Occurrences

Taittirīyasaṃhitā
Mahābhārata
Amarakośa
Bṛhatkathāślokasaṃgraha
Meghadūta
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāratamañjarī
Hitopadeśa
Tantrāloka
Āryāsaptaśatī

Taittirīyasaṃhitā
TS, 1, 5, 7, 34.1 yācñaivāsyaiṣopatiṣṭhate //
Mahābhārata
MBh, 3, 34, 49.1 pratiṣiddhā hi te yācñā yayā sidhyati vai dvijaḥ /
MBh, 12, 22, 7.1 na tyāgo na punar yācñā na tapo manujeśvara /
Amarakośa
AKośa, 2, 438.1 sanistvadhyeṣaṇā yācñābhiśastir yācanārthanā /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 67.2 anugrahe 'pi yācñeti yad idaṃ tad idaṃ nanu //
Meghadūta
Megh, Pūrvameghaḥ, 6.2 tenārthitvaṃ tvayi vidhivaśāddūrabandhurgato 'haṃ yācñā moghā varam adhiguṇe nādhame labdhakāmā //
Tantrākhyāyikā
TAkhy, 2, 216.1 dāridryasya parā mūrtir yācñā na draviṇālpatā /
Viṣṇupurāṇa
ViPur, 6, 7, 6.1 na yācñā kṣatrabandhūnāṃ dharmāyaitat satāṃ matam /
Bhāratamañjarī
BhāMañj, 6, 182.2 yācñā kṛtāñjalirupaiti parānyadeṣa śūrāstadiṅgitajaḍāḥ pṛthagityavocan //
Hitopadeśa
Hitop, 1, 99.2 rahasyabhedo yācñā ca naiṣṭhuryaṃ calacittatā /
Tantrāloka
TĀ, 1, 333.2 guravaḥ pravicāraṇe yatastadviphalā dveṣakalaṃkahāniyācñā //
Āryāsaptaśatī
Āsapt, 2, 76.1 ājñā kākur yācñākṣepo hasitaṃ ca śuṣkaruditaṃ ca /
Āsapt, 2, 318.1 na ca dūtī na ca yācñā na cāñjalir na ca kaṭākṣavikṣepaḥ /