Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Ṛgveda
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasaprakāśasudhākara
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 2, 5, 13.2 mā tvā dabhyan yātudhānāḥ //
Atharvaveda (Paippalāda)
AVP, 1, 65, 2.1 antar emi yātudhānān antar emi kimīdinaḥ /
AVP, 4, 4, 1.1 stuvānam agna ā naya yātudhānaṃ kimīdinam /
AVP, 4, 4, 2.2 agne taulasya prāśāna yātudhānān vi lāpaya //
AVP, 4, 4, 3.1 vi lapantu yātudhānā atriṇo ye kimīdinaḥ /
AVP, 4, 4, 5.1 paśyāmi te vīryā jātavedaḥ pra ṇo brūhi yātudhānān nṛcakṣaḥ /
AVP, 4, 4, 6.2 dūto no agna ut tiṣṭha yātudhānān ihā naya //
AVP, 4, 4, 7.1 tvam agne yātudhānān upabaddhān ihā naya /
AVP, 4, 4, 8.1 idaṃ havir yātudhānān nadī phenam ivā vahāt /
AVP, 4, 4, 9.1 yātudhānasya somapa jahi prajāṃ nayasva ca /
AVP, 4, 18, 3.2 yātudhānāt kimīdinas tasmān naḥ pāhi jaṅgiḍa //
AVP, 4, 18, 5.1 ni te śatrūn dahati devo agnir nir arātim amatiṃ yātudhānān /
AVP, 4, 23, 2.1 ūrdhvas tiṣṭha rakṣann apramādam astṛtemaṃ mā tvā dabhan paṇayo yātudhānāḥ /
AVP, 4, 25, 4.1 ye atriṇo yātudhānā rakṣaso ye kimīdinaḥ /
AVP, 4, 37, 6.1 yaḥ kṛtyākṛd yātudhāno mahālo ni tasmin hatam adhi vajram ugrau /
AVP, 5, 24, 8.1 apamṛjya yātudhānān apa sarvā arāyyaḥ /
AVP, 10, 11, 5.1 yaḥ piśāco yātudhānaḥ kravyād yo mā jighāṃsati /
AVP, 12, 19, 10.1 ye pumāṃso yātudhānā yā striyo yātudhānyaḥ /
AVP, 12, 20, 7.2 tābhir me marmāṇy abhito dadasva mā tvā dabhan yātudhānā nṛcakṣaḥ //
AVP, 12, 20, 10.1 ye patanto yātudhānā divā naktam upācarān /
Atharvaveda (Śaunaka)
AVŚ, 1, 7, 1.1 stuvānam agna ā vaha yātudhānaṃ kimīdinam /
AVŚ, 1, 7, 2.2 agne taulasya prāśāna yātudhānān vi lāpaya //
AVŚ, 1, 7, 3.1 vi lapantu yātudhānā attriṇo ye kimīdinaḥ /
AVŚ, 1, 7, 5.1 paśyāma te vīryaṃ jātavedaḥ pra ṇo brūhi yātudhānān nṛcakṣaḥ /
AVŚ, 1, 7, 6.2 dūto no agne bhūtvā yātudhānān vi lāpaya //
AVŚ, 1, 7, 7.1 tvam agne yātudhānān upabaddhāṁ ihā vaha /
AVŚ, 1, 8, 1.1 idaṃ havir yātudhānān nadī phenam ivā vahat /
AVŚ, 1, 8, 3.1 yātudhānasya somapa jahi prajāṃ nayasva ca /
AVŚ, 1, 28, 1.2 dahann apa dvayāvino yātudhānān kimīdinaḥ //
AVŚ, 1, 28, 2.1 prati daha yātudhānān prati deva kimīdinaḥ /
AVŚ, 4, 3, 4.2 ād u ṣṭenam atho ahiṃ yātudhānam atho vṛkam //
AVŚ, 4, 18, 8.1 apamṛjya yātudhānān apa sarvā arāyyaḥ /
AVŚ, 4, 20, 6.1 darśaya mā yātudhānān darśaya yātudhānyaḥ /
AVŚ, 4, 20, 8.1 ud agrabhaṃ paripāṇād yātudhānaṃ kimīdinam /
AVŚ, 4, 28, 6.1 yaḥ kṛtyākṛn mūlakṛd yātudhāno ni tasmin dhattaṃ vajram ugrau /
