Occurrences

Kauśikasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Narmamālā
Skandapurāṇa
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Kauśikasūtra
KauśS, 8, 8, 15.0 yātrārthaṃ dātārau vā dātā keśaśmaśruromanakhāni vāpayīta //
Arthaśāstra
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
ArthaŚ, 1, 21, 28.1 yātrāsamājotsavapravahaṇāni ca daśavargikādhiṣṭhitāni gacchet //
ArthaŚ, 2, 12, 25.1 rūpadarśakaḥ paṇayātrāṃ vyāvahārikīṃ kośapraveśyāṃ ca sthāpayet //
ArthaŚ, 2, 25, 36.1 utsavasamājayātrāsu caturahaḥ sauriko deyaḥ //
ArthaŚ, 4, 1, 44.1 rūpadarśakasya sthitāṃ paṇayātrām akopyāṃ kopayataḥ kopyām akopayato dvādaśapaṇo daṇḍaḥ //
ArthaŚ, 4, 1, 45.1 vyājīpariśuddhau paṇayātrā //
ArthaŚ, 10, 2, 1.1 grāmāraṇyānām adhvani niveśān yavasendhanodakavaśena parisaṃkhyāya sthānāsanagamanakālaṃ ca yātrāṃ yāyāt //
Buddhacarita
BCar, 3, 3.2 snehasya lakṣmyā vayasaśca yogyāmājñāpayāmāsa vihārayātrām //
BCar, 3, 51.2 tato bahirvyādiśati sma yātrāṃ rasāntaraṃ syāditi manyamānaḥ //
Carakasaṃhitā
Ca, Sū., 18, 39.2 susādhvapi kṛtaṃ yeṣu karma yātrākaraṃ bhavet //
Mahābhārata
MBh, 1, 1, 111.7 yadāśrauṣaṃ tīrthayātrāpravṛttaṃ pāṇḍoḥ sutaṃ sahitaṃ romaśena /
MBh, 1, 1, 113.1 yadāśrauṣaṃ ghoṣayātrāgatānāṃ bandhaṃ gandharvair mokṣaṇaṃ cārjunena /
MBh, 1, 2, 43.2 tīrthayātrā tataḥ parva kururājasya dhīmataḥ //
MBh, 1, 2, 46.1 ghoṣayātrā tataḥ parva mṛgasvapnabhayaṃ tataḥ /
MBh, 1, 2, 83.1 vāraṇāvatayātrā ca mantro duryodhanasya ca /
MBh, 1, 2, 110.5 pulastyatīrthayātrā ca nāradena maharṣiṇā //
MBh, 1, 2, 111.1 tīrthayātrā tathaivātra pāṇḍavānāṃ mahātmanām /
MBh, 1, 2, 122.2 ghoṣayātrā ca gandharvair yatra yuddhaṃ kirīṭinaḥ //
MBh, 1, 2, 126.25 gandhamādanayātrā ca vāso nārāyaṇāśrame /
MBh, 1, 2, 126.63 ghoṣayātrā ca gandharvair yatra baddhaḥ suyodhanaḥ /
MBh, 1, 55, 32.2 tīrthayātrāṃ ca kṛtavān nāgakanyām avāpya ca /
MBh, 1, 56, 32.5 vaṇijaḥ siddhayātrāḥ syur vīrā vijayam āpnuyuḥ /
MBh, 1, 57, 56.2 tīrthayātrāṃ parikrāmann apaśyad vai parāśaraḥ //
MBh, 1, 60, 15.3 sarvā nakṣatrayoginyo lokayātrāvidhau sthitāḥ //
MBh, 1, 101, 2.4 sa tīrthayātrāṃ vicarañ jagāma ca yadṛcchayā /
MBh, 1, 165, 19.5 atra havyaṃ ca kavyaṃ ca prāṇayātrā tathaiva ca /
MBh, 1, 210, 2.30 tīrthayātrāṃ gataḥ pārthaḥ kāraṇāt samayāt tadā /
MBh, 1, 210, 2.31 tīrthayātrāsamāptau tu nivṛtto niśi bhārataḥ /
MBh, 2, 2, 9.3 yātrākālasya yogyāni karmāṇi garuḍadhvajaḥ /
MBh, 2, 5, 47.3 yātrām ārabhase diṣṭyā prāptakālam ariṃdama //
MBh, 2, 5, 52.1 kaccinmūlaṃ dṛḍhaṃ kṛtvā yātrāṃ yāsi viśāṃ pate /
MBh, 3, 11, 11.2 tīrthayātrām anukrāman prāpto 'smi kurujāṅgalam /
MBh, 3, 81, 92.3 tīrthayātrāṃ puraskṛtya kurukṣetraṃ gatāḥ purā //
MBh, 3, 83, 114.2 tīrthayātrāśrayaṃ puṇyam ṛṣīṇāṃ pratyavedayat //
MBh, 3, 227, 19.2 ghoṣayātrāpadeśena gamiṣyāmo na saṃśayaḥ //
MBh, 3, 227, 20.1 ucitaṃ hi sadā gantuṃ ghoṣayātrāṃ viśāṃ pate /
MBh, 3, 227, 21.1 tathā kathayamānau tau ghoṣayātrāviniścayam /
MBh, 3, 227, 23.2 ghoṣayātrāpadeśena gamiṣyāmo na saṃśayaḥ //
MBh, 4, 5, 14.3 eṣā śamī pāpaharā sadaiva yātrotsavānāṃ vijayāya hetuḥ /
MBh, 4, 29, 7.1 tatra yātrā mama matā yadi te rocate 'nagha /
MBh, 4, 29, 17.1 manyante te yathā sarve tathā yātrā vidhīyatām /
MBh, 5, 23, 25.1 abhyābhavo dvaitavane ya āsīd durmantrite ghoṣayātrāgatānām /
