Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Ānandakanda

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 35.2 haridrādvayayaṣṭyāhvakalaśīkuṭajodbhavāḥ //
AHS, Sū., 27, 48.2 lodhrapriyaṅgupattaṅgamāṣayaṣṭyāhvagairikaiḥ //
AHS, Sū., 30, 33.2 dhānyāmlabījayaṣṭyāhvatilairālepayet tataḥ //
AHS, Cikitsitasthāna, 3, 4.2 kṣārarāsnāvacāhiṅgupāṭhāyaṣṭyāhvadhānyakaiḥ //
AHS, Cikitsitasthāna, 3, 26.2 phalayaṣṭyāhvakalkair vā vidārīkṣurasāplutaiḥ //
AHS, Cikitsitasthāna, 3, 93.2 yaṣṭyāhvanāgabalayoḥ kvāthe kṣīrasame ghṛtam //
AHS, Cikitsitasthāna, 5, 67.2 pralepo natayaṣṭyāhvaśatāhvākuṣṭhacandanaiḥ //
AHS, Cikitsitasthāna, 6, 39.1 yaṣṭyāhvaśatapākaṃ vā mahāsnehaṃ tathottamam /
AHS, Cikitsitasthāna, 8, 113.2 yaṣṭyāhvapadmakānantāpayasyākṣīramoraṭam //
AHS, Cikitsitasthāna, 8, 115.1 himakesarayaṣṭyāhvasevyaṃ vā taṇḍulāmbunā /
AHS, Cikitsitasthāna, 8, 129.2 yaṣṭyāhvapuṇḍarīkeṇa tathā mocarasādibhiḥ //
AHS, Cikitsitasthāna, 9, 65.2 kaṭvaṅgavalkayaṣṭyāhvaphalinīdāḍimāṅkuraiḥ //
AHS, Cikitsitasthāna, 9, 75.1 natayaṣṭyāhvakalkājyakṣaudratailavatānu ca /
AHS, Cikitsitasthāna, 9, 91.2 kṛṣṇamṛcchaṅkhayaṣṭyāhvakṣaudrāsṛktaṇḍulodakam //
AHS, Cikitsitasthāna, 11, 8.1 ervārubījayaṣṭyāhvadārvīr vā taṇḍulāmbunā /
AHS, Cikitsitasthāna, 11, 59.2 prapauṇḍarīkamañjiṣṭhāyaṣṭyāhvanayanauṣadhaiḥ //
AHS, Cikitsitasthāna, 13, 2.2 bhadrādivargayaṣṭyāhvatilairālepayed vraṇam //
AHS, Cikitsitasthāna, 14, 82.1 sadvīpirāsnāyaṣṭyāhvaṣaḍgranthākaṇanāgaraiḥ /
AHS, Cikitsitasthāna, 16, 38.1 tadvat kesarayaṣṭyāhvapippalīkṣīraśādvalaiḥ /
AHS, Cikitsitasthāna, 17, 31.2 paṭolamūlatrāyantīyaṣṭyāhvakaṭukābhayāḥ //
AHS, Cikitsitasthāna, 19, 9.1 nimbacandanayaṣṭyāhvaviśālendrayavāmṛtāḥ /
AHS, Cikitsitasthāna, 21, 76.2 yaṣṭyāhvasurasavyāghranakharṣabhakajīvakaiḥ //
AHS, Kalpasiddhisthāna, 4, 11.1 yaṣṭyāhvalodhrābhayacandanaiśca śṛtaṃ payo 'gryaṃ kamalotpalaiśca /
AHS, Kalpasiddhisthāna, 4, 12.2 gopāṅganācandanapadmakarddhiyaṣṭyāhvalodhrāṇi palārdhakāni //
AHS, Utt., 1, 49.2 vacāyaṣṭyāhvasindhūtthapathyānāgaradīpyakaiḥ /
