Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Bṛhatkathāślokasaṃgraha
Hitopadeśa

Atharvaveda (Paippalāda)
AVP, 1, 10, 3.2 agnis turīyo yātuhā sa u naḥ pātu tebhyaḥ //
AVP, 12, 18, 10.1 divā tvā naktaṃ yatamo dadambha kravyād yātuḥ śayane piśācaḥ /
AVP, 12, 20, 2.2 ulūkayātuṁ bhṛmalo yasya yātus tam atrāpi pra daha jātavedaḥ //
AVP, 12, 20, 2.2 ulūkayātuṁ bhṛmalo yasya yātus tam atrāpi pra daha jātavedaḥ //
AVP, 12, 20, 3.1 ya ādade yasya vā ghāsi pitryā stena śvayātur uta saṃbhidhehibhiḥ /
AVP, 12, 20, 3.3 ulūkayātuṁ bhṛmalo yasya yātus tam atrāpi pra daha jātavedaḥ //
AVP, 12, 20, 3.3 ulūkayātuṁ bhṛmalo yasya yātus tam atrāpi pra daha jātavedaḥ //
AVP, 12, 20, 4.1 yaḥ puruṣeṇeyate rathena kravyād yātuḥ piśunaḥ piśācaḥ /
AVP, 12, 20, 5.1 yo no vaniṃ mṛgayāṃ yaś ca naḥ kṛṣiṁ paritiṣṭhād yātubhir yaś ca naḥ śapāt /
Atharvaveda (Śaunaka)
AVŚ, 1, 16, 1.2 agnis turīyo yātuhā so asmabhyam adhi bravat //
AVŚ, 1, 16, 2.2 sīsaṃ ma indraḥ prāyacchat tad aṅga yātucātanam //
AVŚ, 2, 24, 1.1 śerabhaka śerabha punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 2.1 śevṛdhaka śevṛdha punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 3.1 mrokānumroka punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 4.1 sarpānusarpa punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 5.1 jūrṇi punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 6.1 upabde punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 7.1 arjuni punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 8.1 bharūji punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 4, 9, 3.1 utāsi paripāṇam yātujambhanam āñjana /
AVŚ, 4, 9, 9.2 yātūṃś ca sarvāñ jambhayat sarvāś ca yātudhānyaḥ //
AVŚ, 5, 29, 8.1 apāṃ mā pāne yatamo dadambha kravyād yātūnām śayane śayānam /
AVŚ, 5, 29, 9.1 divā mā naktaṃ yatamo dadambha kravyād yātūnām śayane śayānam /
AVŚ, 8, 4, 16.1 yo māyātuṃ yātudhānety āha yo vā rakṣāḥ śucir asmīty āha /
AVŚ, 8, 4, 21.1 indro yātūnām abhavat parāśaro havirmathīnām abhy āvivāsatām /
AVŚ, 8, 4, 22.1 ulūkayātuṃ śuśulūkayātuṃ jahi śvayātum uta kokayātum /
AVŚ, 8, 4, 22.1 ulūkayātuṃ śuśulūkayātuṃ jahi śvayātum uta kokayātum /
AVŚ, 8, 4, 22.1 ulūkayātuṃ śuśulūkayātuṃ jahi śvayātum uta kokayātum /
AVŚ, 8, 4, 22.1 ulūkayātuṃ śuśulūkayātuṃ jahi śvayātum uta kokayātum /
AVŚ, 8, 4, 22.2 suparṇayātum uta gṛdhrayātuṃ dṛṣadeva pra mṛṇa rakṣa indra //
AVŚ, 8, 4, 22.2 suparṇayātum uta gṛdhrayātuṃ dṛṣadeva pra mṛṇa rakṣa indra //
AVŚ, 10, 7, 18.2 aṅgāni yasya yātavaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 13, 4, 27.0 tasyeme sarve yātava upa praśiṣam āsate //
Kauśikasūtra
KauśS, 13, 14, 7.7 yābhir devā asurān akalpayan yātūn manūn gandharvān rākṣasāṃś ca /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 15, 11.2 ava sthirā tanuhi yātujūnāṃ jāmim ajāmiṃ pramṛṇīhi śatrūn //
Pañcaviṃśabrāhmaṇa
PB, 1, 6, 7.0 subhūr asi śreṣṭho raśmir devānāṃ saṃsad devānāṃ yātur yayā tanvā brahma jinvasi tayā mā jinva tayā mā janaya prakāśaṃ mā kuru //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 13.2 ava sthirā tanuhi yātujūnāṃ jāmim ajāmiṃ pramṛṇīhi śatrūn /
Āpastambaśrautasūtra
ĀpŚS, 16, 30, 1.16 yātuhanaṃ tvā vajraṃ sādayāmi /
Śatapathabrāhmaṇa
ŚBM, 10, 5, 2, 20.7 yātur iti yātuvidaḥ /
ŚBM, 10, 5, 2, 20.7 yātur iti yātuvidaḥ /
Ṛgveda
ṚV, 5, 12, 2.2 nāhaṃ yātuṃ sahasā na dvayena ṛtaṃ sapāmy aruṣasya vṛṣṇaḥ //
ṚV, 7, 21, 5.1 na yātava indra jūjuvur no na vandanā śaviṣṭha vedyābhiḥ /
ṚV, 7, 34, 8.1 hvayāmi devāṁ ayātur agne sādhann ṛtena dhiyaṃ dadhāmi //
ṚV, 7, 104, 16.1 yo māyātuṃ yātudhānety āha yo vā rakṣāḥ śucir asmīty āha /
ṚV, 7, 104, 21.1 indro yātūnām abhavat parāśaro havirmathīnām abhy āvivāsatām /
ṚV, 7, 104, 22.1 ulūkayātuṃ śuśulūkayātuṃ jahi śvayātum uta kokayātum /
ṚV, 7, 104, 22.1 ulūkayātuṃ śuśulūkayātuṃ jahi śvayātum uta kokayātum /
ṚV, 7, 104, 22.1 ulūkayātuṃ śuśulūkayātuṃ jahi śvayātum uta kokayātum /
ṚV, 7, 104, 22.1 ulūkayātuṃ śuśulūkayātuṃ jahi śvayātum uta kokayātum /
ṚV, 7, 104, 22.2 suparṇayātum uta gṛdhrayātuṃ dṛṣadeva pra mṛṇa rakṣa indra //
ṚV, 7, 104, 22.2 suparṇayātum uta gṛdhrayātuṃ dṛṣadeva pra mṛṇa rakṣa indra //
ṚV, 8, 60, 20.1 mā no rakṣa ā veśīd āghṛṇīvaso mā yātur yātumāvatām /
ṚV, 10, 116, 5.1 ni tigmāni bhrāśayan bhrāśyāny ava sthirā tanuhi yātujūnām /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 121.0 rakṣoyātūnāṃ hananī //
Mahābhārata
MBh, 1, 218, 31.4 śaktiṃ khaḍgaṃ yāturājaḥ samīro 'ṅkuśam eva ca //
MBh, 9, 34, 25.2 yātukāmasya yānāni pānāni tṛṣitasya ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 42.1 tatas tāte divaṃ yāte yātukāme ca bhūpatau /
Hitopadeśa
Hitop, 2, 141.2 snigdho 'kuśalān nivārayati yas tat karma yan nirmalaṃ sā strī yātuvidhāyinī sa matimān yaḥ sadbhir abhyarcyate /