22, 12.1 iti mālyaiḥ suragaṇān gandhaiś cāpi yaśasvinī /
Rām, Ay, 22, 16.1 ānamya mūrdhni cāghrāya pariṣvajya yaśasvinī /
Rām, Ay, 26, 15.2 śrutir hi śrūyate puṇyā brāhmaṇānāṃ yaśasvinām //
Rām, Ay, 27, 33.1 tataḥ prahṛṣṭā paripūrṇamānasā yaśasvinī bhartur avekṣya bhāṣitam /
Rām, Ay, 28, 2.2 ko bhariṣyati kausalyāṃ sumitrāṃ vā yaśasvinīm //
Rām, Ay, 33, 17.1 iyaṃ dhārmika kausalyā mama mātā yaśasvinī /
Rām, Ay, 38, 10.2 yaśasvinī hṛṣṭajanā sūcchritadhvajamālinī //
Rām, Ay, 44, 27.1 tathā śayānasya tato 'sya dhīmato yaśasvino dāśarather mahātmanaḥ /
Rām, Ay, 48, 3.2 adṛṣṭapūrvān paśyantas tatra tatra yaśasvinaḥ //
Rām, Ay, 49, 13.1 kausalyāṃ caiva paśyeyaṃ sumitrāṃ ca yaśasvinīm /
Rām, Ay, 52, 24.1 adṛṣṭapūrvavyasanā rājaputrī yaśasvinī /
Rām, Ay, 59, 14.1 atītam ājñāya tu pārthivarṣabhaṃ yaśasvinaṃ saṃparivārya patnayaḥ /
Rām, Ay, 65, 15.1 eṣā nātipratītā me puṇyodyānā yaśasvinī /
Rām, Ay, 66, 4.1 taṃ mūrdhni samupāghrāya pariṣvajya yaśasvinam /
Rām, Ay, 67, 9.1 apāpadarśinaṃ śūraṃ kṛtātmānaṃ yaśasvinam /
Rām, Ay, 68, 18.1 tāṃ dṛṣṭvā śokasaṃtaptāṃ vajrapāṇir yaśasvinīm /
Rām, Ay, 71, 24.1 utthitau tau naravyāghrau prakāśete yaśasvinau /
Rām, Ay, 72, 14.1 sānukrośāṃ vadānyāṃ ca dharmajñāṃ ca yaśasvinīm /
Rām, Ay, 76, 27.2 guruṃ mahāraṇyagataṃ yaśasvinaṃ prasādayiṣyan bharato 'bravīt tadā //
Rām, Ay, 77, 4.2 anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam //
Rām, Ay, 77, 5.2 anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam //
Rām, Ay, 77, 6.1 kaikeyī ca sumitrā ca kausalyā ca yaśasvinī /
Rām, Ay, 93, 38.1 bāṣpāpihitakaṇṭhaś ca prekṣya rāmaṃ yaśasvinam /
Rām, Ay, 95, 25.1 te sutīrthāṃ tataḥ kṛcchrād upāgamya yaśasvinaḥ /
Rām, Ay, 98, 14.1 tam evaṃ duḥkhitaṃ prekṣya vilapantaṃ yaśasvinam /
Rām, Ay, 99, 5.1 tataḥ sā saṃpratiśrāvya tava mātā yaśasvinī /
Rām, Ay, 99, 11.1 śrūyate hi purā tāta śrutir gītā yaśasvinī /
Rām, Ay, 102, 13.2 yaśasvī dhruvasaṃdhes tu bharato ripusūdanaḥ //
Rām, Ay, 109, 13.1 tām imāṃ sarvabhūtānāṃ namaskāryāṃ yaśasvinīm /
Rām, Ay, 110, 21.1 pratigṛhya ca tat sītā prītidānaṃ yaśasvinī /
Rām, Ay, 110, 23.1 svayaṃvare kila prāptā tvam anena yaśasvinā /
