Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Tantrasāra
Tantrāloka
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 40.2 sarve te narakaṃ yānti dātṛyājakapañcamāḥ //
BaudhDhS, 2, 1, 41.1 parivittaḥ parivettā dātā yaś cāpi yājakaḥ /
BaudhDhS, 2, 2, 18.1 atha patitāḥ samavasāya dharmāṃś careyur itaretarayājakā itaretarādhyāpakā mitho vivahamānāḥ /
Gautamadharmasūtra
GautDhS, 2, 6, 16.1 na bhojayet stenaklībapatitanāstikatadvṛttivīrahāgredidhiṣupatistrīgrāmayājakājāpālotsṛṣṭāgnimadyapakucarakūṭasākṣiprātihārikān //
GautDhS, 3, 2, 1.1 tyajet pitaraṃ rājaghātakaṃ śūdrayājakaṃ śūdrārthayājakaṃ vedaviplāvakaṃ bhrūṇahanaṃ yaś cāntyāvasāyibhiḥ saha saṃvased antyāvasāyinyāṃ ca //
GautDhS, 3, 2, 1.1 tyajet pitaraṃ rājaghātakaṃ śūdrayājakaṃ śūdrārthayājakaṃ vedaviplāvakaṃ bhrūṇahanaṃ yaś cāntyāvasāyibhiḥ saha saṃvased antyāvasāyinyāṃ ca //
Vasiṣṭhadharmasūtra
VasDhS, 13, 50.1 ṛtvijācāryāv ayājakānadhyāpakau heyāv anyatra hānāt patati //
VasDhS, 15, 11.1 vedaviplāvakaḥ śūdrayājaka uttamavarṇavargapatitās teṣāṃ pātraninayanam //
VasDhS, 23, 36.1 etenaiva garhitādhyāpakayājakā vyākhyātā dakṣiṇātyāgācca pūtā bhavantīti vijñāyate //
Āpastambadharmasūtra
ĀpDhS, 1, 29, 8.0 athābhiśastāḥ samavasāya careyur dhārmyam iti sāṃśityetaretarayājakā itaretarādhyāpakā mitho vivahamānāḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 2, 9.0 yājakādibhiś ca //
Aṣṭādhyāyī, 6, 2, 151.0 manktinvyākhyānaśayanāsanasthānayājakādikrītāḥ //
Mahābhārata
MBh, 1, 47, 17.2 paryakrāmaṃśca vidhivat sve sve karmaṇi yājakāḥ //
MBh, 1, 59, 35.2 khyātāścośanasaḥ putrāś catvāro 'surayājakāḥ //
MBh, 1, 118, 14.1 yājakaiḥ śuklavāsobhir hūyamānā hutāśanāḥ /
MBh, 1, 118, 21.4 hayamedhāgninā sarve yājakāḥ sapurohitāḥ /
MBh, 1, 118, 22.1 yājakair abhyanujñātaṃ pretakarmaṇi niṣṭhitaiḥ /
MBh, 1, 215, 11.41 tataste yājakāḥ kruddhāstam ūcur nṛpasattamam /
MBh, 1, 215, 11.96 durvāsasābhyanujñātā vipratasthuḥ sma yājakāḥ /
MBh, 2, 5, 35.1 kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā /
MBh, 2, 11, 57.1 prādācca draviṇaṃ prītyā yājakānāṃ nareśvaraḥ /
MBh, 3, 128, 3.3 savye pāṇau gṛhītvā tu yājako 'pi sma karṣati //
MBh, 3, 128, 12.2 aham atra pravekṣyāmi mucyatāṃ mama yājakaḥ /
MBh, 5, 33, 72.1 pramadāḥ kāmayāneṣu yajamāneṣu yājakāḥ /
MBh, 7, 61, 18.1 saptatantūn vitanvānā yam upāsanti yājakāḥ /
