Occurrences

Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāratamañjarī
Kathāsaritsāgara
Mātṛkābhedatantra
Narmamālā
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasaratnākara
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 17, 11.1 yaṣṭayaḥ śikyaṃ jalapavitraṃ kamaṇḍaluṃ pātram iti //
BaudhDhS, 2, 17, 37.1 yaṣṭayaḥ śikyaṃ jalapavitraṃ kamaṇḍaluṃ pātram ity etat samādāya yatrāpas tatra gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya /
BaudhDhS, 3, 1, 11.1 kṛṣṇājinaṃ kamaṇḍaluṃ yaṣṭiṃ vīvadhaṃ kutapahāram iti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 7.2 sā ced asmai naiva dadyāt kāmam enāṃ yaṣṭyā vā pāṇinā vopahatyātikrāmet /
Jaiminīyabrāhmaṇa
JB, 1, 39, 13.0 suvarṇāṃ tvā suvarṇamayīṃ hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām iti //
Kauśikasūtra
KauśS, 3, 1, 32.0 catvāro dhāyāḥ palāśayaṣṭīnāṃ bhavanti //
KauśS, 5, 3, 15.0 yaṣṭibhiścarma pinahya praiṣakṛt parikramya bandhān muñcati saṃdaṃśena //
KauśS, 6, 1, 24.0 parābhūtaveṇor yaṣṭyā bāhumātryālaṃkṛtayāhanti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 10, 21.0 mūtayoḥ kṛtvā veṇuyaṣṭyāṃ kupe vāsajyobhayata sthāṇuvṛkṣavaṃśavalmīkānām anyatamasminn utkṣepaṇavad āsajaty etat ta iti //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 4, 7.1 yaṣṭiṃ vāntyena caturaṅgulaśo nimāyopavāsayet /
Vasiṣṭhadharmasūtra
VasDhS, 12, 14.3 yajñopavīte dve yaṣṭiḥ sodakaś ca kamaṇḍaluḥ //
Vārāhagṛhyasūtra
VārGS, 9, 14.0 viṣṭambho 'sīti dhārayedvaiṇavīṃ yaṣṭim //
Āpastambaśrautasūtra
ĀpŚS, 6, 7, 1.1 devasya tvā savituḥ prasava iti sruksruvam ādāya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vā pratitapyāriṣṭo yajamānaḥ patnī ceti saṃmṛśya hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām ity agnihotrahavaṇīm abhimantryom unneṣyāmi havyaṃ devebhyaḥ pāpmano yajamānam iti sāyam āha /
Śatapathabrāhmaṇa
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 19, 13.0 tat u hainaṃ yaṣṭyā vicikṣepa //
Arthaśāstra
ArthaŚ, 2, 11, 6.1 śīrṣakam upaśīrṣakaṃ prakāṇḍakam avaghāṭakaṃ taralapratibaddhaṃ ceti yaṣṭiprabhedāḥ //
ArthaŚ, 2, 11, 7.1 yaṣṭīnām aṣṭasahasram indracchandaḥ //
ArthaŚ, 2, 11, 22.1 saiva maṇimadhyā yaṣṭiḥ //
ArthaŚ, 2, 18, 12.1 nistriṃśamaṇḍalāgrāsiyaṣṭayaḥ khaḍgāḥ //
Avadānaśataka
AvŚat, 3, 8.3 candanamayīṃ cāsya yaṣṭim anuprayacchati imāṃ dāraka yaṣṭim ākoṭayeti /
AvŚat, 3, 8.3 candanamayīṃ cāsya yaṣṭim anuprayacchati imāṃ dāraka yaṣṭim ākoṭayeti /
