Occurrences

Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Āpastambaśrautasūtra

Pañcaviṃśabrāhmaṇa
PB, 6, 10, 14.0 yuvaṃ hi sthaḥ svaḥpatī iti dvābhyāṃ pratipadaṃ kuryāt samāvadbhājāv evainau yajñasya karoty ubhau yajñayaśasenārpayati //
Taittirīyasaṃhitā
TS, 3, 1, 9, 1.1 yo vai devān devayaśasenārpayati manuṣyān manuṣyayaśasena devayaśasy eva deveṣu bhavati manuṣyayaśasī manuṣyeṣu /
TS, 3, 1, 9, 1.1 yo vai devān devayaśasenārpayati manuṣyān manuṣyayaśasena devayaśasy eva deveṣu bhavati manuṣyayaśasī manuṣyeṣu /
TS, 3, 1, 9, 1.2 yān prācīnam āgrayaṇād grahān gṛhṇīyāt tān upāṃśu gṛhṇīyād yān ūrdhvāṃs tān upabdimato devān eva tad devayaśasenārpayati manuṣyān manuṣyayaśasena devayaśasy eva deveṣu bhavati manuṣyayaśasī manuṣyeṣu /
TS, 3, 1, 9, 1.2 yān prācīnam āgrayaṇād grahān gṛhṇīyāt tān upāṃśu gṛhṇīyād yān ūrdhvāṃs tān upabdimato devān eva tad devayaśasenārpayati manuṣyān manuṣyayaśasena devayaśasy eva deveṣu bhavati manuṣyayaśasī manuṣyeṣu /
TS, 5, 1, 1, 25.1 yadi kāmayeta chandāṃsi yajñayaśasenārpayeyam ity ṛcam antamāṃ kuryāt //
TS, 5, 1, 1, 26.1 chandāṃsy eva yajñayaśasenārpayati //
TS, 5, 1, 1, 27.1 yadi kāmayeta yajamānaṃ yajñayaśasenārpayeyam iti yajur antamaṃ kuryāt //
TS, 5, 1, 1, 28.1 yajamānam eva yajñayaśasenārpayati //
TS, 6, 5, 1, 39.0 yadi kāmayetādhvaryur ātmānaṃ yajñayaśasenārpayeyam ity antarāhavanīyaṃ ca havirdhānaṃ ca tiṣṭhann avanayet //
TS, 6, 5, 1, 40.0 ātmānam eva yajñayaśasenārpayati //
TS, 6, 5, 1, 41.0 yadi kāmayeta yajamānaṃ yajñayaśasenārpayeyam ity antarā sadohavirdhāne tiṣṭhann avanayet //
TS, 6, 5, 1, 42.0 yajamānam eva yajñayaśasenārpayati //
TS, 6, 5, 1, 43.0 yadi kāmayeta sadasyān yajñayaśasenārpayeyam iti sada ālabhyāvanayet //
TS, 6, 5, 1, 44.0 sadasyān eva yajñayaśasenārpayati //
Āpastambaśrautasūtra
ĀpŚS, 16, 1, 6.0 yadi kāmayeta chandāṃsi yajñayaśasenārpayeyam ity uktam //