Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 48.2 dhānyāmlairmardayedyāmaṃ tiryakpātanayantrake //
ĀK, 1, 4, 78.2 pratyekaṃ daśaniṣkaṃ ca yāmaṃ jambīramarditam //
ĀK, 1, 4, 90.1 jambīranīraiḥ saṃmardya yāmaṃ kalkena tena ca /
ĀK, 1, 4, 110.1 dhānyābhraṃ ravidugdhena mardayedyāmamātrakam /
ĀK, 1, 4, 128.2 kalkadraveṇa pūrvābhraṃ yāmaṃ saṃmardayeddṛḍham //
ĀK, 1, 4, 362.2 mardayedyāmamātraṃ tu kūrmayantre viḍānvite //
ĀK, 1, 4, 442.1 palāśadaṇḍenāmardyaṃ caturyāmena bhasmati /
ĀK, 1, 4, 442.2 tadbhasma gandhakaṃ tulyamamle yāmaṃ prapeṣayet //
ĀK, 1, 7, 18.1 dahedrātrau caturyāmaṃ rātryante pariṣecayet /
ĀK, 1, 7, 39.1 ceṣṭitaṃ jānumadhyasthaṃ vajraṃ yāmadvayānmṛdu /
ĀK, 1, 7, 103.1 triyāmamathanādeva kāntātsatvaṃ patecchuci /
ĀK, 1, 9, 5.2 varājambīrakanyāgnidravairyāmaṃ vimardayet //
ĀK, 1, 9, 10.1 śuddho bhaveccaturyāmātpāradaḥ syādrasāyane /
ĀK, 1, 9, 12.1 pacedguṇḍakayantrasthāṃ mūṣāṃ yāmacatuṣṭayam /
ĀK, 1, 12, 11.1 ghaṇṭāṃ ninādayedanyaścaturyāmāvadhi priye /
ĀK, 1, 19, 10.1 yāmaiścaturbhir divasastathā rātrirbhavetpriye /
ĀK, 1, 19, 214.1 yāmadvaye pacettīkṣṇaḥ ṣaḍyāmānmandapāvakaḥ /
ĀK, 1, 19, 214.1 yāmadvaye pacettīkṣṇaḥ ṣaḍyāmānmandapāvakaḥ /
ĀK, 1, 19, 214.2 kṛcchrādannaṃ samāgnistu caturyāmātpacetsukham //
ĀK, 1, 23, 25.1 daradaṃ yāmamātraṃ tu pāribhadradravaiḥ priye /
ĀK, 1, 23, 30.1 varājambīrakanyāgnidravairyāmaṃ vimardayet /
ĀK, 1, 23, 34.2 śuddho bhaveccaturyāmātpārado yogavāhakaḥ //
ĀK, 1, 23, 37.1 caturyāmamajāmūtraiḥ ṣoḍaśāṃśaṃ suvarcalam /
ĀK, 1, 23, 39.2 jambīrasya rasaiḥ sarvaṃ caturyāmaṃ pṛthakpṛthak //
ĀK, 1, 23, 53.1 niyāmakauṣadhairmardyaṃ caturyāmaṃ rasaṃ dṛḍham /
ĀK, 1, 23, 57.2 triyāmadhamanādevaṃ bhasmībhavati pāradaḥ //
ĀK, 1, 23, 80.1 sūtamabhraṃ vaṭakṣīraistriyāmaṃ mardayetpriye /
ĀK, 1, 23, 84.1 bījaiḥ samāṃśaiḥ saṃmardyaṃ caturyāmaṃ sureśvari /
ĀK, 1, 23, 104.1 mṛdumadhyamacaṇḍākhyavahnau yāmacatuṣṭayam /
ĀK, 1, 23, 125.2 sikatāyantrake pacyāccaturyāmena bhasmitaḥ //
ĀK, 1, 23, 148.2 mṛdvagninā pacedyāmaṃ karāṅguṣṭhena cālayet //
ĀK, 1, 23, 166.1 kuṭṭayenmardayed grāvṇā piṣṭiḥ syādyāmamātrake /
ĀK, 1, 23, 182.2 yāmamamlena saṃmardyaṃ khyāto'yaṃ hemapiṣṭikā //
ĀK, 1, 23, 208.2 kapitthasya śiphānīrairyāmaṃ sūtaṃ vimardayet //
ĀK, 1, 23, 216.2 yāmaikaṃ cūrṇayetkhalve kācakupyāṃ niveśayet //
ĀK, 1, 23, 217.1 ruddhvā dvādaśayāmāntaṃ vālukāyantrake pacet /
ĀK, 1, 23, 222.2 gomūtre tadgataṃ yāmaṃ naramūtrairdinatrayam //
ĀK, 1, 23, 227.2 tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu //
ĀK, 1, 23, 473.2 yāmamuṣṇāmbunā ghṛṣṭvā tārapatrāṇi lepayet //
ĀK, 1, 23, 746.1 yāmamātraṃ tu gharme ca drutirmilati vai rasam /
ĀK, 1, 24, 133.1 yāmatrayaṃ mardayitvā golakaṃ kārayedbudhaḥ /
ĀK, 1, 24, 142.2 yāmatrayaṃ mardayitvā golakaṃ kārayedbudhaḥ //
ĀK, 1, 24, 184.2 yāmaṃ saṃmardayecchlakṣṇaṃ kācakūpyāṃ vinikṣipet //
ĀK, 1, 24, 186.2 rasārdhaṃ gandhakaṃ mardyaṃ yāmayugmaṃ kharātape //