MBh, 8, 27, 81.1 rājayājakayājyena naṣṭaṃ dattaṃ havir bhavet //
MBh, 8, 30, 70.2 mauṣṭikānāṃ malaṃ śaṇḍāḥ śaṇḍānāṃ rājayājakāḥ //
MBh, 8, 30, 71.1 rājayājakayājyānāṃ madrakāṇāṃ ca yan malam /
MBh, 9, 34, 15.3 ānayadhvaṃ dvārakāyā agnīn vai yājakāṃstathā //
MBh, 12, 77, 8.1 āhvāyakā devalakā nakṣatragrāmayājakāḥ /
MBh, 12, 78, 13.2 nādhyāpayantyadhīyante yajante na ca yājakāḥ //
MBh, 13, 104, 6.2 saha tair yājakaiḥ sarvair brahmasvam upajīvya tat //
MBh, 13, 153, 6.1 sa niryayau gajapurād yājakaiḥ parivāritaḥ /
MBh, 13, 154, 12.2 yājakā juhuvuś cāgniṃ jaguḥ sāmāni sāmagāḥ //
MBh, 14, 10, 4.2 bṛhaspatiṃ yājakaṃ tvaṃ vṛṇīṣva vajraṃ vā te prahariṣyāmi ghoram /
MBh, 14, 90, 12.2 muhūrto yajñiyaḥ prāptaścodayanti ca yājakāḥ //
MBh, 14, 90, 18.1 tatra vedavido rājaṃścakruḥ karmāṇi yājakāḥ /
MBh, 14, 90, 24.1 saṃstare kuśalāścāpi sarvakarmāṇi yājakāḥ /
MBh, 14, 90, 27.2 śleṣmātakamayaṃ caikaṃ yājakāḥ samakārayan //
MBh, 14, 91, 2.1 tataḥ saṃjñāpya turagaṃ vidhivad yājakarṣabhāḥ /
MBh, 14, 92, 11.1 avilupyāgamaṃ kṛtsnaṃ vidhijñair yājakaiḥ kṛtam /
MBh, 15, 24, 21.2 yājakāśca yathoddeśaṃ dvijā ye cānuyāyinaḥ //
MBh, 15, 25, 7.1 rājñastu yājakaistatra kṛto vedīparistaraḥ /
MBh, 15, 45, 11.2 saṃjayena ca sūtena sāgnihotraḥ sayājakaḥ //
MBh, 15, 45, 15.1 agnīṃstu yājakāstatra juhuvur vidhivat prabho /
MBh, 15, 47, 3.1 yājakās tu tatas tasya tān agnīn nirjane vane /
MBh, 16, 8, 21.2 purastāt tasya yānasya yājakāśca tato yayuḥ //
MBh, 18, 5, 27.1 tataḥ samāpayāmāsuḥ karma tat tasya yājakāḥ /
Manusmṛti
ManuS, 3, 164.2 hiṃsro vṛṣalavṛttiś ca gaṇānāṃ caiva yājakaḥ //
ManuS, 3, 172.2 sarve te narakaṃ yānti dātṛyājakapañcamāḥ //
ManuS, 3, 178.1 yāvataḥ saṃspṛśed aṅgair brāhmaṇān śūdrayājakaḥ /
Rāmāyaṇa
Rām, Bā, 13, 3.1 karma kurvanti vidhivad yājakā vedapāragāḥ /
Rām, Bā, 58, 14.1 kṣatriyo yājako yasya caṇḍālasya viśeṣataḥ /
Rām, Bā, 59, 8.2 yājakaś ca mahātejā viśvāmitro 'bhavat kratau //
Rām, Ay, 70, 13.2 ṛtvigbhir yājakaiś caiva te hriyante yathāvidhi //
Rām, Ay, 94, 22.1 kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā /
Rām, Ay, 106, 8.1 tyaktāṃ yajñāyudhaiḥ sarvair abhirūpaiś ca yājakaiḥ /
Amarakośa
AKośa, 2, 423.1 āgnīdhrādyā dhanairvāryā ṛtvijo yājakāśca te /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 149.2 yājakais tu vinā yajñaṃ kṣatriyasya virudhyate //
