Occurrences

Mahābhārata
Kumārasaṃbhava
Kāmasūtra
Śatakatraya
Bhāratamañjarī
Haṃsasaṃdeśa
Āryāsaptaśatī
Kokilasaṃdeśa

Mahābhārata
MBh, 1, 68, 21.2 kaṭākṣair nirdahantīva tiryag rājānam aikṣata //
Kumārasaṃbhava
KumSaṃ, 3, 5.2 baddhaś ciraṃ tiṣṭhatu sundarīṇām ārecitabhrūcaturaiḥ kaṭākṣaiḥ //
Kāmasūtra
KāSū, 3, 2, 16.7 nāyakaṃ ca vihasantī kadācit kaṭākṣaiḥ prekṣeta /
Śatakatraya
ŚTr, 2, 8.2 kurvanti kasya na mano vivaśaṃ taruṇyo vitrastamugdhahariṇīsadṛśaiḥ kaṭākṣaiḥ //
ŚTr, 2, 66.2 mugdhe snigdhavidagdhacārumadhurair lolaiḥ kaṭākṣair alaṃ cetaś cumbitacandracūḍacaraṇadhyānāmṛtaṃ vartate //
Bhāratamañjarī
BhāMañj, 5, 29.1 raṇalakṣmīkaṭākṣaiste yāvatkarṇāntagāmibhiḥ /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 19.2 abhrūbhaṅge 'py adhikasubhagair niścitāṅgaḥ kaṭākṣair deśān etān vanagirinadīsaṃvibhaktān vyatīyāḥ //
Āryāsaptaśatī
Āsapt, 2, 368.1 praṇayacalito 'pi sakapaṭakopakaṭākṣair mayāhitastambhaḥ /
Kokilasaṃdeśa
KokSam, 1, 44.1 itthaṃ bhaktyā puramathanamārādhya labdhaprasādaḥ kṛṣṭaḥ kṛṣṭaḥ pathi pathi sakhe keralīnāṃ kaṭākṣaiḥ /
KokSam, 1, 46.1 putrasyāsau priyasakha iti prītigarbhaiḥ kaṭākṣair dṛṣṭastasyāṃ puri viharatā rukmiṇīvallabhena /