AHS, Utt., 2, 16.2 yaṣṭyāhvasaindhavayutaṃ kumāraṃ pāyayed ghṛtam //
AHS, Utt., 2, 50.2 yaṣṭyāhvapippalīlodhrapadmakotpalacandanaiḥ //
AHS, Utt., 9, 32.1 dviniśālodhrayaṣṭyāhvarohiṇīnimbapallavaiḥ /
AHS, Utt., 11, 39.2 bṛhatīmūlayaṣṭyāhvatāmrasaindhavanāgaraiḥ //
AHS, Utt., 11, 49.2 puṇḍrayaṣṭyāhvakākolīsiṃhīlohaniśāñjanam //
AHS, Utt., 13, 8.2 mustabhūnimbayaṣṭyāhvakuṭajodīcyacandanaiḥ //
AHS, Utt., 13, 16.2 tāpyāyohemayaṣṭyāhvasitājīrṇājyamākṣikaiḥ //
AHS, Utt., 13, 66.1 sanāgapuṣpakarpūrayaṣṭyāhvasvarṇagairikaiḥ /
AHS, Utt., 13, 76.2 natanīlotpalānantāyaṣṭyāhvasuniṣaṇṇakaiḥ //
AHS, Utt., 16, 3.1 sarasāñjanayaṣṭyāhvanatacandanasaindhavaiḥ /
AHS, Utt., 16, 14.1 kaseruyaṣṭyāhvarajastāntave śithilaṃ sthitam /
AHS, Utt., 18, 24.1 yaṣṭyāhvākṣīrakākolīkalkayuktaṃ nihanti tat /
AHS, Utt., 18, 39.1 priyālabījayaṣṭyāhvahayagandhāyavānvitaiḥ /
AHS, Utt., 22, 4.1 yaṣṭyāhvacūrṇayuktena tenaiva pratisāraṇam /
AHS, Utt., 22, 24.2 tailaṃ sayaṣṭyāhvarajo gaṇḍūṣo madhu vā tataḥ //
AHS, Utt., 22, 25.1 tato vidāriyaṣṭyāhvaśṛṅgāṭakakaserubhiḥ /
AHS, Utt., 22, 33.1 yaṣṭyāhvasvarjikāśuṇṭhīsaindhavaiḥ pratisāraṇam /
AHS, Utt., 22, 81.2 phalatrayadvīpikirātatiktayaṣṭyāhvasiddhārthakaṭutrikāṇi /
AHS, Utt., 22, 91.2 candanadvayalodhrapuṇḍrāhvayaṣṭyāhvalākṣāñjanadvayam //
AHS, Utt., 22, 103.2 yaṣṭyāhvarājadrumacandanaiśca kvāthaṃ pibet pākaharaṃ mukhasya //
AHS, Utt., 22, 106.1 paṭolanimbayaṣṭyāhvavāsājātyarimedasām /
AHS, Utt., 25, 43.1 paṭolītilayaṣṭyāhvatrivṛddantīniśādvayam /
AHS, Utt., 26, 6.1 sadyaḥ sadyovraṇaṃ siñced atha yaṣṭyāhvasarpiṣā /
AHS, Utt., 26, 18.1 vipakvam ājaṃ yaṣṭyāhvajīvakarṣabhakotpalaiḥ /
AHS, Utt., 30, 27.2 salodhrābhayayaṣṭyāhvaśatāhvādvīpidārubhiḥ //
AHS, Utt., 32, 27.1 kuṅkumośīrakālīyalākṣāyaṣṭyāhvacandanam /
AHS, Utt., 37, 73.2 natailākuṣṭhamaricayaṣṭyāhvaghṛtamākṣikaiḥ //
AHS, Utt., 37, 75.2 yaṣṭyāhvamadanāṅkollajālinīsindhuvārikāḥ //
Suśrutasaṃhitā
Su, Sū., 25, 27.2 priyaṅgvañjanayaṣṭyāhvarodhracūrṇaiḥ samantataḥ //