MBh, 5, 48, 39.1 gandharvair ghoṣayātrāyāṃ hriyate yat sutastava /
MBh, 5, 83, 6.1 tasmin hi yātrā lokasya bhūtānām īśvaro hi saḥ /
MBh, 5, 136, 8.2 mokṣitā ghoṣayātrāyāṃ paryāptaṃ tannidarśanam //
MBh, 5, 154, 34.2 tīrthayātrāṃ yayau rāmo nivartya madhusūdanam //
MBh, 5, 155, 25.2 sahāyo ghoṣayātrāyāṃ kastadāsīt sakhā mama //
MBh, 5, 162, 9.1 yātrāyāneṣu yuddheṣu labdhapraśamaneṣu ca /
MBh, 6, BhaGī 3, 8.2 śarīrayātrāpi ca te na prasidhyedakarmaṇaḥ //
MBh, 7, 59, 10.2 sukham āyattam atyarthaṃ yātrā ca madhusūdana //
MBh, 7, 158, 29.1 gandhamādanayātrāyāṃ durgebhyaśca sma tāritāḥ /
MBh, 7, 160, 17.1 gandharvā ghoṣayātrāyāṃ citrasenādayo jitāḥ /
MBh, 8, 49, 34.3 yātrārthaṃ putradārasya mṛgān hanti na kāmataḥ //
MBh, 9, 34, 12.2 tīrthayātrāṃ haladharaḥ sarasvatyāṃ mahāyaśāḥ /
MBh, 9, 34, 15.2 saṃbhārāṃstīrthayātrāyāṃ sarvopakaraṇāni ca /
MBh, 9, 34, 18.2 tīrthayātrāṃ yayau rājan kurūṇāṃ vaiśase tadā /
MBh, 9, 42, 4.2 tīrthayātrāṃ samājagmuḥ sarasvatyāṃ mahīpate //
MBh, 11, 26, 19.3 tīrthayātrāprasaṅgena samprāpto 'yam anugrahaḥ //
MBh, 12, 49, 13.1 etasmin eva kāle tu tīrthayātrāparo nṛpaḥ /
MBh, 12, 59, 38.1 yātrākālāśca catvārastrivargasya ca vistaraḥ /
MBh, 12, 69, 19.1 yātrāṃ yāyād avijñātam anākrandam anantaram /
MBh, 12, 69, 20.1 yātrām ājñāpayed vīraḥ kalyapuṣṭabalaḥ sukhī /
MBh, 12, 69, 20.2 pūrvaṃ kṛtvā vidhānaṃ ca yātrāyāṃ nagare tathā //
MBh, 12, 69, 65.2 saṃdhāyāsanam ityeva yātrāsaṃdhānam eva ca //
MBh, 12, 69, 66.1 vigṛhyāsanam ityeva yātrāṃ samparigṛhya ca /
MBh, 12, 82, 28.2 ṣāḍguṇyasya vidhānena yātrāyānavidhau tathā //
MBh, 12, 111, 22.1 yātrārthaṃ bhojanaṃ yeṣāṃ saṃtānārthaṃ ca maithunam /
MBh, 12, 112, 18.1 saumya vijñātarūpastvaṃ gaccha yātrāṃ mayā saha /
MBh, 12, 116, 11.2 kīdṛśaiḥ kiṃkulīnair vā saha yātrā vidhīyate //
MBh, 12, 118, 11.2 iṅgitākāratattvajñaṃ yātrāyānaviśāradam //
MBh, 12, 128, 8.1 upāyaṃ dharmabahulaṃ yātrārthaṃ śṛṇu bhārata /
MBh, 12, 136, 208.1 brāhmaṇaiścāpi te sārdhaṃ yātrā bhavatu pāṇḍava /
MBh, 12, 140, 4.2 naikaśākhena dharmeṇa yātraiṣā sampravartate //
MBh, 12, 140, 25.2 tasmānnatīkṣṇabhūtānāṃ yātrā kācit prasidhyati //
MBh, 12, 192, 34.1 tasmin evātha kāle tu tīrthayātrām upāgataḥ /
MBh, 12, 205, 14.2 yātrārtham adyād āhāraṃ vyādhito bheṣajaṃ yathā //
MBh, 12, 228, 35.2 naivecchati na cāniccho yātrāmātravyavasthitaḥ //
MBh, 12, 257, 12.3 kathaṃ yātrā śarīrasya nirārambhasya setsyati //
MBh, 12, 261, 25.2 yātrārtham āhāram ihādadīta tathāsya syājjāṭharī dvāraguptiḥ //
MBh, 12, 277, 30.1 prasthaṃ vāhasahasreṣu yātrārthaṃ caiva koṭiṣu /
MBh, 12, 279, 8.1 caturvidhā hi lokasya yātrā tāta vidhīyate /
MBh, 12, 309, 5.2 devatātithiśeṣeṇa yātrāṃ prāṇasya saṃśraya //
MBh, 13, 33, 6.2 teṣveva yātrā lokasya bhūtānām iva vāsave //
MBh, 13, 55, 33.2 tīrthayātrāṃ gamiṣyāmi purā kālo 'tivartate //
MBh, 13, 56, 18.2 abhyanujñāya nṛpatiṃ tīrthayātrāṃ yayau tadā //
MBh, 13, 96, 1.3 yad vṛttaṃ tīrthayātrāyāṃ śapathaṃ prati tacchṛṇu //
MBh, 13, 105, 44.2 manasvinastīrthayātrāparāyaṇās te tatra modanti gavāṃ vimāne //
MBh, 13, 126, 48.2 anubhūtaṃ munigaṇaistīrthayātrāparāyaṇaiḥ //
MBh, 13, 130, 12.2 kāryā yātrā yathākālaṃ yathādharmaṃ yathāvidhi //
