Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 25, 20.2 sa yāmani prati śrudhi //
ṚV, 1, 33, 2.2 indraṃ namasyann upamebhir arkair ya stotṛbhyo havyo asti yāman //
ṚV, 1, 37, 3.2 ni yāmañ citram ṛñjate //
ṚV, 1, 37, 11.2 pra cyāvayanti yāmabhiḥ //
ṚV, 1, 38, 11.2 yātem akhidrayāmabhiḥ //
ṚV, 1, 85, 1.1 pra ye śumbhante janayo na saptayo yāman rudrasya sūnavaḥ sudaṃsasaḥ /
ṚV, 1, 112, 1.1 īᄆe dyāvāpṛthivī pūrvacittaye 'gniṃ gharmaṃ surucaṃ yāmann iṣṭaye /
ṚV, 1, 116, 13.1 ajohavīn nāsatyā karā vām mahe yāman purubhujā purandhiḥ /
ṚV, 1, 118, 3.1 pravadyāmanā suvṛtā rathena dasrāv imaṃ śṛṇutaṃ ślokam adreḥ /
ṚV, 1, 131, 7.3 riṣṭaṃ na yāmann apa bhūtu durmatir viśvāpa bhūtu durmatiḥ //
ṚV, 1, 138, 2.1 pra hi tvā pūṣann ajiraṃ na yāmani stomebhiḥ kṛṇva ṛṇavo yathā mṛdha uṣṭro na pīparo mṛdhaḥ /
ṚV, 1, 166, 1.2 aidheva yāman marutas tuviṣvaṇo yudheva śakrās taviṣāṇi kartana //
ṚV, 1, 168, 5.2 dhanvacyuta iṣāṃ na yāmani purupraiṣā ahanyo naitaśaḥ //
ṚV, 1, 181, 7.2 upastutāv avataṃ nādhamānaṃ yāmann ayāmañchṛṇutaṃ havam me //
ṚV, 1, 181, 7.2 upastutāv avataṃ nādhamānaṃ yāmann ayāmañchṛṇutaṃ havam me //
ṚV, 2, 34, 10.1 citraṃ tad vo maruto yāma cekite pṛśnyā yad ūdhar apy āpayo duhuḥ /
ṚV, 2, 36, 2.1 yajñaiḥ sammiślāḥ pṛṣatībhir ṛṣṭibhir yāmañchubhrāso añjiṣu priyā uta /
ṚV, 3, 2, 14.1 śuciṃ na yāmann iṣiraṃ svardṛśaṃ ketuṃ divo rocanasthām uṣarbudham /
ṚV, 3, 29, 6.2 citro na yāmann aśvinor anivṛtaḥ pari vṛṇakty aśmanas tṛṇā dahan //
ṚV, 3, 30, 13.1 didṛkṣanta uṣaso yāmann aktor vivasvatyā mahi citram anīkam /
ṚV, 3, 54, 14.1 viṣṇuṃ stomāsaḥ purudasmam arkā bhagasyeva kāriṇo yāmani gman /
ṚV, 4, 24, 2.2 sa yāmann ā maghavā martyāya brahmaṇyate suṣvaye varivo dhāt //
ṚV, 4, 27, 4.2 antaḥ patat patatry asya parṇam adha yāmani prasitasya tad veḥ //
ṚV, 4, 32, 24.1 aram ma usrayāmṇe 'ram anusrayāmṇe /
ṚV, 4, 32, 24.1 aram ma usrayāmṇe 'ram anusrayāmṇe /
ṚV, 5, 44, 4.1 pra va ete suyujo yāmann iṣṭaye nīcīr amuṣmai yamya ṛtāvṛdhaḥ /
ṚV, 5, 52, 2.2 te yāmann ā dhṛṣadvinas tmanā pānti śaśvataḥ //
ṚV, 5, 53, 16.1 stuhi bhojān stuvato asya yāmani raṇan gāvo na yavase /
ṚV, 5, 56, 4.2 aśmānaṃ cit svaryam parvataṃ girim pra cyāvayanti yāmabhiḥ //
ṚV, 5, 57, 3.1 dhūnutha dyām parvatān dāśuṣe vasu ni vo vanā jihate yāmano bhiyā /
ṚV, 5, 58, 7.1 prathiṣṭa yāman pṛthivī cid eṣām bharteva garbhaṃ svam icchavo dhuḥ /
ṚV, 5, 61, 15.2 śrotāro yāmahūtiṣu //
ṚV, 5, 66, 5.2 jrayasānāv aram pṛthv ati kṣaranti yāmabhiḥ //
ṚV, 5, 73, 9.2 tā yāman yāmahūtamā yāmann ā mṛᄆayattamā //
ṚV, 5, 73, 9.2 tā yāman yāmahūtamā yāmann ā mṛᄆayattamā //