AvŚat, 3, 8.5 athāsau yaṣṭir ākoṭyamānā manojñaśabdaśravaṇaṃ karoti vividhāni ca ratnanidhānāni paśyati /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 59.0 śaktiyaṣṭyor īkak //
Buddhacarita
BCar, 3, 28.1 ka eṣa bhoḥ sūta naro 'bhyupetaḥ keśaiḥ sitairyaṣṭiviṣaktahastaḥ /
BCar, 4, 46.1 cūtayaṣṭyā samāśliṣṭo dṛśyatāṃ tilakadrumaḥ /
BCar, 5, 52.1 avalambya gavākṣapārśvamanyā śayitā cāpavibhugnagātrayaṣṭiḥ /
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 7, 68.1 caturṇāṃ ca dvīpakoṭīśatasahasrāṇāṃ madhye pṛthivīpradeśe aśvatthayaṣṭiḥ prādurabhūdantardvīpe ca candanavanaṃ prādurbabhūva bodhisattvasya paribhogārthaṃ bodhisattvasyaivānubhāvena /
Mahābhārata
MBh, 1, 24, 6.4 vaiṇavīṃ dhārayan yaṣṭim upavītaṃ kamaṇḍalum /
MBh, 1, 57, 17.2 yaṣṭiṃ ca vaiṇavīṃ tasmai dadau vṛtraniṣūdanaḥ /
MBh, 1, 57, 19.1 tataḥ prabhṛti cādyāpi yaṣṭyāḥ kṣitipasattamaiḥ /
MBh, 1, 113, 10.31 yaṣṭyādhāraḥ srastagātro mandacakṣur abuddhimān /
MBh, 1, 127, 1.3 viveśādhiratho raṅgaṃ yaṣṭiprāṇo hvayann iva //
MBh, 1, 128, 4.38 tatastu nāgarāḥ sarve musalair yaṣṭipāṇayaḥ /
MBh, 1, 165, 40.15 yaṣṭyā nivārayāmāsa sarvāṇyastrāṇi sa smayan /
MBh, 1, 192, 7.176 taiḥ śarair āhataṃ karṇaṃ dhvajayaṣṭim upāśritam /
MBh, 1, 216, 12.2 tāpanīyā surucirā dhvajayaṣṭir anuttamā //
MBh, 2, 60, 25.1 sā kṛṣyamāṇā namitāṅgayaṣṭiḥ śanair uvācādya rajasvalāsmi /
MBh, 3, 18, 7.1 jalecaraḥ kāñcanayaṣṭisaṃstho vyāttānanaḥ sarvatimipramāthī /
MBh, 3, 281, 87.1 vṛddhayor andhayor yaṣṭis tvayi vaṃśaḥ pratiṣṭhitaḥ /
MBh, 3, 281, 88.1 mātā vṛddhā pitā vṛddhas tayor yaṣṭir ahaṃ kila /
MBh, 5, 35, 32.1 na devā yaṣṭim ādāya rakṣanti paśupālavat /
MBh, 6, 58, 59.1 yathā paśūnāṃ saṃghātaṃ yaṣṭyā pālaḥ prakālayet /
MBh, 6, 60, 46.2 mūrchayābhiparītāṅgo dhvajayaṣṭim upāśritaḥ //
MBh, 6, 97, 45.2 niṣasāda rathopasthe dhvajayaṣṭim upāśritaḥ //
MBh, 7, 68, 14.2 pārtho 'pi bhṛśasaṃviddho dhvajayaṣṭiṃ samāśritaḥ //
MBh, 7, 121, 14.1 sa chinnayaṣṭiḥ sumahāñ śīryamāṇaḥ śarāhataḥ /
MBh, 7, 141, 30.3 sa moham anusaṃprāpto dhvajayaṣṭiṃ samāśritaḥ //
MBh, 8, 18, 7.1 sa chinnayaṣṭiḥ sumahāñ śīryamāṇo mahādhvajaḥ /
MBh, 8, 18, 74.2 dhvajayaṣṭiṃ ca sahasā śiśriye kaśmalāvṛtaḥ //
MBh, 8, 24, 78.2 rathayaṣṭiṃ viyatkṛṣṭāṃ sthāpayāmāsa govṛṣam //
MBh, 8, 40, 126.2 sa mūrcchāṃ paramāṃ gatvā dhvajayaṣṭiṃ samāśritaḥ //
MBh, 10, 10, 24.3 dhruvaṃ visaṃjñā patitā pṛthivyāṃ sā śeṣyate śokakṛśāṅgayaṣṭiḥ //