ĀK, 1, 26, 16.1 dviyāmaṃ svedayedevaṃ rasotthāpanahetave /
ĀK, 1, 26, 73.2 evaṃ yāmatrayaṃ yāvattato gandhakasambhavaḥ //
ĀK, 1, 26, 135.1 paceta cullyāṃ yāmaṃ vā rasaṃ tatpuṭayantrakam /
ĀK, 1, 26, 161.1 yāmayugmaparidhmānānnāsau dravati vahninā /
ĀK, 1, 26, 163.2 vajramūṣeti nirdiṣṭā yāmamagniṃ saheta sā //
ĀK, 1, 26, 167.2 sahate'gniṃ caturyāmaṃ draveṇa vyathitā satī //
ĀK, 1, 26, 191.1 yāmadvayaṃ dṛḍhaṃ tena kuryānmūṣāṃ ca sampuṭam /
ĀK, 2, 1, 20.1 yāmaikaṃ gandhakaṃ mardyaṃ bṛhatyā cājagandhayā /
ĀK, 2, 1, 29.1 gandhakaṃ yāmamātraṃ vā madyabrāhmyajagandhayoḥ /
ĀK, 2, 1, 57.2 dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase //
ĀK, 2, 1, 58.1 tilataile pacedyāmaṃ yāmaṃ ca triphalājale /
ĀK, 2, 1, 58.1 tilataile pacedyāmaṃ yāmaṃ ca triphalājale /
ĀK, 2, 1, 58.2 evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam //
ĀK, 2, 1, 80.1 dolāyantre pacedyāmaṃ yāmaṃ chāgotthamūtrakaiḥ /
ĀK, 2, 1, 80.1 dolāyantre pacedyāmaṃ yāmaṃ chāgotthamūtrakaiḥ /
ĀK, 2, 1, 83.1 dinānte mardayedyāmaṃ mitrapañcakasaṃyutam /
ĀK, 2, 1, 102.1 ḍolāyantreṇa mṛdvagnau yāmamātraṃ punaḥ pacet /
ĀK, 2, 1, 115.2 bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ //
ĀK, 2, 1, 124.1 bhāvitaṃ mardayedyāmaṃ dinaṃ vātāritailakaiḥ /
ĀK, 2, 1, 168.1 dhānyābhraṃ mardayedyāmaṃ matsyākṣīsvarasaistataḥ /
ĀK, 2, 1, 177.1 yāmaṃ mardyaṃ tu tadgolaṃ ruddhvā gajapuṭe pacet /
ĀK, 2, 2, 29.2 amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet //
ĀK, 2, 2, 34.1 svarṇasya dviguṇaṃ sūtaṃ yāmamamlena mardayet /
ĀK, 2, 2, 42.2 tadgolaṃ pātanāyantre haṭhād yāmatrayaṃ pacet //
ĀK, 2, 4, 20.2 gomūtreṇa pacedyāmaṃ tāmrapātraṃ dṛḍhāgninā //
ĀK, 2, 4, 32.2 yāmaikaṃ tāmrapākena bhasmībhavati niścitam //
ĀK, 2, 4, 33.1 sūtamekaṃ dvidhā gandhaṃ yāmaṃ kanyā vimardayet /
ĀK, 2, 4, 34.2 caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam //
ĀK, 2, 4, 51.1 yāmamātraṃ pacetsamyak śītānyākṛṣya cūrṇayet /
ĀK, 2, 4, 52.1 bhakṣitaṃ vāmayitvātha recayitvā dviyāmataḥ /
ĀK, 2, 4, 59.1 prapacedyāmaparyantaṃ svāṅgaśītaṃ vicūrṇayet /
ĀK, 2, 5, 43.1 bhāvayettaddraveṇaiva puṭānte yāmamātrakam /
ĀK, 2, 5, 45.2 yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake //
ĀK, 2, 5, 46.1 ācchādyairaṇḍapatraiśca yāmārdhe 'tyuṣṇatāṃ gatam /
ĀK, 2, 6, 29.1 alpāgnau pācayedyāmaṃ bhasma taccitrakadravaiḥ /
ĀK, 2, 6, 30.1 yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ /
ĀK, 2, 6, 35.1 yāmaikaṃ pācayeccullyāṃ samuddhṛtya vimiśrayet /
ĀK, 2, 7, 37.2 triyāmadhamanād eva sattvaṃ patati nirmalam //
ĀK, 2, 7, 43.2 evaṃ vyastaṃ samastaṃ vā yāmamātreṇa marditam //
ĀK, 2, 7, 63.2 mardayet triphalākvāthair yāmaṃ gharme viśoṣayet //
ĀK, 2, 7, 67.2 yāmaṃ tattāpayed gharme tato gajapuṭe pacet //
ĀK, 2, 7, 72.2 yāmamātraṃ khare gharme sthāpayellohapātragam //
ĀK, 2, 8, 116.2 jānumadhye sthitaṃ yāmaṃ tad vajraṃ mṛdutāṃ vrajet //
ĀK, 2, 8, 214.2 ḍolāyantre caturyāmaṃ śuddhireṣāṃ mahottamā //