Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 1, 92.0 nipuṇataḥ sāmudram yānapātraṃ pratipādya mahāsamudramavatīrṇo dhanahārakaḥ //
Divyāv, 1, 95.0 so 'nuguṇena vāyunā śroṇaḥ saṃsiddhayānapātro jambudvīpamanuprāptaḥ //
Divyāv, 2, 68.0 te 'pi saṃsiddhayānapātrā āgatāḥ //
Divyāv, 2, 128.0 yāvadapareṇa samayena bhavilo bhavatrāto bhavanandī ca sahitāḥ samagrāḥ saṃmodamānā mahāsamudrāt saṃsiddhayānapātrā āgatāḥ //
Divyāv, 2, 228.0 yāvanmahāsamudrāt pañcamātrāṇi vaṇikśatāni saṃsiddhayānapātrāṇi sūrpārakaṃ nagaramanuprāptāni //
Divyāv, 2, 234.0 tena śrutaṃ mahāsamudrāt pañca vaṇikchatāni saṃsiddhayānapātrāṇi sūrpārakaṃ nagaramanuprāptānīti //
Divyāv, 2, 295.0 sa saṃsiddhayānapātraśca pratyāgataḥ //
Divyāv, 2, 298.0 pūrṇaḥ ṣaṭkṛtvo mahāsamudramavatīrṇaḥ saṃsiddhayānapātraśca pratyāgata iti //
Divyāv, 2, 302.0 sa kathayati bhavantaḥ asti kaścidyuṣmābhirdṛṣṭaḥ śruto vā ṣaṭkṛtvo mahāsamudrāt saṃsiddhayānapātrāgataḥ saptamaṃ vāramavataran te kathayanti pūrṇa vayaṃ tvāmuddiśya dūrādāgatāḥ //
Divyāv, 2, 316.0 sa taṃ hṛdi kṛtvā taiḥ sārdhaṃ mahāsamudramavatīrṇaḥ saṃsiddhayānapātraśca pratyāgataḥ //
Divyāv, 2, 462.0 tata āyuṣmān pūrṇo bhrātuḥ kathayati yasya nāmnā vahanaṃ saṃsiddhayānapātramāgacchati tattasya gamyaṃ bhavati //
Divyāv, 8, 136.0 yannvahaṃ sāmudram yānapātraṃ samudānīya mahāsamudramavatareyaṃ dhanahārikaḥ //
Divyāv, 8, 137.0 tataḥ supriyo mahāsārthavāhaḥ sāmudrayānapātraṃ samudānīya pañcamātrairvaṇikśataiḥ sārdhaṃ mahāsamudramavatīrṇaḥ //
Divyāv, 8, 153.0 tataḥ saṃsiddhayānapātro 'bhyāgato 'ṭavīkāntāramadhyagatastenaiva caurasahasreṇāsāditaḥ //
Divyāv, 8, 295.0 yatra maghaḥ sārthavāhaḥ prativasati abhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī dvīpāntaradvīpagamanavidhijño mahāsamudrayānapātrayāyī //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 155.1 tatrāpi keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //
Divyāv, 18, 4.1 tair nipuṇataḥ sāmudram yānapātraṃ pratipāditam //
Divyāv, 18, 18.1 taṃ śrutvā tathodghuṣya tu tasmādyānapātrādavatīrṇā bahavaḥ kecidavaśiṣṭāḥ //
Divyāv, 18, 78.1 te tatra gatvā saṃlakṣayanti dharmataiṣā yasya nāmnā vahanaṃ saṃsiddhayānapātramāgacchati tasyaiva tāni ratnāni gamyāni bhavanti //
Divyāv, 18, 81.1 anupūrveṇa bhagavataḥ pādau śirasā vanditvā bhagavataḥ kathayanti bhagavan asmākaṃ samudre yānapātreṇāvatīrṇānāṃ timiṃgilagrāheṇa tasmin yānapātre 'pahriyamāṇe jīvitavināśe pratyupasthite bhagavataḥ smaraṇaparāyaṇānāṃ nāmagrahaṇaṃ tasmāt mahāgrāhamukhādvinirmuktaṃ tato vayaṃ bhagavan saṃsiddhayānapātrāḥ kṣemasvastinā ihāgatāḥ //
Divyāv, 18, 81.1 anupūrveṇa bhagavataḥ pādau śirasā vanditvā bhagavataḥ kathayanti bhagavan asmākaṃ samudre yānapātreṇāvatīrṇānāṃ timiṃgilagrāheṇa tasmin yānapātre 'pahriyamāṇe jīvitavināśe pratyupasthite bhagavataḥ smaraṇaparāyaṇānāṃ nāmagrahaṇaṃ tasmāt mahāgrāhamukhādvinirmuktaṃ tato vayaṃ bhagavan saṃsiddhayānapātrāḥ kṣemasvastinā ihāgatāḥ //
Divyāv, 18, 81.1 anupūrveṇa bhagavataḥ pādau śirasā vanditvā bhagavataḥ kathayanti bhagavan asmākaṃ samudre yānapātreṇāvatīrṇānāṃ timiṃgilagrāheṇa tasmin yānapātre 'pahriyamāṇe jīvitavināśe pratyupasthite bhagavataḥ smaraṇaparāyaṇānāṃ nāmagrahaṇaṃ tasmāt mahāgrāhamukhādvinirmuktaṃ tato vayaṃ bhagavan saṃsiddhayānapātrāḥ kṣemasvastinā ihāgatāḥ //
Divyāv, 18, 82.1 dharmatā caiṣā yasya nāmnā vahanaṃ saṃsiddhayānapātrā āgacchanti tasya tadgamyaṃ bhavati //
Divyāv, 18, 282.1 ghaṇṭāvaghoṣaṇaṃ kṛtvā sāmudreṇa yānapātreṇa mahāsamudramavatīrṇaḥ //
Divyāv, 18, 286.1 sa ca śreṣṭhī saṃsiddhayānapātreṇa devatāmānuṣyaparigṛhītena tasmānmahāsamudrāt tīrṇaḥ //