Rām, Ār, 1, 10.2 abhyagacchaṃs tadā prītā vaidehīṃ ca yaśasvinīm //
Rām, Ār, 2, 16.3 atyantasukhasaṃvṛddhāṃ rājaputrīṃ yaśasvinīm //
Rām, Ār, 13, 10.2 ṣaṣṭir duhitaro rāma yaśasvinyo mahāyaśaḥ //
Rām, Ār, 13, 15.2 ditis tv ajanayat putrān daityāṃs tāta yaśasvinaḥ //
Rām, Ār, 13, 27.2 rohiṇīṃ nāma bhadraṃ te gandharvīṃ ca yaśasvinīm //
Rām, Ār, 32, 14.1 rāmasya tu viśālākṣī dharmapatnī yaśasvinī /
Rām, Ār, 44, 5.1 tām apaśyat tato bālāṃ rājaputrīṃ yaśasvinīm /
Rām, Ār, 44, 10.2 atiṣṭhat prekṣya vaidehīṃ rāmapatnīṃ yaśasvinīm //
Rām, Ār, 47, 20.1 sā gṛhītāticukrośa rāvaṇena yaśasvinī /
Rām, Ār, 47, 28.2 hriyeyaṃ dharmakāmasya dharmapatnī yaśasvinaḥ //
Rām, Ār, 48, 5.1 tasyaiṣā lokanāthasya dharmapatnī yaśasvinī /
Rām, Ār, 67, 19.1 rāvaṇena hṛtā sītā mama bhāryā yaśasvinī /
Rām, Ki, 32, 26.1 divyābharaṇacitrāṅgaṃ divyarūpaṃ yaśasvinam /
Rām, Ki, 42, 15.2 vicinudhvaṃ mahābhāgāṃ rāmapatnīṃ yaśasvinīm //
Rām, Ki, 61, 7.2 na bhokṣyati mahābhāgā duḥkhamagnā yaśasvinī //
Rām, Ki, 65, 14.1 tāṃ viśālāyataśroṇīṃ tanumadhyāṃ yaśasvinīm /
Rām, Ki, 65, 18.1 manasāsmi gato yat tvāṃ pariṣvajya yaśasvini /
Rām, Su, 1, 139.2 tasya sītā hṛtā bhāryā rāvaṇena yaśasvinī //
Rām, Su, 2, 53.2 yaśasvināṃ rāvaṇabāhupālitāṃ kṣapācarair bhīmabalaiḥ samāvṛtām //
Rām, Su, 11, 33.1 sāntvenānupradānena mānena ca yaśasvinā /
Rām, Su, 11, 44.1 sujātamūlā subhagā kīrtimālāyaśasvinī /
Rām, Su, 11, 52.1 yāvat sītāṃ na paśyāmi rāmapatnīṃ yaśasvinīm /
Rām, Su, 14, 17.2 snuṣā daśarathasyaiṣā jyeṣṭhā rājño yaśasvinī //
Rām, Su, 19, 5.1 evam uktvā tu vaidehī rāvaṇaṃ taṃ yaśasvinī /
Rām, Su, 28, 9.1 gate hi mayi tatreyaṃ rājaputrī yaśasvinī /
Rām, Su, 31, 19.2 jyeṣṭhaṃ yaśasvinaṃ putraṃ rudan rājyam ayācata //
Rām, Su, 44, 32.2 ekataḥ kapiśārdūlaṃ yaśasvinam avasthitau //
Rām, Su, 55, 34.1 diṣṭyā dṛṣṭā tvayā devī rāmapatnī yaśasvinī /
Rām, Su, 55, 38.1 hanūmatā kīrtimatā yaśasvinā tathāṅgadenāṅgadabaddhabāhunā /
Rām, Su, 56, 81.2 aṅgulīyam abhijñānam adāt tubhyaṃ yaśasvini //
Rām, Yu, 9, 13.2 ājahāra janasthānād yasya bhāryāṃ yaśasvinaḥ //
Rām, Yu, 22, 43.2 videharājasya sutāṃ yaśasvinīṃ tato 'bravīt tāṃ bhava me vaśānugā //
