Occurrences

Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 41.1 parivittaḥ parivettā dātā yaś cāpi yājakaḥ /
Vasiṣṭhadharmasūtra
VasDhS, 15, 11.1 vedaviplāvakaḥ śūdrayājaka uttamavarṇavargapatitās teṣāṃ pātraninayanam //
Mahābhārata
MBh, 3, 128, 3.3 savye pāṇau gṛhītvā tu yājako 'pi sma karṣati //
MBh, 3, 128, 12.2 aham atra pravekṣyāmi mucyatāṃ mama yājakaḥ /
MBh, 15, 45, 11.2 saṃjayena ca sūtena sāgnihotraḥ sayājakaḥ //
Manusmṛti
ManuS, 3, 164.2 hiṃsro vṛṣalavṛttiś ca gaṇānāṃ caiva yājakaḥ //
ManuS, 3, 178.1 yāvataḥ saṃspṛśed aṅgair brāhmaṇān śūdrayājakaḥ /
Rāmāyaṇa
Rām, Bā, 58, 14.1 kṣatriyo yājako yasya caṇḍālasya viśeṣataḥ /
Rām, Bā, 59, 8.2 yājakaś ca mahātejā viśvāmitro 'bhavat kratau //
Kātyāyanasmṛti
KātySmṛ, 1, 829.1 avidvān yājako vā syāt pravaktā cānavasthitaḥ /
Liṅgapurāṇa
LiPur, 1, 61, 17.2 śukro devastu vijñeyo bhārgavo 'surayājakaḥ //
Matsyapurāṇa
MPur, 128, 47.2 śukro daityastu vijñeyo bhārgavo'surayājakaḥ //
Viṣṇupurāṇa
ViPur, 2, 6, 18.2 ayājyayājakas tatra tathā nakṣatrasūcakaḥ //
Viṣṇusmṛti
ViSmṛ, 54, 16.1 parivittiḥ parivettā ca yayā ca parividyate dātā yājakaśca cāndrāyaṇaṃ kuryāt //
Yājñavalkyasmṛti
YāSmṛ, 3, 289.1 trīn kṛcchrān ācared vrātyayājako 'bhicarann api /
Bhāratamañjarī
BhāMañj, 1, 1334.1 sa yājakaḥ parityaktastapasārādhya śaṃkaram /
BhāMañj, 13, 134.2 abhūdbṛhaspatibhrātā saṃvarto yasya yājakaḥ //
BhāMañj, 13, 630.2 tīrthāplutasya śanakaiḥ sa muniryājako 'bhavat //
BhāMañj, 14, 20.2 sa tenābhyarthito yatnādyājako 'stu bhavāniti //
Garuḍapurāṇa
GarPur, 1, 105, 44.1 triḥ kṛcchramācaredvrātyayājako 'pi carannapi /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 14.1 grāmaśūkaratāṃ yāti hyayājyayājako nṛpa /