MBh, 10, 13, 3.2 ucchriteva rathe māyā dhvajayaṣṭir adṛśyata //
MBh, 11, 14, 21.2 katham andhadvayasyāsya yaṣṭir ekā na varjitā //
MBh, 12, 143, 10.1 tato yaṣṭiṃ śalākāśca kṣārakaṃ pañjaraṃ tathā /
MBh, 14, 45, 20.2 vaiṇavīṃ dhārayed yaṣṭiṃ sodakaṃ ca kamaṇḍalum //
MBh, 16, 8, 47.1 tato yaṣṭipraharaṇā dasyavaste sahasraśaḥ /
Manusmṛti
ManuS, 4, 36.1 vaiṇavīṃ dhārayed yaṣṭiṃ sodakaṃ ca kamaṇḍalum /
ManuS, 5, 99.2 vaiśyaḥ pratodaṃ raśmīn vā yaṣṭiṃ śūdraḥ kṛtakriyaḥ //
ManuS, 9, 282.1 saṃkramadhvajayaṣṭīnāṃ pratimānāṃ ca bhedakaḥ /
Rāmāyaṇa
Rām, Ār, 44, 3.2 vāme cāṃse 'vasajyātha śubhe yaṣṭikamaṇḍalū /
Rām, Ki, 1, 32.2 puṣpitāṃ karṇikārasya yaṣṭiṃ paramaśobhanām //
Rām, Su, 5, 36.2 dhvajayaṣṭibhir ākīrṇaṃ dadarśa bhavanottamam //
Rām, Yu, 22, 21.1 yaṣṭīśca tomarān prāsāṃścakrāṇi musalāni ca /
Rām, Yu, 77, 19.1 śaraiḥ paraśubhistīkṣṇaiḥ paṭṭasair yaṣṭitomaraiḥ /
Rām, Yu, 83, 25.1 yaṣṭibhir vimalaiścakrair niśitaiśca paraśvadhaiḥ /
Saundarānanda
SaundĀ, 4, 19.1 sā taṃ stanodvartitahārayaṣṭirutthāpayāmāsa nipīḍya dorbhyām /
SaundĀ, 6, 25.1 sā rodanāroṣitaraktadṛṣṭiḥ saṃtāpasaṃkṣobhitagātrayaṣṭiḥ /
SaundĀ, 6, 25.2 papāta śīrṇākulahārayaṣṭiḥ phalātibhārādiva cūtayaṣṭiḥ //
SaundĀ, 6, 25.2 papāta śīrṇākulahārayaṣṭiḥ phalātibhārādiva cūtayaṣṭiḥ //
Amarakośa
AKośa, 2, 370.2 hārabhedā yaṣṭibhedādgucchagucchārdhagostanāḥ //
AKośa, 2, 536.2 yāṣṭīkapāraśvadhikau yaṣṭiparśvadhahetikau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 120.1 maṇḍūkaparṇyāḥ kalpo 'yaṃ yaṣṭyā viśvauṣadhasya ca /
AHS, Cikitsitasthāna, 7, 18.2 kucoruśroṇiśālinyo yauvanoṣṇāṅgayaṣṭayaḥ //
AHS, Cikitsitasthāna, 9, 84.1 śārivāyaṣṭilodhrair vā prasavair vā vaṭādijaiḥ /
AHS, Cikitsitasthāna, 13, 4.1 kṣālitaṃ kṣīritoyena limped yaṣṭyamṛtātilaiḥ /
AHS, Cikitsitasthāna, 15, 112.1 tataḥ kṛṣṇamṛdālipya badhnīyād yaṣṭimiśrayā /
AHS, Cikitsitasthāna, 18, 2.1 pracchardanaṃ visarpaghnaṃ sayaṣṭīndrayavaṃ phalam /
AHS, Utt., 5, 20.3 gadaśukatarupuṣpabījograyaṣṭyadrikarṇīnikumbhāgnibilvaiḥ samaiḥ kalkitair mūtravargeṇa siddhaṃ ghṛtaṃ /
AHS, Utt., 11, 22.1 sakṣaudrair dviniśālodhrapaṭolīyaṣṭikiṃśukaiḥ /
AHS, Utt., 13, 30.1 yuktaṃ palena yaṣṭyāśca mūṣāntardhmātacūrṇitam /
AHS, Utt., 13, 42.1 maricāni daśārdhapicustāpyāt tutthāt palaṃ picur yaṣṭyāḥ /
AHS, Utt., 13, 58.2 śatāhvākuṣṭhanaladakākolīdvayayaṣṭibhiḥ //
AHS, Utt., 13, 74.1 drākṣayā naladalodhrayaṣṭibhiḥ śaṅkhatāmrahimapadmapadmakaiḥ /
AHS, Utt., 13, 93.1 medāśābarakānantāmañjiṣṭhādārviyaṣṭibhiḥ /