MBh, 13, 148, 36.2 nidhiṃ nidadhyāt pāratryaṃ yātrārthaṃ dānaśabditam //
MBh, 14, 39, 4.1 saṃhatya kurvate yātrāṃ sahitāḥ saṃghacāriṇaḥ /
MBh, 14, 46, 20.1 yātrāmātraṃ ca bhuñjīta kevalaṃ prāṇayātrikam /
MBh, 14, 46, 29.3 yātrāmātraṃ ca bhuñjīta kevalaṃ prāṇayātrikam //
MBh, 15, 1, 16.1 vihārayātrāsu punaḥ kururājo yudhiṣṭhiraḥ /
MBh, 15, 12, 12.1 yātrāṃ yāyād balair yukto rājā ṣaḍbhiḥ paraṃtapa /
MBh, 16, 3, 21.2 ājñāpayāmāsa tadā tīrthayātrām ariṃdama //
MBh, 16, 3, 22.2 tīrthayātrā samudre vaḥ kāryeti puruṣarṣabhāḥ //
MBh, 16, 4, 5.2 uccair jahrur apsaraso divāniśaṃ vācaścocur gamyatāṃ tīrthayātrā //
MBh, 16, 4, 6.2 sāntaḥpurāstadā tīrthayātrām aicchannararṣabhāḥ //
Manusmṛti
ManuS, 4, 3.1 yātrāmātraprasiddhyarthaṃ svaiḥ karmabhir agarhitaiḥ /
ManuS, 7, 182.1 mārgaśīrṣe śubhe māsi yāyād yātrāṃ mahīpatiḥ /
ManuS, 7, 207.2 mitrād athāpy amitrād vā yātrāphalam avāpnuyāt //
ManuS, 11, 185.2 dāyādyasya pradānaṃ ca yātrā caiva hi laukikī //
Rāmāyaṇa
Rām, Bā, 52, 13.1 asyāṃ havyaṃ ca kavyaṃ ca prāṇayātrā tathaiva ca /
Rām, Bā, 67, 18.2 suprītaś cābravīd rājā śvo yātreti sa mantriṇaḥ //
Rām, Ay, 66, 21.2 ity ahaṃ kṛtasaṃkalpo hṛṣṭo yātrām ayāsiṣam //
Rām, Ay, 72, 1.1 atra yātrāṃ samīhantaṃ śatrughno lakṣmaṇānujaḥ /
Rām, Ay, 76, 20.2 yātrām ājñāpaya kṣipraṃ balaṃ caiva samānaya //
Rām, Ay, 76, 22.2 śrutvā yātrāṃ samājñaptāṃ rāghavasya nivartane //
Rām, Ay, 76, 23.2 yātrāgamanam ājñāya tvarayanti sma harṣitāḥ //
Rām, Ār, 15, 7.2 vicaranti mahīpālā yātrārthaṃ vijigīṣavaḥ //
Rām, Ki, 27, 15.2 sthitā hi yātrā vasudhādhipānāṃ pravāsino yānti narāḥ svadeśān //
Rām, Ki, 27, 33.1 vṛttā yātrā narendrāṇāṃ senā pratinivartate /
Rām, Ki, 29, 31.1 iyaṃ sā prathamā yātrā pārthivānāṃ nṛpātmaja /
Saundarānanda
SaundĀ, 16, 85.2 yātrāgataḥ śatruvinigrahārthaṃ rājeva lakṣmīmajitāṃ jigīṣan //
Agnipurāṇa
AgniPur, 1, 2.2 tīrthayātrāprasaṅgena svāgataṃ sūtamabruvan //
Amarakośa
AKośa, 2, 562.1 yātrā vrajyābhiniryāṇaṃ prasthānaṃ gamanaṃ gamaḥ /
Bodhicaryāvatāra
BoCA, 10, 24.1 nauyānayātrārūḍhāśca santu siddhamanorathāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 75.1 kiṃtu yātrānubhūteyam idānīṃ niṣprayojanam /
BKŚS, 3, 76.1 yātrāpahṛtacetastvāt tadvākyam avakarṇayan /
BKŚS, 3, 114.1 kaṃ doṣam ayam uddiśya yātrāvyāpṛtamānasam /
BKŚS, 4, 48.2 yātrā mṛgājinodyāne tvaddṛṣṭyā maṇḍatām iti //
BKŚS, 4, 53.2 vicintaś cintayāmāsa citrāṃ yātrām acintayan //
BKŚS, 4, 55.1 sa mṛgājinayātrāyāḥ parītaḥ putracintayā /
BKŚS, 5, 8.1 putrajanma vaṇigvadhvā yātrāyāṃ citradarśanam /
BKŚS, 5, 173.1 sā mṛgājinayātreyaṃ tataḥ prabhṛti vāsarāt /
BKŚS, 5, 289.1 yātrānubhavanotkaṇṭhaṃ jñātvā śilpī mahīpatim /
BKŚS, 7, 57.1 puryām atra śaratkāle yātrā citrā pravartitā /
BKŚS, 7, 57.2 yā nāgavanayātreti na kvacin na vikathyate //
BKŚS, 7, 59.1 cittāpahāriṇī yātrā hāryacittā ca bālatā /
BKŚS, 7, 62.1 tad asti yadi vaḥ kāṅkṣā taṃ yātrotsavam īkṣitum /
BKŚS, 7, 79.1 tenottiṣṭhata gacchāmo yātrām adbhutadarśanām /
BKŚS, 7, 81.1 punaś ca gomukhenoktaṃ yātrāṃ lokasya gacchataḥ /
BKŚS, 8, 23.1 utsāhitaniṣādena siddhayātreti vādinā /
BKŚS, 8, 26.2 yātrāṃ paśyan prayāmi sma janatāṅgulidarśitaḥ //
BKŚS, 8, 27.2 kᄆptanānāvidhākrīḍaṃ yātrāgṛham avaśayat //
BKŚS, 10, 1.1 atha sampāditaṃ tatra yātrāsthena rumaṇvatā /
