Occurrences

Ṛgveda
Mahābhārata
Rāmāyaṇa
Kumārasaṃbhava
Meghadūta
Śatakatraya
Parāśarasmṛtiṭīkā
Gokarṇapurāṇasāraḥ

Ṛgveda
ṚV, 3, 58, 1.2 ā dyotaniṃ vahati śubhrayāmoṣasa stomo aśvināv ajīgaḥ //
Mahābhārata
MBh, 7, 159, 13.1 triyāmā rajanī caiṣā ghorarūpā bhayānakā /
Rāmāyaṇa
Rām, Yu, 36, 14.2 aspṛṣṭvā śayanaṃ gātraistriyāmā yāti śarvarī //
Kumārasaṃbhava
KumSaṃ, 7, 95.2 api śayanasakhībhyo dattavācaṃ kathaṃcit pramathamukhavikārair hāsayāmāsa gūḍham //
Meghadūta
Megh, Uttarameghaḥ, 49.1 saṃkṣipyante kṣaṇa iva kathaṃ dīrghayāmā triyāmā sarvāvasthāsv ahar api kathaṃ mandamandātapaṃ syāt /
Śatakatraya
ŚTr, 2, 100.2 yeṣāṃ no kaṇṭhalagnā kṣaṇam api tuhinakṣodadakṣā mṛgākṣī teṣām āyāmayāmā yamasadanasamā yāminī yāti yūnām //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 303.2 na saparṇā nātiyāmā homeṣu tu vijānatā //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 71.1 uddhārayāmāsa ca taṃ piśācatvād dvijottamaḥ /