Occurrences

Atharvaveda (Paippalāda)
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 12, 18, 10.1 divā tvā naktaṃ yatamo dadambha kravyād yātuḥ śayane piśācaḥ /
AVP, 12, 20, 2.2 ulūkayātuṁ bhṛmalo yasya yātus tam atrāpi pra daha jātavedaḥ //
AVP, 12, 20, 3.1 ya ādade yasya vā ghāsi pitryā stena śvayātur uta saṃbhidhehibhiḥ /
AVP, 12, 20, 3.3 ulūkayātuṁ bhṛmalo yasya yātus tam atrāpi pra daha jātavedaḥ //
AVP, 12, 20, 4.1 yaḥ puruṣeṇeyate rathena kravyād yātuḥ piśunaḥ piśācaḥ /
Pañcaviṃśabrāhmaṇa
PB, 1, 6, 7.0 subhūr asi śreṣṭho raśmir devānāṃ saṃsad devānāṃ yātur yayā tanvā brahma jinvasi tayā mā jinva tayā mā janaya prakāśaṃ mā kuru //
Śatapathabrāhmaṇa
ŚBM, 10, 5, 2, 20.7 yātur iti yātuvidaḥ /
Ṛgveda
ṚV, 7, 34, 8.1 hvayāmi devāṁ ayātur agne sādhann ṛtena dhiyaṃ dadhāmi //
ṚV, 8, 60, 20.1 mā no rakṣa ā veśīd āghṛṇīvaso mā yātur yātumāvatām /