Occurrences

Ṛgveda

Ṛgveda
ṚV, 5, 12, 2.2 nāhaṃ yātuṃ sahasā na dvayena ṛtaṃ sapāmy aruṣasya vṛṣṇaḥ //
ṚV, 7, 21, 5.1 na yātava indra jūjuvur no na vandanā śaviṣṭha vedyābhiḥ /
ṚV, 7, 34, 8.1 hvayāmi devāṁ ayātur agne sādhann ṛtena dhiyaṃ dadhāmi //
ṚV, 7, 104, 16.1 yo māyātuṃ yātudhānety āha yo vā rakṣāḥ śucir asmīty āha /
ṚV, 7, 104, 21.1 indro yātūnām abhavat parāśaro havirmathīnām abhy āvivāsatām /
ṚV, 7, 104, 22.1 ulūkayātuṃ śuśulūkayātuṃ jahi śvayātum uta kokayātum /
ṚV, 7, 104, 22.1 ulūkayātuṃ śuśulūkayātuṃ jahi śvayātum uta kokayātum /
ṚV, 7, 104, 22.1 ulūkayātuṃ śuśulūkayātuṃ jahi śvayātum uta kokayātum /
ṚV, 7, 104, 22.1 ulūkayātuṃ śuśulūkayātuṃ jahi śvayātum uta kokayātum /
ṚV, 7, 104, 22.2 suparṇayātum uta gṛdhrayātuṃ dṛṣadeva pra mṛṇa rakṣa indra //
ṚV, 7, 104, 22.2 suparṇayātum uta gṛdhrayātuṃ dṛṣadeva pra mṛṇa rakṣa indra //
ṚV, 8, 60, 20.1 mā no rakṣa ā veśīd āghṛṇīvaso mā yātur yātumāvatām /
ṚV, 10, 116, 5.1 ni tigmāni bhrāśayan bhrāśyāny ava sthirā tanuhi yātujūnām /