Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Bhāratamañjarī
Tantrāloka
Parāśaradharmasaṃhitā

Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 40.2 sarve te narakaṃ yānti dātṛyājakapañcamāḥ //
Gautamadharmasūtra
GautDhS, 2, 6, 16.1 na bhojayet stenaklībapatitanāstikatadvṛttivīrahāgredidhiṣupatistrīgrāmayājakājāpālotsṛṣṭāgnimadyapakucarakūṭasākṣiprātihārikān //
Vasiṣṭhadharmasūtra
VasDhS, 13, 50.1 ṛtvijācāryāv ayājakānadhyāpakau heyāv anyatra hānāt patati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 2, 9.0 yājakādibhiś ca //
Aṣṭādhyāyī, 6, 2, 151.0 manktinvyākhyānaśayanāsanasthānayājakādikrītāḥ //
Mahābhārata
MBh, 8, 27, 81.1 rājayājakayājyena naṣṭaṃ dattaṃ havir bhavet //
MBh, 8, 30, 71.1 rājayājakayājyānāṃ madrakāṇāṃ ca yan malam /
MBh, 14, 91, 2.1 tataḥ saṃjñāpya turagaṃ vidhivad yājakarṣabhāḥ /
Manusmṛti
ManuS, 3, 172.2 sarve te narakaṃ yānti dātṛyājakapañcamāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 124.2 yasya vidyādhanais tṛptāḥ śiṣyayājakayācakāḥ //
Bhāratamañjarī
BhāMañj, 14, 18.1 na yājakapadaṃ tasya gantavyaṃ bhavatādhunā /
Tantrāloka
TĀ, 8, 245.1 śarvādikaṃ yasya sṛṣṭirdharādyā yājakāntataḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 25.2 sarve te narakaṃ yānti dātṛyājakapañcamāḥ //