Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Kauṣītakibrāhmaṇa
Ṛgveda
Ṛgvedakhilāni

Aitareyabrāhmaṇa
AB, 1, 16, 33.0 tam marjayanta sukratum puroyāvānam ājiṣu sveṣu kṣayeṣu vājinam iti //
Atharvaveda (Śaunaka)
AVŚ, 9, 2, 13.2 yavayāvāno devā yavayantv enam //
Kauṣītakibrāhmaṇa
KauṣB, 8, 7, 15.0 prātaryāvāṇā prathamā yajadhvam iti pūrvāhṇe sūktam //
Ṛgveda
ṚV, 1, 44, 13.1 śrudhi śrutkarṇa vahnibhir devair agne sayāvabhiḥ /
ṚV, 1, 44, 13.2 ā sīdantu barhiṣi mitro aryamā prātaryāvāṇo adhvaram //
ṚV, 1, 45, 9.1 prātaryāvṇaḥ sahaskṛta somapeyāya santya /
ṚV, 1, 84, 10.2 yā indreṇa sayāvarīr vṛṣṇā madanti śobhase vasvīr anu svarājyam //
ṚV, 1, 90, 5.1 uta no dhiyo goagrāḥ pūṣan viṣṇav evayāvaḥ /
ṚV, 2, 34, 11.1 tān vo maho maruta evayāvno viṣṇor eṣasya prabhṛthe havāmahe /
ṚV, 2, 39, 2.1 prātaryāvāṇā rathyeva vīrājeva yamā varam ā sacethe /
ṚV, 3, 34, 2.2 indra kṣitīnām asi mānuṣīṇāṃ viśāṃ daivīnām uta pūrvayāvā //
ṚV, 5, 35, 7.1 asmākam indra duṣṭaram puroyāvānam ājiṣu /
ṚV, 5, 35, 7.2 sayāvānaṃ dhane dhane vājayantam avā ratham //
ṚV, 5, 77, 1.1 prātaryāvāṇā prathamā yajadhvam purā gṛdhrād araruṣaḥ pibātaḥ /
ṚV, 7, 1, 5.2 na yaṃ yāvā tarati yātumāvān //
ṚV, 7, 10, 2.2 agnir janmāni deva ā vi vidvān dravad dūto devayāvā vaniṣṭhaḥ //
ṚV, 7, 31, 8.1 taṃ tvā marutvatī pari bhuvad vāṇī sayāvarī /
ṚV, 8, 25, 12.2 śrudhi svayāvan sindho pūrvacittaye //
ṚV, 8, 26, 18.1 uta syā śvetayāvarī vāhiṣṭhā vāṃ nadīnām /
ṚV, 8, 26, 19.2 vahethe śubhrayāvānā //
ṚV, 8, 38, 2.1 tośāsā rathayāvānā vṛtrahaṇāparājitā /
ṚV, 8, 84, 8.1 tam marjayanta sukratum puroyāvānam ājiṣu /
ṚV, 9, 5, 9.1 tvaṣṭāram agrajāṃ gopām puroyāvānam ā huve /
ṚV, 10, 22, 11.2 yaddha śuṣṇasya dambhayo jātaṃ viśvaṃ sayāvabhiḥ //
ṚV, 10, 41, 2.1 prātaryujaṃ nāsatyādhi tiṣṭhathaḥ prātaryāvāṇam madhuvāhanaṃ ratham /
ṚV, 10, 70, 2.1 ā devānām agrayāveha yātu narāśaṃso viśvarūpebhir aśvaiḥ /
ṚV, 10, 92, 9.2 yebhiḥ śivaḥ svavāṁ evayāvabhir divaḥ siṣakti svayaśā nikāmabhiḥ //
ṚV, 10, 113, 2.2 devebhir indro maghavā sayāvabhir vṛtraṃ jaghanvāṁ abhavad vareṇyaḥ //
Ṛgvedakhilāni
ṚVKh, 1, 3, 2.1 sukhaṃ rathaṃ śatayāvānam āśuṃ prātaryāvāṇaṃ suṣadaṃ hiraṇyayam /