Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Bhāratamañjarī
Āryāsaptaśatī

Mahābhārata
MBh, 1, 38, 37.5 asmadgurukaṭākṣeṇa kalyo 'haṃ viṣanāśane //
MBh, 1, 204, 14.3 tau kaṭākṣeṇa daityendrāvākarṣantī muhur muhuḥ /
MBh, 1, 204, 14.4 dakṣiṇena kaṭākṣeṇa sundaṃ jagrāha bhāminī /
MBh, 1, 204, 14.5 vāmenaiva kaṭākṣeṇa upasundaṃ jighūkṣatī /
MBh, 2, 60, 36.2 yathārtayā kopasamīritena kṛṣṇākaṭākṣeṇa babhūva duḥkham //
MBh, 4, 20, 2.2 tatra māṃ dharmarājastu kaṭākṣeṇa nyavārayat /
MBh, 6, 112, 79.2 avaikṣata kaṭākṣeṇa nirdahann iva bhārata //
MBh, 7, 169, 7.1 arjunastu kaṭākṣeṇa jihmaṃ prekṣya ca pārṣatam /
MBh, 15, 18, 5.3 bhīmasenaḥ kaṭākṣeṇa vīkṣāṃcakre dhanaṃjayam //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 310.1 sa kaṭākṣeṇa māṃ dṛṣṭvā krodhavisphuritādharaḥ /
BKŚS, 17, 9.1 atha ruṣṭakaṭākṣeṇa lohitākṣaḥ sa vīkṣya mām /
Kāmasūtra
KāSū, 6, 3, 9.3 narmaṇi cānyam apadiśya hasati vadati tasmin kaṭākṣeṇa parijanasya prekṣaṇaṃ tāḍanaṃ ca /
Bhāratamañjarī
BhāMañj, 5, 216.2 manye kālakaṭākṣeṇa lakṣitāḥ kṣitivallabhāḥ //
BhāMañj, 8, 123.1 paśya kālakaṭākṣeṇa lakṣitaḥ sūtanandanaḥ /
BhāMañj, 8, 123.2 kaṭākṣeṇa madādhmātaḥ sārathye māṃ yadaikṣata //
BhāMañj, 13, 120.2 na hi kālakaṭākṣeṇa lakṣitaṃ rakṣituṃ kṣamāḥ //
Āryāsaptaśatī
Āsapt, 2, 182.1 kleśayasi kim iti dūtīr yad aśakyaṃ sumukhi tava kaṭākṣeṇa /