AVŚ, 5, 14, 2.1 ava jahi yātudhānān ava kṛtyākṛtaṃ jahi /
AVŚ, 5, 29, 11.1 sanād agne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ /
AVŚ, 6, 13, 3.1 namas te yātudhānebhyo namas te bheṣajebhyaḥ /
AVŚ, 6, 32, 1.1 antardāve juhuta sv etad yātudhānakṣayaṇaṃ ghṛtena /
AVŚ, 6, 32, 2.1 rudro vo grīvā aśarait piśācāḥ pṛṣṭīr vo 'pi śṛṇātu yātudhānāḥ /
AVŚ, 7, 70, 2.1 yātudhānā nirṛtir ād u rakṣas te asya ghnantv anṛtena satyam /
AVŚ, 8, 3, 2.1 ayodaṃṣṭro arciṣā yātudhānān upa spṛśa jātavedaḥ samiddhaḥ /
AVŚ, 8, 3, 3.2 utāntarikṣe pari yāhy agne jambhaiḥ saṃ dhehy abhi yātudhānān //
AVŚ, 8, 3, 4.1 agne tvacaṃ yātudhānasya bhinddhi hiṃsrāśanir harasā hantv enam /
AVŚ, 8, 3, 5.2 utāntarikṣe patantaṃ yātudhānaṃ tam astā vidhya śarvā śiśānaḥ //
AVŚ, 8, 3, 6.2 tābhir vidhya hṛdaye yātudhānān pratīco bāhūn prati bhaṅgdhy eṣām //
AVŚ, 8, 3, 7.1 utārabdhānt spṛṇuhi jātaveda utārebhāṇāṁ ṛṣṭibhir yātudhānān /
AVŚ, 8, 3, 8.1 iha pra brūhi yatamaḥ so agne yātudhāno ya idaṃ kṛṇoti /
AVŚ, 8, 3, 9.2 hiṃsraṃ rakṣāṃsy abhi śośucānaṃ mā tvā dabhan yātudhānā nṛcakṣaḥ //
AVŚ, 8, 3, 10.2 tasyāgne pṛṣṭīr harasā śṛṇīhi tredhā mūlaṃ yātudhānasya vṛśca //
AVŚ, 8, 3, 11.1 trir yātudhānaḥ prasitiṃ ta etv ṛtaṃ yo agne anṛtena hanti /
AVŚ, 8, 3, 12.2 manyor manasaḥ śaravyā jāyate yā tayā vidhya hṛdaye yātudhānān //
AVŚ, 8, 3, 13.1 parā śṛṇīhi tapasā yātudhānān parāgne rakṣo harasā śṛṇīhi /
AVŚ, 8, 3, 14.2 vācāstenaṃ śarava ṛcchantu marman viśvasyaitu prasitiṃ yātudhānaḥ //
AVŚ, 8, 3, 15.1 yaḥ pauruṣeyeṇa kraviṣā samaṅkte yo aśvyena paśunā yātudhānaḥ /
AVŚ, 8, 3, 16.1 viṣaṃ gavāṃ yātudhānā bharantām ā vṛścantām aditaye durevāḥ /
AVŚ, 8, 3, 17.1 saṃvatsarīṇaṃ paya usriyāyās tasya māśīd yātudhāno nṛcakṣaḥ /
AVŚ, 8, 3, 18.1 sanād agne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ /
AVŚ, 8, 3, 21.1 tad agne cakṣuḥ prati dhehi rebhe śaphārujo yena paśyasi yātudhānān /
AVŚ, 8, 4, 15.1 adyā murīya yadi yātudhāno asmi yadi vāyus tatapa puruṣasya /
AVŚ, 8, 4, 15.2 adhā sa vīrair daśabhir vi yūyā yo mā moghaṃ yātudhānety āha //
AVŚ, 8, 4, 16.1 yo māyātuṃ yātudhānety āha yo vā rakṣāḥ śucir asmīty āha /
AVŚ, 8, 4, 24.1 indra jahi pumāṃsaṃ yātudhānam uta striyaṃ māyayā śāśadānām /
AVŚ, 10, 5, 48.2 manyor manasaḥ śaravyā jāyate yā tayā vidhya hṛdaye yātudhānān //
AVŚ, 10, 5, 49.1 parā śṛṇīhi tapasā yātudhānān parāgne rakṣo harasā śṛṇīhi /
Baudhāyanadharmasūtra
BaudhDhS, 2, 15, 4.1 yātudhānāḥ piśācāś ca pratilumpanti taddhaviḥ /
Kāṭhakagṛhyasūtra