BKŚS, 10, 1.2 aśitvodāram āhāraṃ yātrāyai gantum ārabhe //
BKŚS, 10, 258.1 yātrāyāṃ tu pravṛttāyām abhyāse 'tra yad eva me /
BKŚS, 11, 79.1 tārayiṣyāmi yamunām ahaṃ yātrāgataṃ janam /
BKŚS, 17, 138.1 rathyācatvarayātrāsu vakṣyāmi janasaṃnidhau /
BKŚS, 18, 214.1 tīrthayātrākṛtaṃ pāpam ataḥ kṣapayatā tvayā /
BKŚS, 19, 27.1 ārabhya ca tataḥ kālāt tatra yātrā pravartitā /
BKŚS, 19, 28.2 sā ca yātreyam āyātā ramyāmṛtabhujām api //
BKŚS, 19, 40.1 sa ca yātrotsavaś citro mayānyāhitacetasā /
BKŚS, 19, 41.1 atha yātrotsave tatra pītveva madhu bhāskaraḥ /
BKŚS, 19, 89.2 siddhayātraṃ parāvṛttam apaśyat potavāṇijam //
BKŚS, 20, 97.2 yātrāṃ yā gacchatā dṛṣṭā sā dṛṣṭā sthavirā mayā //
BKŚS, 20, 112.1 tayā mahāsaroyātrām asmābhiḥ saha yātayā /
BKŚS, 20, 142.1 tatas taṃ pratyabhijñāya dṛṣṭaṃ yātrāmahotsave /
BKŚS, 20, 275.2 bhrātarau sa ca me jyeṣṭho yātrāyām anyato gataḥ //
BKŚS, 22, 85.1 bhavadbhir api puṇyāhe varayātrā pravartyatām /
BKŚS, 22, 86.2 yajñaguptaṃ varīkṛtya varayātrāṃ vyasarjayat //
BKŚS, 22, 89.1 varayātrā cirāt prāpad avantinagarīṃ tataḥ /
BKŚS, 22, 244.2 bhavanti khalu dharmārthaṃ tīrthayātrāparāyaṇāḥ //
BKŚS, 22, 246.2 yātrāyāṃ kila yudhyante yuddhamātraprayojanāḥ //
Daśakumāracarita
DKCar, 1, 1, 9.1 teṣu dharmaśīlaḥ satyavarmā saṃsārāsāratāṃ buddhvā tīrthayātrābhilāṣī deśāntaramagamat //
DKCar, 1, 1, 77.1 sā karayugena bāṣpajalam unmṛjya nijaśokaśaṅkūtpāṭanakṣamamiva māmavalokya śokahetumavocad dvijātmaja rājahaṃsamantriṇaḥ sitavarmaṇaḥ kanīyānātmajaḥ satyavarmā tīrthayātrāmiṣeṇa deśam enam āgacchat /
DKCar, 2, 1, 53.1 sa ca tāṃ tadā tvadaṅkāpāśrayāṃ suratakhedasuptagātrīṃ tribhuvanasargayātrāsaṃhārasambaddhābhiḥ kathābhir amṛtasyandinībhiḥ pratyānīyamānarāgapūrāṃ nyarūpayat //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 3, 207.1 ato muṣṭivadhaḥ sasyavadho vā yadotpadyate tadābhiyāsyasi nādya yātrā yuktā iti //
DKCar, 2, 5, 99.1 gatastu bhavānāgāmini māsi phālgune phalgunīṣūttarāsu rājāntaḥpurajanasya tīrthayātrotsavo bhaviṣyati //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Divyāvadāna
Divyāv, 8, 21.0 katame 'ṣṭādaśa nāgnibhayaṃ nodakabhayaṃ na siṃhabhayaṃ na vyāghrabhayaṃ na dvīpitarakṣuparacakrabhayaṃ na caurabhayaṃ na gulmatarapaṇyātiyātrābhayaṃ na manuṣyāmanuṣyabhayam //
Divyāv, 8, 94.0 tato mayā anekairduṣkaraśatasahasrairdevamanuṣyaduṣprāpyāṃ śakrabrahmādyairapi duradhigamāṃ badaradvīpayātrāṃ varṣaśatena sādhayitvā etadeva caurasahasramārabhya kṛtsno jāmbudvīpaḥ suvarṇarajatavaiḍūryasphaṭikādyai ratnaviśeṣairmanorathepsitaiścopakaraṇaviśeṣaiḥ saṃtarpayitvā daśabhiḥ kuśalaiḥ karmapathaiḥ pratiṣṭhāpitaḥ //
Divyāv, 8, 168.0 yadi mahāsārthavāho badaradvīpayātrāṃ sādhayet evamimāṃ mahatīṃ pratijñāṃ pratinistareta //
Divyāv, 8, 301.0 atha supriyaḥ sārthavāhaḥ suptapratibuddho devatāvacanaṃ śrutvā paramavismayamāpannaścintayati nūnamanayā devatayā anekairevaṃvidhaiḥ paramaduṣkaraśatasahasrairbadaradvīpayātrā sādhitapūrvā bhaviṣyati //
Divyāv, 8, 303.0 atha sādhyamānā dṛṣṭāḥ paramaduṣkarakārakāste manuṣyāḥ yairanekairduṣkaraśatasahasrairbadaradvīpayātrā sādhitā //
Divyāv, 8, 306.0 yathā anekairduṣkaraśatasahasrair badaradvīpamahāpattanayātrāṃ sādhayiṣyāmi paraṃ lokānugrahaṃ kariṣyāmi //