Su, Cik., 17, 21.1 nipātya śastraṃ tilanāgadantīyaṣṭyāhvakalkaiḥ paripūrayettām /
Su, Cik., 19, 28.1 prapauṇḍarīkayaṣṭyāhvavarṣābhūkuṣṭhadārubhiḥ /
Su, Cik., 19, 30.2 gairikāñjanayaṣṭyāhvasārivośīrapadmakaiḥ //
Su, Cik., 20, 35.1 balātibalayaṣṭyāhvarajanīrvā pralepanam /
Su, Cik., 22, 15.1 rodhrapattaṅgayaṣṭyāhvalākṣācūrṇair madhūttaraiḥ /
Su, Cik., 22, 17.2 sārivotpalayaṣṭyāhvasāvarāgurucandanaiḥ //
Su, Cik., 22, 32.2 yaṣṭyāhvarodhramañjiṣṭhākhadiraiścāpi yat kṛtam //
Su, Cik., 22, 40.2 tato vidārīyaṣṭyāhvaśṛṅgāṭakakaserukaiḥ //
Su, Cik., 25, 14.2 kharamañjariyaṣṭyāhvasaindhavāmaradārubhiḥ //
Su, Cik., 25, 16.2 mañjiṣṭhātilayaṣṭyāhvasārivotpalapadmakaiḥ //
Su, Cik., 37, 8.2 śatāhvākuṣṭhayaṣṭyāhvavacābilvahutāśanaiḥ //
Su, Cik., 37, 11.2 kākolīdvayayaṣṭyāhvamedāyugmanarādhipaiḥ //
Su, Cik., 37, 24.1 rāsnāmadanayaṣṭyāhvasaralābhīrucandanaiḥ /
Su, Cik., 37, 40.1 medāmadanayaṣṭyāhvaśyāmāniculanāgaraiḥ /
Su, Cik., 37, 46.2 bilvayaṣṭyāhvamadanaphalatailair yathākramam //
Su, Cik., 38, 68.2 kalkair madanayaṣṭyāhvaṣaḍgranthāmarasarṣapaiḥ //
Su, Cik., 38, 72.2 yaṣṭyāhvamisisindhūtthaphalinīndrayavāhvayaiḥ //
Su, Ka., 8, 119.2 sārivośīrayaṣṭyāhvacandanotpalapadmakam //
Su, Utt., 9, 12.2 saindhavodīcyayaṣṭyāhvapippalībhiḥ śṛtaṃ payaḥ //
Su, Utt., 17, 72.2 tatra strīstanyayaṣṭyāhvapakvaṃ seke hitaṃ ghṛtam //
Su, Utt., 26, 14.1 vaṃśaśaivalayaṣṭyāhvamustāmbhoruhasaṃyutaiḥ /
Su, Utt., 39, 227.1 kaṭukāmbudabhūnimbayāsayaṣṭyāhvacandanaiḥ /
Su, Utt., 39, 247.1 sārivādvayayaṣṭyāhvacavikāraktacandanaiḥ /
Su, Utt., 39, 252.1 kalkaiḥ kuṭajabhūnimbaghanayaṣṭyāhvacandanaiḥ /
Su, Utt., 40, 86.2 lodhracandanayaṣṭyāhvadārvīpāṭhāsitotpalān //
Su, Utt., 42, 42.1 kuṣṭhasaindhavayaṣṭyāhvanāgarakṛmighātibhiḥ /
Su, Utt., 42, 71.1 kāśmarīphalayaṣṭyāhvaparūṣakahimāni ca /
Su, Utt., 47, 46.1 varṣābhūyaṣṭyāhvamadhūkalākṣātvakkarbudārāṅkurajīrakāṇi /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 149.2 haridrādvayayaṣṭyāhvakalaśīkuṭajodbhavāḥ //
Ānandakanda
ĀK, 1, 17, 85.2 kadalīkandayaṣṭyāhvaśvadaṃṣṭrāśca kaśerukāḥ //