KāṭhGS, 55, 4.0 yeṣu vā yātudhānā iti darvyāvaṭeṣu saktūnām //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 15, 5.1 ya iṣavo yātudhānānāṃ ye vanaspatīnām /
MS, 2, 8, 10, 4.0 yātudhānā hetiḥ //
Taittirīyasaṃhitā
TS, 4, 4, 3, 1.1 ayam puro harikeśaḥ sūryaraśmis tasya rathagṛtsaś ca rathaujāś ca senānigrāmaṇyau puñjikasthalā ca kṛtasthalā cāpsarasau yātudhānā hetī rakṣāṃsi prahetiḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 7.1 yā iṣavo yātudhānānāṃ ye vā vanaspatīṃs tu /
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 47.3 apahatā yātudhānā haviṣkṛd ehīti tṛtīyam //
VārŚS, 1, 3, 1, 42.1 apabāḍhaṃ rakṣo 'pabāḍho 'ghaśaṃso 'pabāḍhā yātudhānā iti sphyenotkaram apidhatte //
Ṛgveda
ṚV, 1, 35, 10.2 apasedhan rakṣaso yātudhānān asthād devaḥ pratidoṣaṃ gṛṇānaḥ //
ṚV, 7, 104, 15.1 adyā murīya yadi yātudhāno asmi yadi vāyus tatapa pūruṣasya /
ṚV, 7, 104, 15.2 adhā sa vīrair daśabhir vi yūyā yo mā moghaṃ yātudhānety āha //
ṚV, 7, 104, 16.1 yo māyātuṃ yātudhānety āha yo vā rakṣāḥ śucir asmīty āha /
ṚV, 7, 104, 24.1 indra jahi pumāṃsaṃ yātudhānam uta striyam māyayā śāśadānām /
ṚV, 10, 87, 2.1 ayodaṃṣṭro arciṣā yātudhānān upa spṛśa jātavedaḥ samiddhaḥ /
ṚV, 10, 87, 3.2 utāntarikṣe pari yāhi rājañ jambhaiḥ saṃ dhehy abhi yātudhānān //
ṚV, 10, 87, 4.2 tābhir vidhya hṛdaye yātudhānān pratīco bāhūn prati bhaṅdhy eṣām //
ṚV, 10, 87, 5.1 agne tvacaṃ yātudhānasya bhinddhi hiṃsrāśanir harasā hantv enam /
ṚV, 10, 87, 7.1 utālabdhaṃ spṛṇuhi jātaveda ālebhānād ṛṣṭibhir yātudhānāt /
ṚV, 10, 87, 8.1 iha pra brūhi yatamaḥ so agne yo yātudhāno ya idaṃ kṛṇoti /
ṚV, 10, 87, 9.2 hiṃsraṃ rakṣāṃsy abhi śośucānam mā tvā dabhan yātudhānā nṛcakṣaḥ //
ṚV, 10, 87, 10.2 tasyāgne pṛṣṭīr harasā śṛṇīhi tredhā mūlaṃ yātudhānasya vṛśca //
ṚV, 10, 87, 11.1 trir yātudhānaḥ prasitiṃ ta etv ṛtaṃ yo agne anṛtena hanti /
ṚV, 10, 87, 12.1 tad agne cakṣuḥ prati dhehi rebhe śaphārujaṃ yena paśyasi yātudhānam /
ṚV, 10, 87, 13.2 manyor manasaḥ śaravyā jāyate yā tayā vidhya hṛdaye yātudhānān //
ṚV, 10, 87, 14.1 parā śṛṇīhi tapasā yātudhānān parāgne rakṣo harasā śṛṇīhi /
ṚV, 10, 87, 15.2 vācāstenaṃ śarava ṛcchantu marman viśvasyaitu prasitiṃ yātudhānaḥ //
ṚV, 10, 87, 16.1 yaḥ pauruṣeyeṇa kraviṣā samaṅkte yo aśvyena paśunā yātudhānaḥ /
ṚV, 10, 87, 17.1 saṃvatsarīṇam paya usriyāyās tasya māśīd yātudhāno nṛcakṣaḥ /
ṚV, 10, 87, 18.1 viṣaṃ gavāṃ yātudhānāḥ pibantv ā vṛścantām aditaye durevāḥ /
ṚV, 10, 87, 19.1 sanād agne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ /
ṚV, 10, 87, 24.1 praty agne mithunā daha yātudhānā kimīdinā /
ṚV, 10, 87, 25.2 yātudhānasya rakṣaso balaṃ vi ruja vīryam //
ṚV, 10, 120, 4.2 ojīyo dhṛṣṇo sthiram ā tanuṣva mā tvā dabhan yātudhānā durevāḥ //
Arthaśāstra
ArthaŚ, 14, 1, 6.1 dhāmārgavayātudhānamūlaṃ bhallātakapuṣpacūrṇayuktam ārdhamāsikaḥ //
Mahābhārata
MBh, 3, 90, 7.1 yātudhānā hi bahavo rākṣasāḥ parvatopamāḥ /
MBh, 3, 140, 8.1 tais tāta balibhir guptā yātudhānaiś ca rakṣitāḥ /
MBh, 3, 170, 46.2 tathaiva yātudhānānāṃ gadāmudgaradhāriṇām //
MBh, 3, 190, 69.1 evaṃ bruvann eva sa yātudhānair hato jagāmāśu mahīṃ kṣitīśaḥ /
MBh, 5, 98, 5.2 nairṛtā yātudhānāśca brahmavedodbhavāśca ye //
MBh, 5, 141, 18.1 gṛdhrāḥ kākā baḍāḥ śyenā yātudhānāḥ śalāvṛkāḥ /
MBh, 7, 131, 76.2 paulastyair yātudhānaiśca tāmasaiścogravikramaiḥ //
MBh, 7, 150, 102.1 rākṣasāśca piśācāśca yātudhānāḥ śalāvṛkāḥ /
MBh, 7, 154, 39.1 evaṃ mahacchastravarṣaṃ sṛjantas te yātudhānā bhuvi ghorarūpāḥ /
MBh, 8, 63, 34.1 asurā yātudhānāś ca guhyakāś ca paraṃtapa /
MBh, 13, 3, 4.1 yātudhānāśca bahavo rākṣasāstigmatejasaḥ /
MBh, 13, 17, 170.2 piśācā yātudhānāśca guhyakā bhujagā api //
MBh, 13, 90, 16.2 yātudhānāḥ piśācāśca vipralumpanti taddhaviḥ //
MBh, 14, 8, 6.1 ādityā marutaścaiva yātudhānāśca sarvaśaḥ /
MBh, 18, 5, 19.1 dhṛtarāṣṭrātmajāḥ sarve yātudhānā balotkaṭāḥ /
Rāmāyaṇa
Rām, Ār, 22, 6.2 aśivaṃ yātudhānānāṃ śivā ghorā mahāsvanāḥ //
Rām, Ār, 23, 19.2 anīkaṃ yātudhānānāṃ samantāt pratyadṛśyata //
Rām, Ār, 24, 5.1 sa teṣāṃ yātudhānānāṃ madhye rato gataḥ kharaḥ /
Rām, Ār, 24, 11.1 tāni muktāni śastrāṇi yātudhānaiḥ sa rāghavaḥ /
Rām, Su, 3, 26.1 svādhyāyaniratāṃścaiva yātudhānān dadarśa saḥ /
Rām, Su, 4, 12.2 nānāvidhānān rucirābhidhānān dadarśa tasyāṃ puri yātudhānān //
Rām, Yu, 3, 27.2 yātudhānā durādharṣāḥ sāgrakoṭiśca rakṣasām //
Rām, Yu, 31, 74.2 balaṃ darśayituṃ vīro yātudhānagaṇe tadā //
Rām, Yu, 47, 39.2 taṃ prekṣya bhūmau patitaṃ visaṃjñaṃ neduḥ prahṛṣṭā yudhi yātudhānāḥ //
Rām, Yu, 48, 28.2 jaladā iva connedur yātudhānāḥ sahasraśaḥ //
Rām, Yu, 55, 49.2 taṃ prekṣya bhūmau patitaṃ visaṃjñaṃ neduḥ prahṛṣṭā yudhi yātudhānāḥ //
Rām, Yu, 57, 47.2 śilābhiścūrṇayāmāsur yātudhānān plavaṃgamāḥ //
Rām, Yu, 57, 49.1 nijaghnuḥ sahasāplutya yātudhānān plavaṃgamāḥ /
Rām, Yu, 99, 26.2 yātudhānasya dauhitrīṃ kiṃ tvaṃ māṃ nābhyudīkṣase //
Amarakośa
AKośa, 1, 71.1 yātudhānaḥ puṇyajano nairṛto yāturakṣasī /
Kūrmapurāṇa
KūPur, 1, 40, 19.2 sarpā vahanti deveśaṃ yātudhānāḥ prayānti ca //