Rām, Yu, 39, 10.1 kathaṃ vakṣyāmi śatrughnaṃ bharataṃ ca yaśasvinam /
Rām, Yu, 47, 19.2 vṛṣendram āsthāya giriprakāśam āyāti so 'sau triśirā yaśasvī //
Rām, Yu, 99, 4.1 ṛṣayaśca mahīdevā gandharvāśca yaśasvinaḥ /
Rām, Yu, 101, 28.1 evaṃprakārair bahubhir viprakārair yaśasvini /
Rām, Yu, 101, 29.2 uvāca dharmasahitaṃ hanūmantaṃ yaśasvinī //
Rām, Yu, 101, 38.2 pratyuvāca tataḥ sītāṃ rāmapatnīṃ yaśasvinīm //
Rām, Yu, 101, 39.1 yuktā rāmasya bhavatī dharmapatnī yaśasvinī /
Rām, Yu, 107, 4.1 āśvāsya bharataṃ dīnaṃ kausalyāṃ ca yaśasvinīm /
Rām, Yu, 108, 19.1 tatastu sā lakṣmaṇarāmapālitā mahācamūr hṛṣṭajanā yaśasvinī /
Rām, Yu, 109, 19.1 kausalyāṃ ca sumitrāṃ ca kaikeyīṃ ca yaśasvinīm /
Rām, Yu, 110, 7.1 tyāginaṃ saṃgrahītāraṃ sānukrośaṃ yaśasvinam /
Rām, Yu, 110, 10.1 aṅkenādāya vaidehīṃ lajjamānāṃ yaśasvinīm /
Rām, Yu, 113, 36.1 lakṣmaṇaśca mahātejā vaidehī ca yaśasvinī /
Rām, Yu, 115, 39.1 abhivādya sumitrāṃ ca kaikeyīṃ ca yaśasvinīm /
Rām, Utt, 44, 9.1 antarātmā ca me vetti sītāṃ śuddhāṃ yaśasvinīm /
Rām, Utt, 50, 12.1 kasmiṃścit kāraṇe tvāṃ ca maithilīṃ ca yaśasvinīm /
Rām, Utt, 89, 11.1 atha dīrghasya kālasya rāmamātā yaśasvinī /
Rām, Utt, 89, 12.1 anviyāya sumitrāpi kaikeyī ca yaśasvinī /
Rām, Utt, 93, 2.1 so 'bravīllakṣmaṇaṃ vākyaṃ dhṛtimantaṃ yaśasvinam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 66.1 sādhūn yaśasvino vahnim iddhaṃ svacchān jalāśayān /
Bodhicaryāvatāra
BoCA, 8, 20.1 bahavo lābhino'bhūvan bahavaśca yaśasvinaḥ /
Divyāvadāna
Divyāv, 13, 283.3 munīndrasya tu dūto 'haṃ sarvajñasya yaśasvinaḥ //
Harivaṃśa
HV, 8, 46.1 yavīyasī tayor yā tu yamī kanyā yaśasvinī /
HV, 13, 26.2 nāmnā vasum iti khyātam āyoḥ putraṃ yaśasvinam //
HV, 15, 39.1 adya tvaṃ jananīṃ bhīṣma gandhakālīṃ yaśasvinīṃ /
HV, 20, 29.1 bṛhaspateḥ sa vai bhāryāṃ tārāṃ nāma yaśasvinīm /
HV, 21, 4.2 urvaśī varayāmāsa hitvā mānaṃ yaśasvinī //
HV, 23, 9.2 rudrāyāṃ janayāmāsa somaṃ putraṃ yaśasvinam //
HV, 23, 156.2 kṛtāstrā balinaḥ śūrā dharmātmāno yaśasvinaḥ //
HV, 24, 26.1 aśmaky alabhatāpatyam anādhṛṣṭiṃ yaśasvinam /
HV, 29, 6.1 hate pitari duḥkhārtā satyabhāmā yaśasvinī /
Kūrmapurāṇa