AHS, Utt., 16, 7.1 ghoṣābhayātutthakayaṣṭilodhrair mūtī susūkṣmaiḥ ślathavastrabaddhaiḥ /
AHS, Utt., 20, 12.1 dhavatvaktriphalāśyāmāśrīparṇīyaṣṭitilvakaiḥ /
AHS, Utt., 22, 6.2 guḍūcīyaṣṭipattaṅgasiddham abhyañjane ghṛtam //
AHS, Utt., 39, 18.2 yaṣṭyāhvayaṃ viḍaṅgaṃ ca cūrṇitaṃ tulayādhikam //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 5.1 sārdhaṃ makarayaṣṭyā ca cañcadraktapatākayā /
Daśakumāracarita
DKCar, 1, 5, 18.3 haricandanamapi purā nijayaṣṭisaṃśleṣavaduragaradanaliptolvaṇagaralasaṃkalitam iva tāpayati śarīram /
DKCar, 2, 1, 44.1 tasyā me nabhasi nalinalubdhamugdhakalahaṃsānubaddhavaktrāyās tannivāraṇakṣobhavicchinnavigalitā hārayaṣṭiryadṛcchayā jātu haimavate mandodake magnonmagnasya maharṣermārkaṇḍeyasya mastake maṇikiraṇadviguṇitapalitamapatat //
DKCar, 2, 2, 117.1 āpatacca dīpikālokaparilupyamānatimirabhāraṃ yaṣṭikṛpāṇapāṇi nāgarikabalam analpam //
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
DKCar, 2, 4, 56.0 tatas tacchirobhāgavartinīm ādāyāsiyaṣṭiṃ prabodhyainaṃ prasphurantamabravam ahamasmi bhavajjāmātā //
DKCar, 2, 4, 123.0 ehi pariṣvajasva iti bhūyobhūyaḥ śirasi jighranty aṅkamāropayantī tārāvalīṃ garhayantyāliṅgayantyaśrubhir abhiṣiñcatī cotkampitāṅgayaṣṭiranyādṛśīva kṣaṇamajaniṣṭa //
DKCar, 2, 4, 140.0 tathā bhūte ca tasmin aṅganāsamāje kusumiteva kāśayaṣṭiḥ pāṇḍuśirasijñā sthavirā kāciccaraṇayor me nipatya trāsadīnamabrūta dīyatāmabhayadānamasmā ananyaśaraṇāya strījanāya //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 7, 17.0 na cedidaṃ necchasi seyaṃ saṃnatāṅgayaṣṭir akleśārhā satyanenākṛtyakāriṇātyarthaṃ kleśitā tannayaināṃ nijanilayam //
DKCar, 2, 7, 57.0 tasya hi kanyāratnasya sakalakalyāṇalakṣaṇaikarāśerādhigatiḥ kṣīrasāgararasanālaṃkṛtāyā gaṅgādinadīsahasrahārayaṣṭirājitāyā dharāṅganāyā evāsādanāya sādhanam //
DKCar, 2, 7, 60.0 ghanaśileṣṭakāchannachidrānanaṃ tattīradeśaṃ janair aśaṅkanīyaṃ niścitya dinādisnānanirṇiktagātraśca nakṣatrasaṃtānahārayaṣṭyagragrathitaratnam //
DKCar, 2, 7, 83.0 yathārhajalena hṛdyagandhena snātaḥ sitasragaṅgarāgaḥ śaktisadṛśena dānenārādhitadharaṇitalataitilagaṇas tilasnehasiktayaṣṭyagragrathitavartikāgniśikhāsahasragrastanaiśāndhakārarāśirāgatyārthasiddhaye yatethāḥ iti //
Divyāvadāna
Divyāv, 1, 136.0 sārthavāhaḥ saṃlakṣayati kasmādete śanairmandamandaṃ gacchantīti kṛtvā pratodayaṣṭyā tāḍitāḥ //