BKŚS, 21, 124.2 yasya vidyādhanais tṛptāḥ śiṣyayājakayācakāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 829.1 avidvān yājako vā syāt pravaktā cānavasthitaḥ /
Liṅgapurāṇa
LiPur, 1, 21, 30.1 namo bhavāya devāya ijyāya yājakāya ca /
LiPur, 1, 61, 17.2 śukro devastu vijñeyo bhārgavo 'surayājakaḥ //
Matsyapurāṇa
MPur, 128, 47.2 śukro daityastu vijñeyo bhārgavo'surayājakaḥ //
MPur, 167, 28.2 apaśyaddevakukṣisthānyājakāñchataśo dvijān //
Nāradasmṛti
NāSmṛ, 2, 1, 162.1 nāstikavrātyadārāgnityāgino 'yājyayājakāḥ /
Viṣṇupurāṇa
ViPur, 1, 18, 34.1 apāpe tatra pāpaiśca pātitā daityayājakaiḥ /
ViPur, 1, 18, 40.2 yathā tenādya satyena jīvantvasurayājakāḥ //
ViPur, 2, 6, 18.2 ayājyayājakas tatra tathā nakṣatrasūcakaḥ //
Viṣṇusmṛti
ViSmṛ, 54, 16.1 parivittiḥ parivettā ca yayā ca parividyate dātā yājakaśca cāndrāyaṇaṃ kuryāt //
Yājñavalkyasmṛti
YāSmṛ, 3, 289.1 trīn kṛcchrān ācared vrātyayājako 'bhicarann api /
Bhāratamañjarī
BhāMañj, 1, 1333.1 yājakāstasya bahubhirvitānaiḥ karmavistare /
BhāMañj, 1, 1334.1 sa yājakaḥ parityaktastapasārādhya śaṃkaram /
BhāMañj, 13, 134.2 abhūdbṛhaspatibhrātā saṃvarto yasya yājakaḥ //
BhāMañj, 13, 630.2 tīrthāplutasya śanakaiḥ sa muniryājako 'bhavat //
BhāMañj, 14, 18.1 na yājakapadaṃ tasya gantavyaṃ bhavatādhunā /
BhāMañj, 14, 20.2 sa tenābhyarthito yatnādyājako 'stu bhavāniti //
BhāMañj, 14, 26.2 ityuktvā prārthayethāstaṃ yājakaṃ yajvanāṃ varaḥ //
BhāMañj, 14, 28.1 saṃtyaktonmattarūpaṃ sa prāpya taṃ yājakaṃ nṛpaḥ /
BhāMañj, 14, 31.2 saṃvartakaṃ yājakaṃ ca saṃtaptastanutāṃ yayau //
BhāMañj, 14, 183.1 tataste yājakāstatra vapāmuddhṛtya vājinaḥ /
Garuḍapurāṇa
GarPur, 1, 105, 44.1 triḥ kṛcchramācaredvrātyayājako 'pi carannapi /
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 3.0 ānandakṛtrimāhāravarjaṃ cakrasya yājakāḥ //
Tantrāloka
TĀ, 8, 219.1 ugraścetyeṣu patayastebhyo 'rkendū sayājakau /
TĀ, 8, 245.1 śarvādikaṃ yasya sṛṣṭirdharādyā yājakāntataḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 25.2 sarve te narakaṃ yānti dātṛyājakapañcamāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 156, 24.2 avikraye 'nṛte pāpaṃ māhiṣe 'yājyayājake //
SkPur (Rkh), Revākhaṇḍa, 159, 14.1 grāmaśūkaratāṃ yāti hyayājyayājako nṛpa /
Uḍḍāmareśvaratantra
UḍḍT, 9, 23.3 anenaiva tu mantreṇa dhyātavyāḥ krodhayājakāḥ //