Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 5, 12, 2.1 tanūnapāt patha ṛtasya yānān madhvā samañjant svadayā sujihva /
AVŚ, 11, 1, 36.1 samācinuṣvānusaṃprayāhy agne pathaḥ kalpaya devayānān /
AVŚ, 15, 11, 3.0 yad enam āha vrātya kvāvātsīr iti patha eva tena devayānān avarunddhe //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 12, 34.1 ete vai devayānān patho gopāyanti yad ādityāḥ /
MS, 2, 12, 4, 5.1 agne cyavasva sam anu prayāhy āviṣ patho devayānān kṛṇuṣva /
MS, 2, 12, 4, 6.1 saṃpracyavadhvam upa saṃ prayātāviṣ patho devayānān kṛṇudhvam /
MS, 2, 12, 6, 2.1 tanūnapād asuro viśvavedā devo devebhyo devayānān /
MS, 3, 16, 2, 2.1 tanūnapāt saṃ patho devayānān prajānan vājy apyetu devān /
Taittirīyasaṃhitā
TS, 5, 1, 11, 2.1 ghṛtenāñjant sam patho devayānān prajānan vājy apy etu devān /
Śatapathabrāhmaṇa
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
Ṛgveda
ṚV, 10, 51, 5.2 sugān pathaḥ kṛṇuhi devayānān vaha havyāni sumanasyamānaḥ //
ṚV, 10, 98, 11.2 vidvān patha ṛtuśo devayānān apy aulānaṃ divi deveṣu dhehi //
ṚV, 10, 110, 2.1 tanūnapāt patha ṛtasya yānān madhvā samañjan svadayā sujihva /