Divyāv, 1, 141.0 ko 'sau nirghṛṇahṛdayastyaktaparalokaśca ya eṣāṃ pratodayaṣṭiṃ kāye nipātayiṣyati tena ta utsṛṣṭāḥ adyāgreṇa acchinnāgrāṇi tṛṇāni bhakṣayata anavamarditāni pānīyāni pibata anāvilāni caturdiśaṃ ca śītalā vāyavo vāntviti //
Divyāv, 2, 552.0 tatastayā jetavananivāsinyā tasmin stūpe yaṣṭyāṃ sā bakulaśākhāropitā //
Divyāv, 3, 59.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalam abhinirjityādhyāsatāṃ pṛthag bhavanti śilpasthānakarmasthānāni tadyathā hastiśikṣāyāmaśvapṛṣṭhe rathe śare dhanuṣi prayāṇe niryāṇe 'ṅkuśagrahe pāśagrahe tomaragrahe yaṣṭibandhe padabandhe śikhābandhe dūravedhe marmavedhe 'kṣuṇṇavedhe dṛḍhaprahāritāyāṃ pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 6, 14.0 api tu na tvayā śrutaṃ sasurāsurajagadanavalokitamūrdhāno buddhā bhagavanta iti api tu yadīpsasi tathāgatasya śarīrapramāṇaṃ draṣṭum tava gṛhe 'gnihotrakuṇḍaṃ tasyādhastādgośīrṣacandanamayī yaṣṭirupatiṣṭhate tāmuddhṛtya māpaya //
Divyāv, 6, 28.0 abhiprasanno 'thendro brāhmaṇa utthāyāsanāt ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat yadi bhagavānanujānīyāt ahaṃ gośīrṣacandanamayyā yaṣṭyā mahaṃ prajñapayeyamiti //
Divyāv, 6, 30.0 tatastena viviktāvakāśe mahatā satkāreṇāsau yaṣṭirucchrāpitā mahaśca prajñapitaḥ //
Divyāv, 6, 32.0 indreṇa brāhmaṇena yaṣṭyā mahaḥ prajñapita iti indramaha indramaha iti saṃjñā saṃvṛttā //
Divyāv, 6, 43.0 tena yathāgṛhītayaiva pratodayaṣṭyā tatrasthenaivābhivādanaṃ kṛtam abhivādaye buddhaṃ bhagavantamiti //
Divyāv, 18, 321.1 tathāvidhaṃ ca stūpasyāṇḍaṃ kṛtam yatra sā yūpayaṣṭirabhyantare pratipāditā //
Divyāv, 18, 323.1 anupūrveṇa yaṣṭyāropaṇaṃ kṛtam //
Harṣacarita
Harṣacarita, 1, 50.1 anucitā khalvasya muniveṣasya hārayaṣṭiriva vṛttamuktā cittavṛttiḥ //
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Kirātārjunīya
Kir, 8, 6.1 nipīyamānastabakā śilīmukhair aśokayaṣṭiś calabālapallavā /
Kir, 9, 2.2 dyaur uvāha parivṛttivilolāṃ hārayaṣṭim iva vāsaralakṣmīm //
Kir, 10, 31.1 kusumanagavanāny upaitukāmā kisalayinīm avalambya cūtayaṣṭim /
Kir, 10, 44.1 nṛpasutam abhitaḥ samanmathāyāḥ parijanagātratirohitāṅgayaṣṭeḥ /
Kir, 10, 53.2 tadabhimukham anaṅgacāpayaṣṭir visṛtaguṇeva samunnanāma kācit //
Kir, 11, 5.2 adyūnaḥ sadgṛhiṇy eva prāyo yaṣṭyāvalambitaḥ //
Kir, 16, 47.1 pravṛttanaktaṃdivasaṃdhidīptair nabhastalaṃ gāṃ ca piśaṅgayaṣṭiḥ /
Kir, 17, 52.1 rayeṇa sā saṃnidadhe patantī bhavodbhavenātmani cāpayaṣṭiḥ /
Kumārasaṃbhava
KumSaṃ, 1, 31.1 asaṃbhṛtaṃ maṇḍanam aṅgayaṣṭer anāsavākhyaṃ karaṇaṃ madasya /
