Occurrences

Vaitānasūtra
Vasiṣṭhadharmasūtra
Śāṅkhāyanagṛhyasūtra
Amarakośa
Daśakumāracarita
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnākara
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Vaitānasūtra
VaitS, 5, 3, 15.2 vanaspatiyāgād abhiṣicyamānam oṃ bhūr bhuvaḥ svar janad om iti vācayati //
Vasiṣṭhadharmasūtra
VasDhS, 4, 8.2 na ca prāṇivadhaḥ svargyas tasmād yāge vadho 'vadhaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 4, 3.0 mātṛyāgaṃ kṛtvā //
Amarakośa
AKośa, 2, 408.1 vipraśca brāhmaṇo 'sau ṣaṭkarmā yāgādibhirvṛtaḥ /
AKośa, 2, 415.1 sarvavedāḥ sa yeneṣṭo yāgaḥ sarvasvadakṣiṇaḥ /
AKośa, 2, 419.1 yajñaḥ savo 'dhvaro yāgaḥ saptatanturmakhaḥ kratuḥ /
AKośa, 2, 455.2 darśaśca paurṇamāsaśca yāgau pakṣāntayoḥ pṛthak //
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
Kātyāyanasmṛti
KātySmṛ, 1, 854.1 yathā yathā vibhāgāptaṃ dhanaṃ yāgārthatām iyāt /
Kūrmapurāṇa
KūPur, 1, 44, 12.1 ye dhārmikā vedavido yāgahomaparāyaṇāḥ /
KūPur, 2, 19, 13.1 sarveṣāmeva yāgānāmātmayāgaḥ paraḥ smṛtaḥ /
KūPur, 2, 19, 13.1 sarveṣāmeva yāgānāmātmayāgaḥ paraḥ smṛtaḥ /
KūPur, 2, 22, 100.1 akṛtvā mātṛyāgaṃ tu yaḥ śrāddhaṃ pariveṣayet /
KūPur, 2, 23, 68.1 yajñe vivāhakāle ca devayāge tathaiva ca /
KūPur, 2, 24, 15.1 na somayāgādadhiko maheśārādhane kratuḥ /
Liṅgapurāṇa
LiPur, 1, 77, 93.1 yāgopayogadravyāṇi śivāya vinivedayet /
LiPur, 2, 22, 1.2 snānayāgādikarmāṇi kṛtvā vai bhāskarasya ca /
LiPur, 2, 28, 84.1 yāgopakaraṇaṃ divyamācāryāya pradāpayet /
LiPur, 2, 47, 46.2 utsavaśca prakartavyo homayāgabaliḥ kramāt //
LiPur, 2, 48, 1.3 svair mantrair yāgakuṇḍāni vinyasyaikaikameva ca //
Matsyapurāṇa
MPur, 58, 20.2 paścimaṃ dvāramāsādya praviśedyāgamaṇḍapam //
MPur, 58, 56.2 sahaiva viṣṇoḥ paramaṃ padaṃ yatprāpnoti tadyāgaphalena bhūyaḥ //
MPur, 110, 19.1 vrataṃ dānaṃ tapastīrthaṃ yāgāḥ sarve sadakṣiṇāḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 14.0 sā ca tryaṅgā dānayāgatāpāṅgeti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 18.0 parameśvaraniyogābhisaṃdhinā bhasmasnānādikriyāṇāṃ yathāvihitakaraṇaṃ yāgaḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.10 aviśuddhiḥ somādiyāgasya paśubījādivadhasādhanatā /
Viṣṇupurāṇa
ViPur, 2, 4, 56.2 yāgai rudrasvarūpastha ijyate yajñasaṃnidhau //
ViPur, 4, 4, 86.1 rāmo 'pi bāla eva viśvāmitrayāgarakṣaṇāya gacchaṃs tāṭakāṃ jaghāna //
ViPur, 4, 5, 3.1 tam āha vasiṣṭho 'ham indreṇa pañcavarṣaśatayāgārthaṃ prathamaṃ vṛtaḥ //
ViPur, 4, 5, 5.1 vasiṣṭho 'py anena samanvicchitam ityamarapater yāgam akarot //
ViPur, 4, 5, 6.1 so 'pi tatkāla evānyair gautamādibhir yāgam akarot //
ViPur, 4, 5, 7.1 samāpte cāmarapater yāge tvarayā vasiṣṭho nimiyajñaṃ kariṣyāmīty ājagāma //
ViPur, 5, 15, 8.1 dhanurmahamahāyāgavyājenānīya tau vrajāt /
ViPur, 6, 6, 13.1 ekadā vartamānasya yāge yogavidāṃ vara /
ViPur, 6, 6, 19.2 tataś cāvikalo yāgo muniśreṣṭha bhaviṣyati //
ViPur, 6, 6, 34.2 yāgabhūmim upāgamya cakre sarvāḥ kriyāḥ kramāt //
ViPur, 6, 6, 35.1 krameṇa vidhivad yāgaṃ nītvā so 'vabhṛthāplutaḥ /
ViPur, 6, 6, 42.1 niṣpādito mayā yāgaḥ samyak tvadupadeśataḥ /
ViPur, 6, 7, 9.2 rājyaṃ yāgāṃś ca vividhān bhogaiḥ puṇyakṣayaṃ tathā //
Viṣṇusmṛti
ViSmṛ, 36, 1.1 yāgasthasya kṣatriyasya vaiśyasya ca rajasvalāyāś cāntarvatnyāś cātrigotrāyāś cāvijñātasya garbhasya śaraṇāgatasya ca ghātanaṃ brahmahatyāsamānīti //
ViSmṛ, 50, 7.1 yāgasthaṃ kṣatriyaṃ vaiśyaṃ vā //
ViSmṛ, 59, 11.0 śūdrānnaṃ yāge pariharet //
Yājñavalkyasmṛti
YāSmṛ, 3, 251.1 yāgasthakṣatraviḍghātī cared brahmahaṇi vratam /
Bhāgavatapurāṇa
BhāgPur, 8, 8, 40.2 satrayāga ivaitasminneṣa dharmaḥ sanātanaḥ //
Bhāratamañjarī
BhāMañj, 1, 873.1 tasyānujā samudabhūdyāgakuṇḍācca kanyakā /
BhāMañj, 13, 964.1 lolupairdambhagurubhiḥ paśuyāgo 'dhigamyate /
BhāMañj, 13, 984.2 tārayatyeva tamaso dravyayāgo hi bandhanam //
Garuḍapurāṇa
GarPur, 1, 31, 3.1 kṛtvā snānaṃ tataḥ sandhyāṃ tato yāgagṛhaṃ vrajet /
GarPur, 1, 34, 8.2 ādau snātvā tathācamya tato yāgagṛhaṃ vrajet //
GarPur, 1, 48, 28.2 tenārghyapātratoyena prokṣayedyāgamaṇḍapam //
GarPur, 1, 48, 100.1 yāgānte kapilāṃ dadyādācāryāya ca cāmaram /
GarPur, 1, 82, 9.1 gayātīrthaṃ paraṃ jñātvā yāgaṃ cakre pitāmahaḥ /
GarPur, 1, 142, 9.2 yāgaṃ kṛtvā mahābāhurmahendre parvate sthitaḥ //
Kathāsaritsāgara
KSS, 3, 3, 133.1 evaṃ yāgapradānādisukṛtaiḥ śubhakarmaṇām /
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 28.1 yāgahetunā prathamavarṇasya yathāvācanikābhyanujñānam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 8.0 vidyata eva devatā sā tu śabdān nātiricyate api tu ayogolakavahnivad anupalabhyamānavācyārthapṛthagbhāvaḥ śabda eva teṣu teṣu kriyāviśeṣeṣu aṅgabhāvaṃ gacchan yāgasampradānadevatā viśeṣākhyāṃ labhate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 4.1 vigrahavattve tu bhinnadeśāvasthiteṣu yugapat prārabdhayāgeṣu yajvasu mūrtatvāt tasyāḥ sāṃnidhyānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 8.0 tasmāt samakālam anekagṛhabhojanopanimantritānāṃ yathāsmākam anekagṛhabhojanaṃ na dṛṣṭam evaṃ devatāyās tulyakālaṃ bhinnadeśasthayāgasāṃnidhyaṃ mūrtatvān na saṃbhāvyam iti śabdamātratvam evāsyāḥ sādhīyaḥ //
Narmamālā
KṣNarm, 2, 115.2 niyoginā yāgavidhau vijñapto bhagavānguruḥ //
KṣNarm, 2, 117.1 śvaśuro yāgasambhāre yatnāhūto niyoginā /
KṣNarm, 3, 1.1 atha yāgotsave tasminsarve divirabāndhavāḥ /
KṣNarm, 3, 21.2 dhṛtā niyoginā yāgaparicaryāvidhau guroḥ //
KṣNarm, 3, 48.1 ihaiva suciraṃ nātha yāgavyagre tvayi sthite /
KṣNarm, 3, 48.2 pratīkṣante pare śiṣyā yāgotsavasamutsukāḥ //
KṣNarm, 3, 49.2 kṛtayāgasamārambhaḥ sa bhavantamudīkṣate //
KṣNarm, 3, 60.2 sampūrṇaḥ kriyatāṃ yāgaḥ pāṇḍuvallīnirantaraḥ //
KṣNarm, 3, 62.2 yo 'sau tasyāstvayā varṣadine yāgaṃ samīhate //
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 17.1 tasya yāgapravṛttasya kupito bhagavān raviḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 7.0 sarvavedasaḥ sarvasvadakṣiṇaṃ yāgaṃ kṛtvā niḥsvatvam āpanno dravyārthī tam ityarthaḥ //
Rasamañjarī
RMañj, 1, 11.2 devībhaktaḥ sadā dhīro devatāyāgatatparaḥ //
Rasaratnākara
RRĀ, V.kh., 1, 13.2 devībhaktaḥ sadā dhīro devatāyāgatatparaḥ //
Tantrasāra
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, 4, 42.0 tad evam yad uktaṃ yāgahomādi tat evaṃvidhe maheśvara eva mantavyam //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, Trayodaśam āhnikam, 1.0 atha prasannahṛdayo yāgasthānaṃ yāyāt tac ca yatraiva hṛdayaṃ prasādayuktaṃ parameśvarasamāveśayogyaṃ bhavati tad eva na tu asya anyal lakṣaṇam uktāv api dhyeyatādātmyam eva kāraṇam tad api bhāvaprasādād eva iti nānyat sthānam //
TantraS, Trayodaśam āhnikam, 4.0 tatra yāgagṛhāgre bahir eva sāmānyanyāsaṃ kuryāt karayoḥ pūrvaṃ tato dehe //
TantraS, Trayodaśam āhnikam, 12.0 evam arghapātre nyasya puṣpadhūpādyaiḥ pūjayitvā tadvipruḍbhir yāgasāraṃ puṣpādi ca prokṣayet //
TantraS, Trayodaśam āhnikam, 16.0 tato 'pi phaṭ phaṭ phaṭ iti astrajaptapuṣpaṃ prakṣipya vighnān apasāritān dhyātvā antaḥ praviśya parameśvarakiraṇeddhayā dṛṣṭyā abhito yāgagṛhaṃ paśyet //
TantraS, Trayodaśam āhnikam, 40.0 satyataḥ tadāviṣṭasya tathāpi bahir api kāryo yāgo 'vacchedahānaya eva yo 'pi tathā samāveśabhāk na bhavati tasya mukhyo bahiryāgaḥ tadabhyāsāt samāveśalābho yatas tasyāpi tu paśutātirodhānāyāntaryāgaḥ tadarūḍhāv api tatsaṃkalpabalasya śuddhipradatvāt //
TantraS, Trayodaśam āhnikam, 44.0 upakaraṇadravyāṇāṃ yāgagṛhāntarvartitayā parameśatejobṛṃhaṇena pūjopakaraṇayogyatārpaṇam iti //
TantraS, Trayodaśam āhnikam, 45.0 tatra sarvopakaraṇapūrṇaṃ yāgagṛhaṃ vidhāya bhagavatīṃ mālinīṃ mātṛkāṃ vā smṛtvā tadvarṇatejaḥpuñjabharitaṃ gṛhītaṃ bhāvayan puṣpāñjaliṃ kṣipet //
TantraS, Caturdaśam āhnikam, 4.0 samayyantaṃ vidhiṃ kṛtvā tṛtīye 'hni triśūlābje maṇḍale sāmudāyikaṃ yāgaṃ pūjayet tatra bāhyaparivāraṃ dvāradevatācakraṃ ca bahiḥ pūjayet tato maṇḍalapūrvabhāge aiśakoṇāt ārabhya āgneyāntaṃ paṅktikrameṇa gaṇapatiṃ guruṃ paramaguruṃ parameṣṭhinaṃ pūrvācāryān yoginīcakraṃ vāgīśvarīṃ kṣetrapālaṃ ca pūjayet //
TantraS, Caturdaśam āhnikam, 9.0 kiṃ bahunā tarpaṇanaivedyaparipūrṇaṃ vittaśāṭhyavirahito yāgasthānaṃ kuryāt //
TantraS, Viṃśam āhnikam, 20.0 mārjāramūṣakaśvādibhakṣaṇe tu śaṅkā janitā nirayāya iti jñānī api lokānugrahecchayā na tādṛk kuryāt lokaṃ vā parityajya āsīta iti sthaṇḍilayāgaḥ //
TantraS, Viṃśam āhnikam, 33.0 tither eva viśeṣalābhāt anuyāgakālānuvṛttis tu parvadine mukhyā anuyāgaprādhānyāt parvayāgānām anuyāgo mūrtiyāgaḥ cakrayāgaḥ iti paryāyāḥ //
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
TantraS, Viṃśam āhnikam, 62.0 sarvayāgānteṣu upasaṃhṛte yāge aparedyuḥ gurupūjāṃ kuryāt pūrvaṃ hi sa vidhyaṅgatayā toṣito na tu prādhānyena iti tāṃ prādhānyena akurvan adhikārabandhena baddho bhavati //
TantraS, Viṃśam āhnikam, 62.0 sarvayāgānteṣu upasaṃhṛte yāge aparedyuḥ gurupūjāṃ kuryāt pūrvaṃ hi sa vidhyaṅgatayā toṣito na tu prādhānyena iti tāṃ prādhānyena akurvan adhikārabandhena baddho bhavati //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 49.0 ity eṣa yāmalayāgaḥ //
TantraS, Dvāviṃśam āhnikam, 50.0 uktavyāptike prāṇe viśvamaye proktasaṃvidvyāptyā tarpaṇānnagandhadhūpādisamarpaṇena upodbalanaṃ prāṇayāgaḥ //
TantraS, Dvāviṃśam āhnikam, 51.0 viśrāntirūḍhis tu saṃvidyāgaḥ prāg eva nirūpitaḥ //
TantraS, Dvāviṃśam āhnikam, 52.0 evam etebhyo yāgebhyo 'nyatamaṃ kṛtvā yadi tathāvidhanirvicikitsatāpacitritahṛdayaḥ śiṣyo bhavati tadā tasmai tadyāgadarśanapūrvakaṃ tilājyāhutipūrvakanirapekṣam eva pūrvoktavyāptyā anusaṃdhānakrameṇa avalokanayā dīkṣāṃ kuryāt parokṣadīkṣādike naimittikānte tu pūrva eva vidhiḥ //
TantraS, Dvāviṃśam āhnikam, 52.0 evam etebhyo yāgebhyo 'nyatamaṃ kṛtvā yadi tathāvidhanirvicikitsatāpacitritahṛdayaḥ śiṣyo bhavati tadā tasmai tadyāgadarśanapūrvakaṃ tilājyāhutipūrvakanirapekṣam eva pūrvoktavyāptyā anusaṃdhānakrameṇa avalokanayā dīkṣāṃ kuryāt parokṣadīkṣādike naimittikānte tu pūrva eva vidhiḥ //
TantraS, Dvāviṃśam āhnikam, 54.0 guruśarīre saptamaḥ kulayāgaḥ sarvottamaḥ so 'pi prāg yāgasāhityena sakṛd eva kṛtaḥ sarvaṃ pūrayati iti śivam //
Tantrāloka
TĀ, 1, 317.2 caturviṃśe 'ntyayāgākhye vaktavyaṃ paricarcyate //
TĀ, 2, 41.1 etattattvaparijñānaṃ mukhyaṃ yāgādi kathyate /
TĀ, 3, 70.2 mahāḍāmarake yāge śrīparā mastake tathā //
TĀ, 3, 289.2 adhvakᄆptir yāgavidhir homajapyasamādhayaḥ //
TĀ, 4, 211.1 eṣa yāgavidhiḥ ko 'pi kasyāpi hṛdi vartate /
TĀ, 4, 212.1 atra yāge gato rūḍhiṃ kaivalyamadhigacchati /
TĀ, 4, 278.2 yogyo 'bhinavagupto 'sminko 'pi yāgavidhau budhaḥ //
TĀ, 6, 23.1 baddhā yāgādikāle tu niṣkalatvācchivātmikā /
TĀ, 8, 271.2 gandharvayakṣarākṣasapitṛmunibhiścitritāstathā yāgāḥ //
TĀ, 16, 2.2 sāmudāyikayāge 'tha tathānyatra yathoditam //
TĀ, 16, 5.1 tasmādyathātathā yāgaṃ yāvaccakreṇa saṃmitam /
TĀ, 16, 16.1 yāgo bhavet susampūrṇastadadhiṣṭhānamātrataḥ /
TĀ, 16, 16.2 ekaśūle 'pyato yāge cintayettadadhiṣṭhitam //
TĀ, 16, 19.2 tato 'pi bhogayāgena vidyāṅgaṃ bhairavāṣṭakam //
TĀ, 16, 34.2 upātto yāgasānnidhye śamitaḥ śastramārutaiḥ //
TĀ, 16, 52.2 praveśito yāgabhuvi hatastatraiva sādhitaḥ //
TĀ, 16, 57.1 yāgenaivānugṛhṇāti kiṃ kiṃ yanna carācaram /
TĀ, 16, 84.1 ā yāgāntamahaṃ kumbhe saṃsthito vighnaśāntaye /
TĀ, 18, 9.2 vyāptiṃ sarvādhvasāmānyāṃ kiṃtu yāge na vistaraḥ //
TĀ, 26, 76.2 uktaḥ sthaṇḍilayāgo 'yaṃ nityakarmaṇi śambhunā //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 74.1 dhyānaṃ mānasayāgaṃ ca arghyasthāpanameva ca /
Ānandakanda
ĀK, 1, 2, 4.2 mantrasiddho mahāvīro devatāyāgatatparaḥ //
ĀK, 1, 2, 73.1 vāmapādaṃ puraskṛtya praviśedyāgamandiram /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 13, 9.0 karma kāryaṃ sādhanam uddeśyaṃ phalaṃ sādhyaṃ yathā yāganiṣpādyo dharmaḥ kāryatayā karma tajjanyastu svargādir uddeśyaḥ phalam evaṃ vamanādiṣvapi karmādhikaraṇādyunneyam //
ĀVDīp zu Ca, Śār., 1, 51.2, 7.0 kṛtaṃ karma yāgādi na phalarūpatayānyamupaiti evaṃ sati devadattakṛtena śubhakarmaṇā yajñadattādayo'pi sukhabhājaḥ syuḥ tasmāt kṣaṇabhaṅgiśarīrād atiriktaḥ karmakartā tatphalabhoktā cāstīti bhāvaḥ //
Śyainikaśāstra
Śyainikaśāstra, 1, 10.1 niṣiddhaiva mṛgavyā cettarhi yāgādisādhanam /
Śyainikaśāstra, 3, 8.2 grāmyāṇāṃ prokṣaṇaṃ śastaṃ yāgādiṣu yathāvidhi //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 28.1, 4.0 sautrāmaṇyāṃ tu yāgakartur eva prāśanaṃ nigamavākyenābhidhīyate netareṣām ṛtvijām tatrāpy āghrāṇenaiva prāśanapratipattir iti matāntaram iti ṛṣyantarāṇāṃ vacanam iti //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 29.2 pāpaṃ praśamam āyāti viṣṇuyāgaphalaṃ labhet //
GokPurS, 12, 88.2 aśvamedhādibhir yāgair bahubhir dakṣiṇāyutaiḥ //
GokPurS, 12, 95.1 bhuktvā putre rājyabhāraṃ samarpya kṛtvā yāgān aśvamedhādikāṃś ca /
Haribhaktivilāsa
HBhVil, 2, 116.1 yāgālayād uttarasyām āśāyāṃ snānamaṇḍape /
HBhVil, 2, 130.1 paridhāyāṃśuke śiṣya ācānto yāgamaṇḍape /
HBhVil, 2, 237.2 vārāhayāgaṃ kārttikyāṃ kadā drakṣyāmahe dhare //
HBhVil, 5, 245.2 ayaṃ yo mānaso yāgo jarāvyādhibhayāpahaḥ /
Janmamaraṇavicāra
JanMVic, 1, 170.1 pitruddeśena ca yāgajapahomopavāsādi gurum ārādhya avaśyaṃ vidhātavyam ity uktam śrīmahākule /
JanMVic, 1, 173.3 viśeṣeṇa mahāyāgapūjanaṃ prati na kṣamāḥ //
JanMVic, 1, 180.1 vinā yāgaṃ vinā homaṃ vinā mūrtiparigraham /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 5.1 atha yāgavidhiḥ gṛham āgatya sthaṇḍilam upalipya dvāradeśa ubhayapārśvayor bhadrakālyai bhairavāya dvārordhve lambodarāya namaḥ iti antaḥpraviśya āsanamantreṇa āsane sthitvā prāṇān āyamya ṣaḍaṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svātmani devaṃ siddhalakṣmīsamāśliṣṭapārśvam ardhenduśekharam āraktavarṇaṃ mātuluṅgagadāpuṇḍrekṣukārmukaśūlasudarśanaśaṅkhapāśotpaladhānyamañjarīnijadantāñcalaratnakalaśapariṣkṛtapāṇyekādaśakaṃ prabhinnakaṭam ānandapūrṇam aśeṣavighnadhvaṃsanighnaṃ vighneśvaraṃ dhyātvā //
Paraśurāmakalpasūtra, 3, 6.1 yāgamandiraṃ gatvā kᄆptākalpaḥ saṅkalpākalpo vā pīṭhamanunā āsane samupaviṣṭaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 104, 6.1 bahusvarṇasya yatproktaṃ yāgasya phalamuttamam /
Sātvatatantra
SātT, 5, 30.2 teṣāṃ tu bhagavadyāgo hy añjasā muktisādhakaḥ //
SātT, 5, 32.1 nityanaimittikaiḥ sattrair yāgair nāmāṣṭakāyutaiḥ /
Yogaratnākara
YRā, Dh., 387.2 kvathitaṃ nistuṣaṃ kṛtvā śuddhaṃ yāgeṣu yojayet //