Occurrences

Ṛgveda
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rasādhyāya
Sarvāṅgasundarā
Ānandakanda
Śārṅgadharasaṃhitā
Bhāvaprakāśa

Ṛgveda
ṚV, 8, 7, 7.1 ud u tye aruṇapsavaś citrā yāmebhir īrate /
ṚV, 9, 67, 7.2 indraṃ yāmebhir āśata //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 16, 17.2 dvābhyāṃ caturbhiraṣṭābhiryāmairjīryanti yāḥ kramāt //
Matsyapurāṇa
MPur, 51, 40.2 samatīte tu sarge ye yāmaiḥ saha surottamaiḥ //
MPur, 51, 46.2 vartante vartamānaiśca yāmairdevaiḥ sahāgnayaḥ //
Rasamañjarī
RMañj, 6, 301.2 marditaṃ vālukāyantre yāmaiḥ kūpīgataṃ pacet //
Rasaprakāśasudhākara
RPSudh, 11, 67.2 vahniṃ dvādaśabhiryāmaiḥ kuryācchītaṃ samāharet //
Rasaratnākara
RRĀ, R.kh., 3, 33.1 evaṃ punaḥ punardhmātastriyāmair mriyate rasaḥ /
Rasādhyāya
RAdhy, 1, 412.2 yāmairgālyāḥ kramāt sarvāḥ svāṃgaśītāḥ samuddharet //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 18.2, 1.0 dvābhyāṃ yāmābhyāṃ praharābhyāṃ yā snehasya mātrā prayuktā jāṭharānalavaśājjarāṃ yāti sā tasya hrasvā mātrā caturbhir yāmairyā jīryati sā tasya madhyamā mātrā aṣṭābhir yāmair yā jīryati sottamā mātrā kramāt yathākramaṃ tā hrasvamadhyamottamā mātrāḥ //
SarvSund zu AHS, Sū., 16, 18.2, 1.0 dvābhyāṃ yāmābhyāṃ praharābhyāṃ yā snehasya mātrā prayuktā jāṭharānalavaśājjarāṃ yāti sā tasya hrasvā mātrā caturbhir yāmairyā jīryati sā tasya madhyamā mātrā aṣṭābhir yāmair yā jīryati sottamā mātrā kramāt yathākramaṃ tā hrasvamadhyamottamā mātrāḥ //
Ānandakanda
ĀK, 1, 19, 10.1 yāmaiścaturbhir divasastathā rātrirbhavetpriye /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 33.2 evaṃ dvādaśabhir yāmairmriyate sūtakottamaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 173.1 evaṃ dvādaśabhiryāmairmriyate rasa uttamaḥ /