KumSaṃ, 5, 8.1 vimucya sā hāram ahāryaniścayā vilolayaṣṭipraviluptacandanam /
KumSaṃ, 6, 2.2 cūtayaṣṭir ivābhyāṣye madhau parabhṛtāmukhī //
KumSaṃ, 8, 68.2 hārayaṣṭigaṇanām ivāṃśubhiḥ kartum āgatakutūhalaḥ śaśī //
Kūrmapurāṇa
KūPur, 2, 15, 3.1 vaiṇavīṃ dhārayed yaṣṭim antarvāsas tathottaram /
Liṅgapurāṇa
LiPur, 1, 64, 62.2 amba maṅgalavibhūṣaṇair vinā dehayaṣṭiranaghe na śobhate /
LiPur, 1, 84, 62.1 vāyor yaṣṭiṃ kuberasya gadāṃ lokaprapūjitām /
LiPur, 1, 102, 33.2 varuṇo nāgapāśaṃ ca dhvajayaṣṭiṃ samīraṇaḥ //
LiPur, 2, 48, 23.1 sarpaprāṇāya vidmahe yaṣṭihastāya dhīmahi /
Matsyapurāṇa
MPur, 133, 60.1 dhvajocchrayavinirmāṇe dhvajayaṣṭimanuttamām /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 6, 2.0 tatra gṛhasthasya tāvad vāsas trayaṃ vaiṇavī yaṣṭiḥ sodakaṃ ca kamaṇḍalu sottaroṣṭhavapanaṃ yajñopavītādi liṅgam //
PABh zu PāśupSūtra, 3, 5.1, 4.0 yaṣṭimuṣṭyādibhiḥ saṃyojanaṃ paribhavaḥ //
Suśrutasaṃhitā
Su, Utt., 47, 64.1 tā enamārdravasanāḥ saha saṃviśeyuḥ śliṣṭvābalāḥ śithilamekhalahārayaṣṭyaḥ //
Tantrākhyāyikā
TAkhy, 1, 397.1 imāṃ tu yaṣṭiṃ madhye daśanair āpīḍaya //
TAkhy, 1, 401.1 tac ca śrutvāsannavināśaḥ kacchapo yaṣṭiṃ tyaktvābhihitavān //
Viṣṇupurāṇa
ViPur, 5, 38, 17.1 he he yaṣṭīrmahāyāmā gṛhṇītāyaṃ sudurmatiḥ /
ViPur, 5, 38, 18.2 tato yaṣṭipraharaṇā dasyavo loptrahāriṇaḥ /
ViPur, 5, 38, 52.2 hṛtaṃ yaṣṭipraharaṇaiḥ paribhūya balaṃ mama //
Viṣṇusmṛti
ViSmṛ, 71, 13.1 yaṣṭiṃ ca vaiṇavīm //
Śatakatraya
ŚTr, 2, 47.1 no satyena mṛgāṅka eṣa vadanībhūto na cendīvaradvandvaṃ locanatāṃ gataṃ na kanakair apy aṅgayaṣṭiḥ kṛtā /
ŚTr, 3, 10.2 śanair yaṣṭyutthānaṃ ghanatimiraruddhe ca nayane aho mūḍhaḥ kāyas tad api maraṇāpāyacakitaḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 8.1 sacandanāmbuvyajanodbhavānilaiḥ sahārayaṣṭistanamaṇḍalārpaṇaiḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 26.1 dadhati varakucāgrairunnatair hārayaṣṭiṃ pratanusitadukūlānyāyataiḥ śroṇibimbaiḥ /
Bhāratamañjarī
BhāMañj, 1, 681.2 viveśādhirathiḥ sūto yaṣṭivyagrakaraḥ skhalan //
BhāMañj, 1, 823.1 anayā rākṣasa yaṣṭyā haniṣyāmyahameva tam /
BhāMañj, 6, 310.2 dhvajayaṣṭiṃ samālambya tasthau bhīmo 'timūrchitaḥ //
BhāMañj, 16, 51.1 cāpayaṣṭiranāyattā tasyābhūdatiduḥkhagā /
Kathāsaritsāgara
KSS, 1, 3, 47.2 idaṃ bhājanameṣā ca yaṣṭirete ca pāduke //
KSS, 1, 3, 50.1 yaṣṭyā yallikhyate kiṃcitsatyaṃ saṃpadyate hi tat /
KSS, 1, 3, 52.2 adhyāsyodapatadvyoma gṛhītvā yaṣṭibhājane //