Divyāv, 8, 307.0 te 'pi manuṣyāḥ yairanekairduṣkaraśatasahasrairbadaradvīpayātrā sādhitapūrvā //
Divyāv, 8, 335.0 api tu ko bhavato 'rthe parahitārthe 'bhyudyatasyātmaparityāgamapi na kuryāt tena hi vatsa kṣipraṃ maṅgalapotaṃ samudānaya saṃvaraṃ cāropaya yadāvayoryātrāyanaṃ bhaviṣyatīti //
Divyāv, 8, 485.0 sādhitā badaradvīpamahāpattanayātrā //
Divyāv, 8, 516.0 sādhitā te badaradvīpamahāpattanayātrā //
Divyāv, 8, 521.0 aśrauṣurvārāṇasīnivāsinaḥ paurā brahmadattaśca kāśirājaḥ supriyo mahāsārthavāhaḥ pūrṇena varṣaśatena saṃsiddhayātraḥ pūrṇamanorathaḥ svagṛhamanuprāpta iti //
Divyāv, 8, 524.0 aśrauṣīt tat pūrvakaṃ caurasahasramanyaśca jano dhanārthī supriyo mahāsārthavāhaḥ saṃsiddhayātraḥ paripūrṇamanoratha āgata iti //
Divyāv, 8, 551.0 kṛtvā cānekairduṣkaraśatasahasrair badaradvīpamahāpattanasya yātrāṃ sādhayitvā caurasahasrapramukhaṃ kṛtsnaṃ jambudvīpaṃ dhanena saṃtarpayitvā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpitaḥ //
Divyāv, 12, 226.1 upasaṃkramyāsmākaṃ vacanena bhagavataḥ pādau śirasā vanditvā alpābādhatāṃ ca pṛccha alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ ca anavadyatāṃ ca sparśavihāratāṃ ca //
Divyāv, 12, 230.1 ekāntaniṣaṇṇa uttaro māṇavo bhagavantamidamavocat rājā bhadanta prasenajit kauśalo bhagavataḥ pādau śirasā vandate alpābādhatāṃ ca pṛcchati alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ ca anavadyatāṃ ca sparśavihāratāṃ ca //
Harṣacarita
Harṣacarita, 1, 137.1 tadavadhireveyaṃ nau yātrā //
Harṣacarita, 2, 7.1 svayamṛturājasyābhiṣekārdrāś cāmarakalāpā ivāgṛhyanta kāminīcikuracayāḥ kusumāyudhena himadagdhasakalakamalinīkopeneva himālayābhimukhīṃ yātrāmadādaṃśumālī //
Kāmasūtra
KāSū, 1, 4, 2.2 yātrāvaśād vā //
KāSū, 1, 4, 11.2 daivasikīṃ ca yātrāṃ tatrānubhūya kukkuṭayuddhadyūtaiḥ prekṣābhir anukūlaiśca ceṣṭitaiḥ kālaṃ gamayitvā aparāhṇe gṛhītatadudyānopabhogacihnāstathaiva pratyāvrajeyuḥ /
KāSū, 3, 3, 3.22 āśvayujyām aṣṭamīcandrake kaumudyām utsaveṣu yātrāyāṃ grahaṇe gṛhācāre vā vicitrair āpīḍaiḥ karṇapattrabhaṅgaiḥ sikthakapradhānair vastrāṅgulīyakabhūṣaṇadānaiśca /
KāSū, 3, 4, 34.1 yajñe vivāhe yātrāyām utsave vyasane prekṣaṇakavyāpṛte jane tatra tatra ca dṛṣṭeṅgitākārāṃ parīkṣitabhāvām ekākinīm upakrameta /
KāSū, 4, 2, 44.7 samājāpānakodyānayātrāvihāraśīlatā ceti punarbhūvṛttam //
KāSū, 5, 4, 8.1 sa tu devatābhigamane yātrāyām udyānakrīḍāyāṃ jalāvataraṇe vivāhe yajñavyasanotsaveṣv agnyutpāte cauravibhrame janapadasya cakrārohaṇe prekṣāvyāpāreṣu teṣu teṣu ca kāryeṣv iti bābhravīyāḥ /
KāSū, 5, 6, 12.2 udyānayātrāgamane yātrātaśca praveśane //
KāSū, 5, 6, 12.2 udyānayātrāgamane yātrātaśca praveśane //
KāSū, 5, 6, 13.1 dīrghakālodayāṃ yātrāṃ proṣite cāpi rājani /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 135.1 na ciraṃ mama tāpāya tava yātrā bhaviṣyati /
KāvĀ, Dvitīyaḥ paricchedaḥ, 138.1 ity ācakṣāṇayā hetūn priyayātrānubandhinaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 142.2 svāvasthāṃ sūcayantyaiva kāntayātrā niṣidhyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 143.1 yadi satyaiva yātrā te kāpy anyā mṛgyatāṃ tvayā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 150.2 tayā niṣidhyate yātrānyasyārthasyopasūcanāt //
KāvĀ, Dvitīyaḥ paricchedaḥ, 155.1 mugdhā kāntasya yātroktiśravaṇād eva mūrchitā /
