Occurrences

Śārṅgadharasaṃhitādīpikā

Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 18.0 sūtakaṃ pāradaṃ pādāṃśaṃ tāmramānacaturthāṃśaṃ yāmaṃ praharamekaṃ yāvad amlena jambīranimbukaprabhṛtirasena mardayet iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 5.0 puṭamatra gajapuṭavidhānaṃ yāmayugmamiti mardanaparimāṇam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 3.0 kanyakā kumārī yāmārdhenoṣṇatā bhūyādityanena taddravyapiṇḍaṃ ghaṭikācatuṣṭayaṃ yāvadgharme dhārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 8.1 yāmadvayāt samuddhṛtya tadgolaṃ tāmrapātrake /
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 8.2 ācchādyairaṇḍapatraiśca yāmārdhenoṣṇatā bhavet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 16.0 aṣṭayāmaṃ dvayor dravyayostena pratyekaṃ caturyāmamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 16.0 aṣṭayāmaṃ dvayor dravyayostena pratyekaṃ caturyāmamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 5.0 tata ityanena yāmaikaṃ svedanaṃ sūcitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 8.0 ratnādīni pūrvaṃ dolāyantre jayantyāḥ svarasena saṃsvedya yāmaikaṃ yāvat paścāt tadagnau saṃtaptaṃ kṛtvā kumāryādīnām ekatamarasena niṣiñcayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 3.0 śilājatuśilāmiti śilājatoḥ śilāvat saghanapiṇḍaṃ saṃgṛhya paścāt pūrvoktavidhinā saṃśoṣya tadanu sūkṣmakhaṇḍaṃ yathā syāt prakalpyātyuṣṇapānīyaṃ prakṣipya yāmaikaṃ yāvat sthāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 4.2 pāribhadrarasaiḥ peṣyaṃ hiṅgulaṃ yāmamātrakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 7.3 navasāraṃ dhūmasāraṃ sphaṭikaṃ yāmamātrakam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 11.1 prajvālya dvādaśayāmaṃ svāṅgaśītaṃ samuddharet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 13.3 navasāraṃ ca sphaṭikaṃ sanāgaṃ yāmamātrakam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 14.2 budhaśca vālukāyantre yāmadvādaśakaṃ pacet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 166.1, 3.2 sūtamekaṃ dvidhā gandhaṃ yāmaṃ kanyāvimarditam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 166.1, 3.4 samyaṅmṛllavaṇaiḥ sārdhaṃ caturyāmaṃ pacet sudhīḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 171.2, 4.0 mardanam atra yāmacatuṣṭayaṃ yāvaditi sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 13.0 yāvad yāmadvayaṃ bhavati tāvat kharāgninā pacedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 5.0 yāmaṃ vicūrṇayediti tayoḥ śuddharasagandhakayoḥ kajjalīṃ kuryādityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 12.0 yāmārdhamityanena ghaṭikācatuṣṭayaṃ yāvat etatsiddhaṃ bhavati tadā prativiṣāṃ mocarasaṃ ca pṛthaksiddhaṃ rasatulyaṃ melayitvā paścāduktadravyasya rasaiḥ kṛtvā bhāvayet //