KūPur, 2, 33, 125.1 iti vahnyaṣṭakaṃ japtvā rāmapatnī yaśasvinī /
Liṅgapurāṇa
LiPur, 1, 63, 74.1 bhadrāyāṃ janayāmāsa somaṃ putraṃ yaśasvinam /
LiPur, 1, 82, 2.2 namaḥ śivāya śuddhāya nirmalāya yaśasvine //
LiPur, 1, 100, 37.1 jaghāna mūrdhni pādena dakṣaṃ caiva yaśasvinam /
LiPur, 2, 1, 62.2 ete ca viprā niyatā mama bhaktā yaśasvinaḥ //
LiPur, 2, 5, 90.2 sutāṃ kamalapatrākṣīṃ prāha rājā yaśasvinīm //
Matsyapurāṇa
MPur, 27, 21.1 jānāmi tvāṃ ca saṃśāntaṃ vīryavantaṃ yaśasvinam /
MPur, 46, 24.1 aikṣvākyalabhatāpatyamanādhṛṣṭeryaśasvinī /
MPur, 47, 7.2 ka eṣa vasudevastu devakī ca yaśasvinī /
MPur, 48, 87.1 satputreṇa tu dharmajña kṛtārtho'haṃ yaśasvinā /
MPur, 50, 7.2 divodāsaśca rājarṣirahalyā ca yaśasvinī //
Viṣṇupurāṇa
ViPur, 5, 2, 17.1 manuṣyāḥ paśavaścānye ye ca jīvā yaśasvini /
Bhāgavatapurāṇa
BhāgPur, 2, 4, 17.1 tapasvino dānaparā yaśasvino manasvino mantravidaḥ sumaṅgalāḥ /
Bhāratamañjarī
BhāMañj, 6, 195.1 vindānuvindāvāvantyau kuntibhojaṃ yaśasvinam /
BhāMañj, 7, 136.1 śaktimantaḥ praṇayināmabhijātā yaśasvinaḥ /
BhāMañj, 11, 14.2 bhagnadhairye 'pi no vīrāḥ praharanti yaśasvinaḥ //
Kathāsaritsāgara
KSS, 3, 2, 22.1 tad etāṃ sthāpayāmy adya tava haste yaśasvini /
KSS, 3, 5, 92.2 āruroha mahendrādriṃ yaśas tasya yaśasvinaḥ //
KSS, 4, 1, 108.2 sa bāla eva nirgatya gataḥ kvāpi yaśasvini //
Kālikāpurāṇa
KālPur, 55, 85.2 kavirvāgmī paṇḍitaśca yaśasvī ca prajāyate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 14.1 lokatraye 'pi modante vimānasthā yaśasvinaḥ //
Rasamañjarī
RMañj, 6, 3.1 muktvaikaṃ rasavaidyaṃ ca lābhapūjāyaśasvinam /
Ānandakanda
ĀK, 1, 20, 191.2 sa yaśasvī sa yogīndraḥ sa evāmaravanditaḥ //
ĀK, 2, 9, 76.1 jyotiṣmatīdalākāravarṇaparṇā yaśasvinī /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 10.0 sarveṣāṃ caiva mantrāṇāṃ vidyānāṃ ca yaśasvini //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 55.2 munayo devamāśritya narmadāṃ ca yaśasvinīm //
SkPur (Rkh), Revākhaṇḍa, 136, 16.1 gate varṣasahasrānte rāmaṃ dṛṣṭvā yaśasvinam /
SkPur (Rkh), Revākhaṇḍa, 194, 49.1 kṛtvā pradarśayāmāsa devendrāya yaśasvine /
SkPur (Rkh), Revākhaṇḍa, 209, 110.1 sa gṛhe pārthiveśasya dhārmikasya yaśasvinaḥ /