ṚV, 5, 73, 9.2 tā yāman yāmahūtamā yāmann ā mṛᄆayattamā //
ṚV, 5, 80, 1.1 dyutadyāmānam bṛhatīm ṛtena ṛtāvarīm aruṇapsuṃ vibhātīm /
ṚV, 5, 81, 5.1 uteśiṣe prasavasya tvam eka id uta pūṣā bhavasi deva yāmabhiḥ /
ṚV, 6, 15, 5.2 tūrvan na yāmann etaśasya nū raṇa ā yo ghṛṇe na tatṛṣāṇo ajaraḥ //
ṚV, 6, 38, 1.2 panyasīṃ dhītiṃ daivyasya yāmañ janasya rātiṃ vanate sudānuḥ //
ṚV, 6, 38, 4.2 vardhāhainam uṣaso yāmann aktor vardhān māsāḥ śarado dyāva indram //
ṚV, 6, 49, 4.2 dyutadyāmā niyutaḥ patyamānaḥ kaviḥ kavim iyakṣasi prayajyo //
ṚV, 6, 64, 4.2 sā na ā vaha pṛthuyāmann ṛṣve rayiṃ divo duhitar iṣayadhyai //
ṚV, 7, 32, 26.2 śikṣā ṇo asmin puruhūta yāmani jīvā jyotir aśīmahi //
ṚV, 7, 58, 2.2 pra ye mahobhir ojasota santi viśvo vo yāman bhayate svardṛk //
ṚV, 7, 65, 1.2 yayor asuryam akṣitaṃ jyeṣṭhaṃ viśvasya yāmann ācitā jigatnu //
ṚV, 7, 66, 5.1 suprāvīr astu sa kṣayaḥ pra nu yāman sudānavaḥ /
ṚV, 7, 71, 4.1 yo vāṃ ratho nṛpatī asti voᄆhā trivandhuro vasumāṁ usrayāmā /
ṚV, 7, 85, 1.2 ghṛtapratīkām uṣasaṃ na devīṃ tā no yāmann uruṣyatām abhīke //
ṚV, 8, 22, 14.1 tāv id doṣā tā uṣasi śubhas patī tā yāman rudravartanī /
ṚV, 8, 52, 5.2 ayāmann ugro maghavā purūvasur gor aśvasya pra dātu naḥ //
ṚV, 8, 73, 6.1 aśvinā yāmahūtamā nediṣṭhaṃ yāmy āpyam /
ṚV, 9, 39, 4.1 ayaṃ sa yo divas pari raghuyāmā pavitra ā /
ṚV, 9, 45, 4.1 aty ū pavitram akramīd vājī dhuraṃ na yāmani /
ṚV, 9, 67, 10.1 avitā no ajāśvaḥ pūṣā yāmani yāmani /
ṚV, 9, 67, 10.1 avitā no ajāśvaḥ pūṣā yāmani yāmani /
ṚV, 9, 86, 16.2 marya iva yuvatibhiḥ sam arṣati somaḥ kalaśe śatayāmnā pathā //
ṚV, 9, 88, 3.1 vāyur na yo niyutvāṁ iṣṭayāmā nāsatyeva hava ā śambhaviṣṭhaḥ /
ṚV, 9, 106, 5.2 sahasrayāmā pathikṛd vicakṣaṇaḥ //
ṚV, 10, 3, 4.2 īḍyasya vṛṣṇo bṛhataḥ svāso bhāmāso yāmann aktavaś cikitre //
ṚV, 10, 46, 10.2 sa yāmann agne stuvate vayo dhāḥ pra devayan yaśasaḥ saṃ hi pūrvīḥ //
ṚV, 10, 64, 1.1 kathā devānāṃ katamasya yāmani sumantu nāma śṛṇvatām manāmahe /
ṚV, 10, 77, 4.1 yuṣmākam budhne apāṃ na yāmani vithuryati na mahī śratharyati /
ṚV, 10, 77, 8.2 te no 'vantu rathatūr manīṣām mahaś ca yāmann adhvare cakānāḥ //
ṚV, 10, 78, 6.2 śiśūlā na krīḍayaḥ sumātaro mahāgrāmo na yāmann uta tviṣā //
ṚV, 10, 80, 5.1 agnim ukthair ṛṣayo vi hvayante 'gniṃ naro yāmani bādhitāsaḥ /
ṚV, 10, 92, 13.2 ātmānaṃ vasyo abhi vātam arcata tad aśvinā suhavā yāmani śrutam //
ṚV, 10, 93, 12.1 etam me stomaṃ tanā na sūrye dyutadyāmānaṃ vāvṛdhanta nṛṇām /
ṚV, 10, 94, 13.1 tad id vadanty adrayo vimocane yāmann añjaspā iva ghed upabdibhiḥ /
ṚV, 10, 127, 4.1 sā no adya yasyā vayaṃ ni te yāmann avikṣmahi /