Occurrences

Manusmṛti

Manusmṛti
ManuS, 2, 202.2 yānāsanasthaś caivainam avaruhyābhivādayet //
ManuS, 2, 204.1 go'śvoṣṭrayānaprāsādaprastareṣu kaṭeṣu ca /
ManuS, 3, 52.2 nārī yānāni vastraṃ vā te pāpā yānty adhogatim //
ManuS, 3, 64.2 gobhir aśvaiś ca yānaiś ca kṛṣyā rājopasevayā //
ManuS, 4, 72.2 gavāṃ ca yānaṃ pṛṣṭhena sarvathaiva vigarhitam //
ManuS, 4, 120.2 na nāvaṃ na kharaṃ noṣṭraṃ neriṇastho na yānagaḥ //
ManuS, 4, 202.1 yānaśayyāsanāny asya kūpodyānagṛhāṇi ca /
ManuS, 4, 232.1 yānaśayyāprado bhāryām aiśvaryam abhayapradaḥ /
ManuS, 7, 160.1 saṃdhiṃ ca vigrahaṃ caiva yānam āsanam eva ca /
ManuS, 7, 161.1 āsanaṃ caiva yānaṃ ca saṃdhiṃ vigraham eva ca /
ManuS, 7, 162.2 ubhe yānāsane caiva dvividhaḥ saṃśrayaḥ smṛtaḥ //
ManuS, 7, 163.1 samānayānakarmā ca viparītas tathaiva ca /
ManuS, 7, 165.2 saṃhatasya ca mitreṇa dvividhaṃ yānam ucyate //
ManuS, 7, 181.1 tadā tu yānam ātiṣṭhed arirāṣṭraṃ prati prabhuḥ /
ManuS, 7, 220.1 evaṃ prayatnaṃ kurvīta yānaśayyāsanāśane /
ManuS, 8, 290.1 yānasya caiva yātuś ca yānasvāmina eva ca /
ManuS, 8, 290.1 yānasya caiva yātuś ca yānasvāmina eva ca /
ManuS, 8, 291.2 akṣabhaṅge ca yānasya cakrabhaṅge tathaiva ca //
ManuS, 8, 404.1 paṇaṃ yānaṃ tare dāpyaṃ pauruṣo 'rdhapaṇaṃ tare /
ManuS, 8, 405.1 bhāṇḍapūrṇāni yānāni tāryaṃ dāpyāni sārataḥ /
ManuS, 9, 149.1 kīnāśo govṛṣo yānam alaṃkāraś ca veśma ca /
ManuS, 11, 166.1 bhakṣyabhojyāpaharaṇe yānaśayyāsanasya ca /
ManuS, 11, 181.2 yājanādhyāpanād yaunān na tu yānāsanāśanāt //
ManuS, 11, 202.1 uṣṭrayānaṃ samāruhya kharayānaṃ tu kāmataḥ /
ManuS, 11, 202.1 uṣṭrayānaṃ samāruhya kharayānaṃ tu kāmataḥ /
ManuS, 12, 67.2 strīm ṛkṣaḥ stokako vāri yānāny uṣṭraḥ paśūn ajaḥ //