KSS, 1, 3, 76.2 yaṣṭyā lilekha tatra sa nagaraṃ caturaṅgabalayuktam //
Mātṛkābhedatantra
MBhT, 11, 23.2 kūpādiyojanaṃ kuryāt yaṣṭiprotanam ācaret //
MBhT, 11, 25.1 tato yaṣṭiṃ samuccārya potayāmi vadet sudhīḥ /
Narmamālā
KṣNarm, 1, 37.2 martyalokavināśāya babhramuryaṣṭipāṇayaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 12.3 na daṇḍena na yaṣṭyā vā na pāśena ca vā punaḥ //
Rasaprakāśasudhākara
RPSudh, 11, 6.1 vetrayaṣṭyā ca rāgiṇyā pītakalkaṃ prajāyate /
Rasaratnākara
RRĀ, Ras.kh., 2, 80.1 aśvagandhāsamāṃ yaṣṭiṃ dhātrīphalarasairdinam /
RRĀ, Ras.kh., 4, 97.2 yaṣṭī nīlotpalaṃ caiva prati prasthārdhamāharet //
Rājanighaṇṭu
RājNigh, Pipp., 150.1 padmā yaṣṭiś ca bhāraṅgī vātāriḥ kāsajit param /
Ānandakanda
ĀK, 1, 6, 15.1 pippalīndrayavā yaṣṭilavaṇaṃ karṣamātrakam /
ĀK, 1, 17, 82.1 kalpaṃ vā tāmalakyāśca mūlaṃ vā yaṣṭikalkakam /
Āryāsaptaśatī
Āsapt, 2, 85.2 smarasi puruṣāyitāṃ tāṃ smaracāmaracihnayaṣṭim iva //
Āsapt, 2, 161.2 sa tvāṃ tyajati na parvasv api madhurām ikṣuyaṣṭim iva //
Āsapt, 2, 478.2 tiṣṭhati tathaiva tadguṇaviddheyaṃ hārayaṣṭir iva //
Āsapt, 2, 620.2 arpitakoṭiḥ praṇamati sundara haracāpayaṣṭir iva //
Caurapañcaśikā
CauP, 1, 6.1 adyāpi tāṃ yadi punaḥ śravaṇāyatākṣīṃ paśyāmi dīrghavirahajvaritāṅgayaṣṭim /
CauP, 1, 22.1 adyāpi tāṃ surataghūrṇanimīlitākṣīṃ srastāṅgayaṣṭigalitāṃśukakeśapāśām /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 13.1, 2.0 uttararūpeṇa kriyamāṇe narmavyāpāre nidhuvanavyāpāre udañjer dhārṣṭyasya yaṣṭikāṇḍam iva atikaṭhinatāṃ samprāptasya meḍhrasya phalegrahir avandhyasāmarthyaṃ paridṛśyate //
Haribhaktivilāsa
HBhVil, 5, 181.2 divyāṅgarāgaparipiñjaritāṅgayaṣṭim āpītavastraparivītanitambabimbam //
Haṃsadūta
Haṃsadūta, 1, 47.1 alinde yasyāste marakatamayī yaṣṭiramalā śayāluryāṃ rātrau madakalakalāpī kalayati /
Kokilasaṃdeśa
KokSam, 1, 35.2 meghaśyāmo bhujagaśayano medinīhārayaṣṭer madhye yasyā marataka iva prekṣyate raṅganāthaḥ //
KokSam, 2, 19.2 kandarpasya tribhuvanavibhoḥ kāñcanī ketuyaṣṭiḥ śṛṅgārābdheḥ śaśadharakalā jīvitaṃ me dvitīyam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 35.1 yasya chedakṣataṃ gātraṃ śaramudgarayaṣṭibhiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 70.1 vepamānāṅgayaṣṭistu kareṇāpihitānanaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 42.2 kalmāṣayaṣṭimanye ca tathānye darbhamuṣṭikām //
SkPur (Rkh), Revākhaṇḍa, 52, 5.2 indrayaṣṭisamākīrṇā gopagokulasaṃvṛtā //