Kūrmapurāṇa
KūPur, 1, 29, 10.2 tīrthayātrāṃ tathā kecidanye cendriyanigraham //
KūPur, 1, 35, 1.2 kathayiṣyāmi te vatsa tīrthayātrāvidhikramam /
KūPur, 1, 35, 2.1 prayāgatīrthayātrārtho yaḥ prayāti naraḥ kvacit /
KūPur, 1, 44, 20.3 tīrthayātrāparā nityaṃ ye ca loke 'ghamarṣiṇaḥ //
KūPur, 2, 20, 26.2 yātrāyāṃ ṣaṣṭhamākhyātaṃ tatprayatnena pālayet //
KūPur, 2, 26, 73.1 pratigraharucirna syāt yātrārthaṃ tu samāharet /
KūPur, 2, 29, 4.2 bhuktvā tat saṃtyajet pātraṃ yātrāmātram alolupaḥ //
KūPur, 2, 44, 98.2 nārādāgamanaṃ caiva yātrā caiva garutmataḥ //
KūPur, 2, 44, 107.2 tīrthayātrā ca vyāsasya devyāścaivātha darśanam /
Liṅgapurāṇa
LiPur, 1, 20, 42.2 evaṃ bruvāṇaṃ deveśaṃ lokayātrānugaṃ tataḥ //
Matsyapurāṇa
MPur, 73, 1.3 yātrārambhe'vasāne ca tathā śukrodaye tviha //
MPur, 73, 5.1 evamasyodaye kurvanyātrādiṣu ca bhārata /
MPur, 73, 11.1 saṃkrāntāvasya kaunteya yātrāsvabhyudayeṣu ca /
MPur, 106, 3.2 kathayiṣyāmi te rājaṃstīrthayātrāvidhikramam /
MPur, 106, 4.1 prayāgatīrthayātrārthī yaḥ prayāti naraḥ kvacit /
MPur, 108, 16.1 ajñānena tu yasyeha tīrthayātrādikaṃ bhavet /
MPur, 144, 4.2 yātrā vadhaḥ paro daṇḍo māno darpo'kṣamā balam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 19, 12.0 ucyate na tīrthayātrādidharmavat sarveṣām //
Suśrutasaṃhitā
Su, Sū., 29, 45.2 daurmanasyaṃ ca vaidyasya yātrāyāṃ na praśasyate //
Su, Sū., 34, 4.1 vijigīṣuḥ sahāmātyair yātrāyuktaḥ prayatnataḥ /
Su, Sū., 46, 522.2 saro 'nulomanaḥ prokto mando yātrākaraḥ smṛtaḥ //
Tantrākhyāyikā
TAkhy, 1, 32.1 atha kadācid asau parivrājakas tīrthayātrāprasaṅge tena āṣāḍhabhūtinā saha gantum ārabdhaḥ //
TAkhy, 1, 284.1 aham etadavastho 'pi yuṣmākam ātmanaś cotpādayiṣye prāṇayātrārtham iti //
TAkhy, 1, 345.1 tan matprāṇaiḥ kriyatāṃ prāṇayātreti //
TAkhy, 1, 356.1 tasmān maccharīreṇātmanaḥ prāṇayātrā kriyatām iti //
Viṣṇupurāṇa
ViPur, 3, 9, 29.1 prāṇayātrānimittaṃ ca vyaṅgāre bhuktavajjane /
ViPur, 4, 24, 125.1 vilokyātmajayodyogayātrāvyagrān narādhipān /
Viṣṇusmṛti
ViSmṛ, 3, 40.1 caitre mārgaśīrṣe vā yātrāṃ yāyāt //
Yājñavalkyasmṛti
YāSmṛ, 3, 54.2 vānaprasthagṛheṣv eva yātrārthaṃ bhaikṣam ācaret //
YāSmṛ, 3, 59.2 rahite bhikṣukair grāme yātrāmātram alolupaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 1, 3.1 yātrāvidhir ata ūrdhvaṃ vijigīṣor viditajanmasamayasya /
Ṭikanikayātrā, 2, 3.2 saumye 'py anupacayasthe na bhavati yātrā śubhā yātuḥ //
Ṭikanikayātrā, 4, 1.1 upacayagṛhasaptamagaḥ śubhaḥ śaśī janmabhe 'pi yātrāyām /
Ṭikanikayātrā, 6, 6.1 lagnena rahitā yātrā yosetonmanta bhāminī /
Ṭikanikayātrā, 6, 7.1 lagnapradhāna yā yātrā śīlenaiva kulāṅganā /
Ṭikanikayātrā, 7, 13.1 ekasminn api kendre yadi saumyo na graho 'sti yātrāyām /
Ṭikanikayātrā, 8, 8.2 bhūr iva vipannasasyā proṣitaśukrā bhavati yātrā //
Ṭikanikayātrā, 9, 7.1 ārohati kṣitipatau vinayopapanno yātrānugo 'nyaturagaṃ pratiheṣitaś ca /
Ṭikanikayātrā, 9, 10.1 valmīkasthāṇugulmatṛṇatarumathanaḥ svecchayā hṛṣṭadṛṣṭir yāyād yātrānulomaṃ tvaritapadagatir vaktram unnamya coccaiḥ /
Ṭikanikayātrā, 9, 29.2 yuddhasya yātrāsama eva kālaḥ kūreṣu lagneṣu ca kūṭāyudhaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 13, 1.2 vidurastīrthayātrāyāṃ maitreyādātmano gatim /
BhāgPur, 11, 2, 4.2 bhagavan bhavato yātrā svastaye sarvadehinām /
BhāgPur, 11, 11, 36.1 yātrā balividhānaṃ ca sarvavārṣikaparvasu /
BhāgPur, 11, 21, 3.3 dharmārthaṃ vyavahārārthaṃ yātrārtham iti cānagha //
Bhāratamañjarī
BhāMañj, 1, 724.2 yātrāmahotsavaṃ draṣṭuṃ gamyatāmityabhāṣata //
BhāMañj, 1, 729.2 yātrāmahotsavaṃ draṣṭuṃ preṣitā vāraṇāvatam //
BhāMañj, 1, 1276.1 atha raivatakaṃ yātrāmahotsavavibhūṣitam /
BhāMañj, 5, 107.2 rādheyaghoṣayātrāyāṃ gograhe ca svayaṃ tvayā //
BhāMañj, 10, 24.2 bandhunāśabhayodvignastīrthayātrāgataḥ śanaiḥ //
BhāMañj, 10, 27.2 tīrthayātrāṃ halabhṛto vaiśampāyanamādarāt //
BhāMañj, 13, 802.2 tīrthayātrāprasaṅgena tamāśramamupāyayau //
BhāMañj, 13, 876.1 yaścātapatre yātrāyāṃ śītāṃśudhavale tava /
BhāMañj, 16, 7.1 vijñāya kaiṭabhārātis tīrthayātrārasād yayau /
Devīkālottarāgama
DevīĀgama, 1, 63.2 nārcanaṃ pitṛkāryādi tīrthayātrā vratāni ca //
Garuḍapurāṇa
GarPur, 1, 1, 4.1 tīrthayātrāprasaṅgena upaviṣṭaṃ śubhāsane /
GarPur, 1, 60, 12.1 nakulo mūṣakaścaiva yātrāyāṃ dakṣiṇe śubhaḥ /
GarPur, 1, 60, 13.1 veṇustrīpūrṇakumbhāśca yātrāyāṃ darśanaṃ śubham /
GarPur, 1, 60, 13.2 jambūkoṣṭrakharādyāśca yātrāyāṃ vāmake śubhāḥ //
GarPur, 1, 61, 11.1 praśastā cottarayātrā dhaniṣṭhādiṣu saptasu /
GarPur, 1, 61, 12.2 kanyāpradāne yātrāyāṃ pratiṣṭhādiṣu karmasu //
GarPur, 1, 67, 13.2 yātrāyāṃ sarvakāryeṣu viṣāpahāraṇe iḍā //
GarPur, 1, 67, 15.2 śobhaneṣu ca kāryeṣu yātrāyāṃ viṣakarmaṇi //
GarPur, 1, 67, 37.1 kṛtvā tatpadamāpnoti yātrā saṃtataśobhanā /
GarPur, 1, 103, 4.1 rohite bhikṣukairgrāme yātrāmātram alolupaḥ /
GarPur, 1, 109, 54.1 arthādbhraṣṭastīrthayātrāṃ tu gacchetsatyādbhraṣṭo rauravaṃ vai vrajecca /
Hitopadeśa
Hitop, 3, 24.15 ekadā bhagavato garuḍasya yātrāprasaṅgena sarve pakṣiṇaḥ samudratīraṃ gatāḥ /
Hitop, 3, 69.4 sa yātrārthaṃ śubhalagnaṃ nirṇīya dadātu /
Hitop, 3, 69.5 mantrī brūte deva tathāpi sahasā yātrākaraṇam anucitam /
Hitop, 4, 125.1 ekārthāṃ samyag uddiśya yātrāṃ yatra hi gacchataḥ /
Kathāsaritsāgara
KSS, 2, 2, 87.2 yātrāmupavane draṣṭuṃ jagāma sakhibhiḥ saha //
KSS, 2, 4, 177.2 rātrau yātrotsave lokān gaganād evam abravīt //
KSS, 3, 4, 73.1 sa kadācana kasyāpi hetoryātrāgato nṛpaḥ /
KSS, 3, 5, 60.1 abhūcca yātrāsaṃrambho rāṣṭre tasya mahāprabhoḥ /
KSS, 3, 5, 69.2 yātrānupreṣitā bhītair ātmajā iva bhūdharaiḥ //
KSS, 5, 2, 121.1 ekadā devayātrāyāṃ tatra mallasamāgame /
KSS, 5, 3, 4.1 āṣāḍhaśukladvādaśyāṃ tatra yātrotsave sadā /
Kṛṣiparāśara
KṛṣiPar, 1, 105.1 atha goyātrāpraveśau /
KṛṣiPar, 1, 105.3 ete śubhapradā nityaṃ gavāṃ yātrāpraveśayoḥ //
KṛṣiPar, 1, 107.1 gavāṃ yātrāṃ na kurvīta prasthānaṃ vā praveśanam /
KṛṣiPar, 1, 108.1 arkārkikujavāreṣu gavāṃ yātrāpraveśayoḥ /
KṛṣiPar, 1, 221.1 atha pauṣe puṣyayātrākathanam /
KṛṣiPar, 1, 221.3 puṣyayātrāṃ janāḥ kuryuranyonyaṃ kṣetrasannidhau //
KṛṣiPar, 1, 229.1 kṣetre cākhaṇḍitadhānye puṣyayātrāprabhāvataḥ /
KṛṣiPar, 1, 230.2 sarve te praśamaṃ yāntu puṣyayātrāprabhāvataḥ //
KṛṣiPar, 1, 234.1 hitāya sarvalokānāṃ puṣyayātrā manoharā /
KṛṣiPar, 1, 235.1 tasmādiyaṃ prayatnena puṣyayātrāvidhānataḥ /
KṛṣiPar, 1, 236.1 puṣyayātrāṃ na kurvanti ye janā dhanagarvitāḥ /
Narmamālā
KṣNarm, 2, 14.1 vivāhayajñatīrthādidevayātrotsavairvinā /
KṣNarm, 2, 75.2 nagarotsavayātrāsu vivāheṣvatibhojanāt /
KṣNarm, 3, 38.1 tameva tīrthayātrāsu paścānnayati sarvadā /
Skandapurāṇa
SkPur, 2, 26.2 vadhaśca tārakasyogro yātrā bhadravaṭasya ca //
Śyainikaśāstra
Śyainikaśāstra, 1, 20.2 śarīrayātrāpi ca te na prasidhyed akarmaṇaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 3.2 tīrthayātrāṃ paricaran sūtaḥ paurāṇiko 'rthavit //
GokPurS, 2, 30.1 tatra gokarṇayātrāyāṃ viṣuyuk kārtiko varaḥ /
GokPurS, 8, 50.1 kṣetrayātrāṃ tataḥ kṛtvā pūjayitvā mahābalam /
GokPurS, 12, 3.2 yātrāṃ kṛtvā vidhānena kṣipraṃ yāsyāma te 'ntikam //
GokPurS, 12, 68.1 bahavas tatra gacchanti yātrārthaṃ bharatarṣabha /
GokPurS, 12, 68.2 yātrāvyājena tau cāpi taiḥ sākaṃ cāgatau nṛpa //
GokPurS, 12, 96.1 paścāt sarvakṣetrayātrāṃ samāpya patnyā sārdhaṃ gośrutikṣetravaryam /
GokPurS, 12, 96.2 gatvā tatra kṣetrayātrāṃ ca kṛtvā tapas taptvā hy acirāt siddhim āpa //
Haribhaktivilāsa
HBhVil, 2, 165.1 parvayātrādikaraṇaṃ vāsarāṣṭakasadvidhiḥ /
HBhVil, 3, 91.2 prātaḥ samutthāya tava priyārthaṃ saṃsārayātrām anuvartayiṣye //
HBhVil, 3, 92.1 saṃsārayātrām anuvartamānaṃ tvadājñayā śrīnṛhare'ntarātman /
Kokilasaṃdeśa
KokSam, 1, 49.2 yātrodyukte subhaga bhavati vyañjayedātmasādaṃ muktāścyotanmadhurasamiṣān muñcatī bāṣpaleśam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 64.1 dviyojane tīrthayātrā kṛcchram ekaṃ prakalpitam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 142.2 tāvabhyarcya tathā natvā samyag yātrāphalaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 34, 5.3 īkṣyāmīti raviṃ tatra tīrthe yātrākṛtodyamaḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 1.3 yātrā tatra prakartavyā tithau yasyāṃ vadāśu tat //
SkPur (Rkh), Revākhaṇḍa, 56, 27.1 tīrthayātrāṃ samuddiśya kośaṃ dattvā supuṣkalam /
SkPur (Rkh), Revākhaṇḍa, 60, 12.2 tīrthayātrā kṛtā taistu narmadāyāḥ samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 80, 4.3 tapasā tena tuṣṭo 'haṃ tīrthayātrākṛtena te //
SkPur (Rkh), Revākhaṇḍa, 84, 37.1 yathā godāvarīyātrā kartavyā muniśāsanāt /
SkPur (Rkh), Revākhaṇḍa, 86, 4.2 rudrasya retasā dagdhas tīrthayātrākṛtādaraḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 3.3 svakarmanirataḥ pārtha tīrthayātrākṛtādaraḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 76.2 tīrthayātrā samārabdhā kṛṣṇadvaipāyanena tu //
SkPur (Rkh), Revākhaṇḍa, 97, 90.2 tīrthayātrāprasaṅgena parāśarapurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 22.1 japastapastīrthayātrā mṛḍejyāmantrasādhanam /
SkPur (Rkh), Revākhaṇḍa, 136, 16.2 tīrthayātrāprasaṅgena dhautapāpā bhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 220, 53.1 api dvādaśayātrāsu somanāthe yadarcite /
SkPur (Rkh), Revākhaṇḍa, 227, 52.2 revāyātrāvidhānaṃ ca guhyametad yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 227, 54.3 tathā yātrāviśeṣeṇa viśeṣaṃ kṛcchrasambhavam //
SkPur (Rkh), Revākhaṇḍa, 227, 58.1 yena yātrāṃ vrajan vetti phalamānaṃ nijārjitam /
SkPur (Rkh), Revākhaṇḍa, 228, 2.3 yathā yāvatphalaṃ tasya yātrādivihitaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 228, 3.2 nādhamasya kvacit kāryaṃ tīrthayātrādisevanam //
SkPur (Rkh), Revākhaṇḍa, 228, 9.1 japastapastīrthayātrā pravrajyā mantrasādhanam /
SkPur (Rkh), Revākhaṇḍa, 228, 12.2 naiva yātrāphalaṃ tajjñāḥ śāstroktaṃ kalmaṣāpaham //