Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Śatapathabrāhmaṇa

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 38, 6.1 atha yaddhāvakṣyad ṛcā ca sāmnā cāgāmeti dhītena vai tad yātayāmnāmalākāṇḍenāgāteti haināṃs tad avakṣyat /
Jaiminīyabrāhmaṇa
JB, 1, 71, 5.0 tasmād yatraiṣā yātayāmnī kriyate tat prajā aśanāyukā bhavanti //
JB, 1, 320, 10.0 yady apy āgneyam evājyam apivahec chūnye amū savane yātayāmnī syātām //
JB, 1, 320, 11.0 yady u vai samāne yajñakratau dvedhā jigāsati viṣiktā ime rasā yātayāmāno bhavanti //
Kāṭhakasaṃhitā
KS, 12, 8, 1.0 saṃvatsaraṃ vā etasya cchandāṃsi yātayāmāni bhavanti yas somena yajate //
KS, 19, 5, 10.0 yat pratyakṣaṃ vaṣaṭkuryād yātayāmā vaṣaṭkāras syāt //
KS, 19, 5, 13.0 parokṣaṃ na yātayāmā vaṣaṭkāro bhavati //
Pañcaviṃśabrāhmaṇa
PB, 4, 3, 13.0 brahmavādino vadanti yātayāmāḥ saṃvvatsarā3 ayātayāmā3 iti tenāyātayāmeti vaktavyaṃ punar anyāni stotrāṇi nivartanta ūrdhvam eva brahmasāmaiti //
Taittirīyasaṃhitā
TS, 5, 1, 5, 14.1 yad vaṣaṭkuryād yātayāmāsya vaṣaṭkāraḥ syāt //
TS, 5, 1, 5, 18.1 nāsya yātayāmā vaṣaṭkāro bhavati //
TS, 5, 4, 5, 5.0 yad vaṣaṭkuryād yātayāmāsya vaṣaṭkāraḥ syāt //
TS, 5, 4, 5, 9.0 nāsya yātayāmā vaṣaṭkāro bhavati na yajñaṃ rakṣāṃsi ghnanti //
TS, 5, 5, 3, 2.0 sā vā eṣaitarhi yātayāmnī sā na punaḥ prayujyety āhuḥ //
TS, 5, 5, 6, 15.0 kasmāt satyād yātayāmnīr anyā iṣṭakā ayātayāmnī lokampṛṇeti //
TS, 5, 5, 6, 15.0 kasmāt satyād yātayāmnīr anyā iṣṭakā ayātayāmnī lokampṛṇeti //
TS, 6, 1, 9, 37.0 ayātayāmniyāyātayāmniyaivainam mimīte //
TS, 6, 1, 9, 37.0 ayātayāmniyāyātayāmniyaivainam mimīte //
TS, 6, 5, 9, 26.0 yātayāmeva hy etarhy adhvaryuḥ svagākṛtaḥ //
Taittirīyāraṇyaka
TĀ, 5, 7, 6.4 yātayāmāsya vaṣaṭkāraḥ syāt /
TĀ, 5, 7, 6.9 nāsya yātayāmā vaṣaṭkāro bhavati /
Śatapathabrāhmaṇa
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 8, 2, 1.2 anuyājebhyo yātayāmeva vā etadagnirbhavati devebhyo hi yajñamūhivān bhavaty ayātayāmnyanuyājāṃs tanavāmahā iti tasmādvā ete ulmuke udūhanti //
ŚBM, 4, 5, 1, 13.4 yātayāmeva vā etad ījānasya yajño bhavati /
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 6, 5, 3, 9.2 prājāpatyo vā aśvaḥ prajāpatiragnir no vā ātmātmānaṃ hinastyahiṃsāyai tadvai śaknaiva taddhi jagdhaṃ yātayāma tatho ha naivāśvaṃ hinasti netarān paśūn //
ŚBM, 6, 8, 2, 3.2 jagdhaṃ vā etad yātayāma bhavati /
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //