Occurrences

Baudhāyanadharmasūtra
Taittirīyasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Meghadūta
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Tantrāloka
Āryāsaptaśatī

Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 16.1 bhavatpūrvāṃ bhikṣāmadhyāṃ yācñāntāṃ bhikṣāṃ caretsaptākṣarāṃ kṣāṃ ca hiṃ ca na vardhayet //
Taittirīyasaṃhitā
TS, 1, 5, 7, 34.1 yācñaivāsyaiṣopatiṣṭhate //
Mahābhārata
MBh, 3, 34, 49.1 pratiṣiddhā hi te yācñā yayā sidhyati vai dvijaḥ /
MBh, 12, 22, 7.1 na tyāgo na punar yācñā na tapo manujeśvara /
MBh, 13, 59, 4.1 yācñām āhur anīśasya abhihāraṃ ca bhārata /
Rāmāyaṇa
Rām, Ār, 45, 9.2 ayācatārthair anvarthair na ca yācñāṃ cakāra sā //
Amarakośa
AKośa, 2, 438.1 sanistvadhyeṣaṇā yācñābhiśastir yācanārthanā /
AKośa, 2, 590.2 yācñayāptaṃ yācitakaṃ nimayādāpamityakam //
Bhallaṭaśataka
BhallŚ, 1, 60.2 kiṃ kaustubhena vihito bhavato na nāma yācñāprasāritakaraḥ puruṣottamo 'pi //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 67.2 anugrahe 'pi yācñeti yad idaṃ tad idaṃ nanu //
BKŚS, 12, 84.2 yācñāvṛttikadarthitair bahubhir apy āptair na hi prārthakāḥ prītiṃ yānti tathā yathā tanubhir apy arthaiḥ sukhābhyāgataiḥ //
Kirātārjunīya
Kir, 14, 20.2 athāsti śaktiḥ kṛtam eva yācñayā na dūṣitaḥ śaktimatāṃ svayaṃgrahaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 6.2 tenārthitvaṃ tvayi vidhivaśāddūrabandhurgato 'haṃ yācñā moghā varam adhiguṇe nādhame labdhakāmā //
Tantrākhyāyikā
TAkhy, 2, 199.2 yācñābhaṅgabhayena gadgadagalaproccāritārdhākṣaraṃ ko dehīti vadet svadagdhajaṭharasyārthe manasvī pumān //
TAkhy, 2, 216.1 dāridryasya parā mūrtir yācñā na draviṇālpatā /
Viṣṇupurāṇa
ViPur, 6, 7, 6.1 na yācñā kṣatrabandhūnāṃ dharmāyaitat satāṃ matam /
Śatakatraya
ŚTr, 3, 22.2 yācñābhaṅgabhayena gadgadagalatruṭyadvilīnākṣaraṃ ko dehīti vadet svadagdhajaṭharasyārthe manasvī pumān //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 17.2 kṣmāṃ vāmanena jagṛhe tripadacchalena yācñām ṛte pathi caran prabhubhirna cālyaḥ //
BhāgPur, 4, 14, 29.3 anunīyamānastadyācñāṃ na cakre bhraṣṭamaṅgalaḥ //
BhāgPur, 4, 14, 30.2 bhagnāyāṃ bhavyayācñāyāṃ tasmai vidura cukrudhuḥ //
BhāgPur, 4, 27, 22.2 sthātumarhasi naikatra madyācñāvimukho mune //
Bhāratamañjarī
BhāMañj, 1, 710.2 na punastulyakulyeṣu yācñāvanataśekharaḥ //
BhāMañj, 1, 902.2 kṛpeva tatparitrāṇayācñātārapralāpinī //
BhāMañj, 5, 26.2 yācñāvihitasāmnā śrīśchinnahastasya kaṅkaṇaḥ //
BhāMañj, 6, 182.2 yācñā kṛtāñjalirupaiti parānyadeṣa śūrāstadiṅgitajaḍāḥ pṛthagityavocan //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 5.2 viśleṣeṇa kṣubhitamanasāṃ meghaśailadrumādau yācñādainyaṃ bhavati kimuta kvāpi saṃvedanārhe //
Hitopadeśa
Hitop, 1, 99.2 rahasyabhedo yācñā ca naiṣṭhuryaṃ calacittatā /
Hitop, 1, 128.1 yac cātraiva yācñayā jīvanaṃ tad apy atīvagarhitam /
Kathāsaritsāgara
KSS, 3, 3, 76.1 tatra taṃ kṛtayācñaṃ sa guhasenaṃ snuṣārthinam /
KSS, 3, 5, 91.2 pātālābhayayācñārthaṃ nāgarājam ivodgatam //
Tantrāloka
TĀ, 1, 333.2 guravaḥ pravicāraṇe yatastadviphalā dveṣakalaṃkahāniyācñā //
Āryāsaptaśatī
Āsapt, 2, 76.1 ājñā kākur yācñākṣepo hasitaṃ ca śuṣkaruditaṃ ca /
Āsapt, 2, 128.1 ujjhitasaubhāgyamadasphuṭayācñānaṅgabhītayor yūnoḥ /
Āsapt, 2, 318.1 na ca dūtī na ca yācñā na cāñjalir na ca kaṭākṣavikṣepaḥ /
Āsapt, 2, 383.2 prahitaṃ māṃ yācñāñjalisahasrakaraṇāya śikṣayati //
Āsapt, 2, 638.2 bahuyācñācaraṇagrahasādhyā roṣeṇa jāteyam //