KūPur, 2, 22, 59.2 yātudhānā vilumpanti jalpatā copapāditam //
Liṅgapurāṇa
LiPur, 1, 55, 20.2 sarpā vahanti vai sūryaṃ yātudhānā anuyānti ca //
LiPur, 1, 55, 48.1 rakṣohetiḥ prahetiś ca yātudhānāvudāhṛtau /
LiPur, 1, 55, 51.1 pauruṣeyo vadhaścaiva yātudhānāvudāhṛtau /
LiPur, 1, 55, 54.2 yātudhānās tathā sarpo vyāghraścaiva tu tāvubhau //
LiPur, 1, 55, 57.2 āpo vātaś ca tāvetau yātudhānāvubhau smṛtau //
LiPur, 1, 55, 61.2 vidyuddivākaraścobhau yātudhānāvudāhṛtau //
LiPur, 1, 55, 69.1 sarpā vahanti vai sūryaṃ yātudhānā anuyānti vai /
LiPur, 1, 55, 72.2 grāmaṇyaś ca tathā yakṣā yātudhānāś ca mukhyataḥ //
LiPur, 1, 104, 3.1 asurā yātudhānāś ca rākṣasāḥ krūrakarmiṇaḥ /
LiPur, 2, 22, 63.1 grāmaṇyo yātudhānāśca tathā yakṣāśca mukhyataḥ /
Matsyapurāṇa
MPur, 126, 5.2 rakṣo hetiḥ prahetiśca yātudhānāvubhau ṛtau //
MPur, 126, 8.2 puruṣādo vadhaścaiva yātudhānau tu tau smṛtau //
MPur, 126, 12.1 yātudhānastathā hetirvyāghraścaiva tu tāvubhau /
MPur, 126, 16.1 cāro vātaśca dvāvetau yātudhānāvubhau smṛtau /
MPur, 126, 20.1 vidyutsūryaśca tāvugrau yātudhānau tu tau smṛtau /
MPur, 126, 27.2 sarpāḥ sarpanti vai sūrye yātudhānānuyānti ca //
Nāradasmṛti
NāSmṛ, 2, 1, 221.2 vasiṣṭhaḥ śapathaṃ śepe yātudhāne tu śaṅkitaḥ //
Viṣṇupurāṇa
ViPur, 3, 15, 36.2 viśve ca devāḥ paramāṃ prayāntu tṛptiṃ praṇaśyantu ca yātudhānāḥ //
ViPur, 3, 16, 14.2 urvyāṃ ca tilavikṣepādyātudhānānnivārayet //
Viṣṇusmṛti
ViSmṛ, 73, 11.1 apayantvasurā iti dvābhyāṃ tilaiḥ yātudhānānāṃ visarjanaṃ kṛtvā //
ViSmṛ, 81, 4.1 tilaiḥ sarṣapair vā yātudhānān visarjayet //
Abhidhānacintāmaṇi
AbhCint, 2, 101.1 syādrākṣasaḥ puṇyajano nṛcakṣā yātvāśaraḥ kauṇapayātudhānau /
Bhāgavatapurāṇa
BhāgPur, 2, 10, 39.1 kūṣmāṇḍonmādavetālān yātudhānān grahān api /
BhāgPur, 4, 10, 15.1 nadatsu yātudhāneṣu jayakāśiṣvatho mṛdhe /
BhāgPur, 11, 12, 3.1 satsaṅgena hi daiteyā yātudhānā mṛgāḥ khagāḥ /
Bhāratamañjarī
BhāMañj, 1, 848.2 nirākulo yātudhānaṃ līlayā samudaikṣata //
BhāMañj, 1, 963.2 munisūnuṃ krudhā nyastaṃ prādravadyātudhānavat //
BhāMañj, 7, 652.1 haiḍimbānucarānhatvā yātudhānānsahasraśaḥ /
Garuḍapurāṇa
GarPur, 1, 69, 14.2 na taṃ bhujaṅgā na tu yātudhānā na vyādhayo nāpyupasargadoṣāḥ //
Rasaprakāśasudhākara
RPSudh, 1, 75.2 yātudhānamukhaṃ samyak yātyeva hi na saṃśayaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 12, 12.1 mlecchāḥ pulindāstvatha yātudhānāḥ pibanti ye 'mbhastava devi puṇyam /
SkPur (Rkh), Revākhaṇḍa, 60, 33.1 mlecchāḥ pulindāstvatha yātudhānāḥ pibanti ye 'ṃbhastava devi puṇyam /