Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgvidhāna
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Nāradasmṛti
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 2.1 brahma vai svaṃ mahimānaṃ brāhmaṇeṣv adadhād adhyayanādhyāpanayajanayājanadānapratigrahasaṃyuktaṃ vedānāṃ guptyai //
BaudhDhS, 2, 2, 13.1 agamyāgamanaṃ gurvīsakhīṃ gurusakhīm apapātrāṃ patitāṃ ca gatvā bheṣajakaraṇaṃ grāmayājanaṃ raṅgopajīvanaṃ nāṭyācāryatā gomahiṣīrakṣaṇaṃ yac cānyad apy evaṃ yuktaṃ kanyādūṣaṇam iti //
BaudhDhS, 2, 2, 35.2 yājanādhyāpanād yaunān na tu yānāsanāśanād iti //
BaudhDhS, 2, 4, 16.1 adhyāpanayājanapratigrahair aśaktaḥ kṣatradharmeṇa jīvet pratyanantaratvāt //
BaudhDhS, 3, 1, 21.1 tasyādhyāpanayājanapratigrahā nivartante 'nye ca yajñakratava iti //
BaudhDhS, 3, 6, 5.11 suvarṇastainyam avratyam ayājyasya ca yājanam /
Gautamadharmasūtra
GautDhS, 1, 7, 4.1 yājanādhyāpanapratigrahāḥ sarveṣām //
GautDhS, 2, 1, 2.1 brāhmaṇasyādhikāḥ pravacanayājanapratigrahāḥ //
GautDhS, 3, 1, 2.1 atha khalvayaṃ puruṣo yāpyena karmaṇā lipyate yathaitad ayājyayājanam abhakṣyabhakṣaṇam avadyavadanaṃ śiṣṭasyākriyā pratiṣiddhasevanam iti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 11.1 ayājyayājane dakṣiṇās tyaktvā māsaṃ caturthe kāle bhuñjānaḥ kānīty etad gāyet //
Vasiṣṭhadharmasūtra
VasDhS, 1, 22.3 yājanādhyāpanād yaunān na tu yānāsanād dānād iti //
VasDhS, 27, 9.1 yājanādhyāpanād yaunāt tathaivāsatpratigrahāt /
Vārāhagṛhyasūtra
VārGS, 9, 20.1 yājanaṃ vṛttiḥ /
Āpastambadharmasūtra
ĀpDhS, 2, 10, 4.0 svakarma brāhmaṇasyādhyayanam adhyāpanam yajño yājanam dānaṃ pratigrahaṇam dāyādyaṃ śiloñchaḥ //
ĀpDhS, 2, 10, 6.0 etāny eva kṣatriyasyādhyāpanayājanapratigrahaṇānīti parihāpya daṇḍayuddhādhikāni //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 11, 13.0 uñchaśilam ayācitapratigrahaḥ sādhubhyo yācito vā yājanaṃ vṛttiḥ //
Ṛgvidhāna
ṚgVidh, 1, 6, 3.2 caturbhir bhrūṇahatyāyās tathaiva ayājyayājanāt //
Arthaśāstra
ArthaŚ, 1, 3, 5.1 svadharmo brāhmaṇasya adhyayanam adhyāpanaṃ yajanaṃ yājanaṃ dānaṃ pratigrahaśca //
ArthaŚ, 1, 10, 2.1 purohitam ayājyayājanādhyāpane niyuktam amṛṣyamāṇaṃ rājāvakṣipet //
ArthaŚ, 4, 7, 27.2 yājanādhyāpanād yaunāt taiścānyo 'pi samācaran //
Carakasaṃhitā
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Mahābhārata
MBh, 1, 215, 11.38 ṛtvijo 'nyān gamiṣyāmi yājanārthaṃ tapodhanāḥ /
MBh, 1, 215, 11.40 yadā na śekū rājānaṃ yājanārthaṃ paraṃtapa /
MBh, 1, 215, 11.66 nāsmākam etadviṣaye vartate yājanaṃ prati /
MBh, 1, 215, 11.78 yājanaṃ brāhmaṇānāṃ tu vidhidṛṣṭaṃ paraṃtapa /
MBh, 3, 80, 114.1 yajanaṃ yājanaṃ gatvā tathaiva brahmavālukām /
MBh, 3, 83, 47.2 bhṛguṃ niyojayāmāsa yājanārthe mahādyutim //
MBh, 3, 149, 35.1 yājanādhyāpane cobhe brāhmaṇānāṃ pratigrahaḥ /
MBh, 7, 168, 22.2 yājanādhyāpane dānaṃ tathā yajñapratigrahau //
MBh, 8, 23, 34.1 yājanādhyāpanair viprā viśuddhaiś ca pratigrahaiḥ /
MBh, 12, 35, 10.2 ayājyayājanaṃ caiva tathābhakṣyasya bhakṣaṇam //
MBh, 12, 159, 35.2 yājanādhyāpanād yaunānna tu yānāsanāśanāt //
MBh, 12, 173, 42.1 ye kecana svadhyayanāḥ prāptā yajanayājanam /
MBh, 12, 276, 49.2 yājanādhyāpane yuktā yatra tad rāṣṭram āvaset //
MBh, 12, 285, 20.2 pratigraho yājanaṃ ca tathaivādhyāpanaṃ nṛpa /
MBh, 12, 286, 39.1 iṣṭiḥ puṣṭir yajanaṃ yājanaṃ ca dānaṃ puṇyānāṃ karmaṇāṃ ca prayogaḥ /
MBh, 12, 292, 25.2 yājanādhyāpanaṃ dānaṃ tathaivāhuḥ pratigraham /
MBh, 12, 315, 9.2 yājanādhyāpanaratāḥ śrīmanto lokaviśrutāḥ //
MBh, 12, 329, 7.5 brāhmaṇasya hi yājanaṃ vidhīyate na kṣatravaiśyayor dvijātyoḥ /
MBh, 13, 32, 13.2 yājanādhyāpane yuktā nityaṃ tān pūjayāmyaham //
MBh, 13, 129, 8.1 yajanaṃ yājanaṃ caiva tathā dānapratigrahau /
MBh, 14, 6, 8.3 marutta gaccha vā mā vā nivṛtto 'smyadya yājanāt //
MBh, 14, 7, 9.2 vartate yājane caiva tena karmāṇi kāraya //
MBh, 14, 7, 24.3 yājanaṃ hi mamāpyevaṃ vartate tvayi pārthiva //
MBh, 14, 37, 10.2 yājanādhyāpane cobhe tathaivāhuḥ parigraham //
MBh, 14, 45, 21.1 adhītyādhyāpanaṃ kuryāt tathā yajanayājane /
MBh, 14, 45, 22.2 yājanādhyāpane cobhe śuddhāccāpi pratigrahaḥ //
Manusmṛti
ManuS, 1, 88.1 adhyāpanam adhyayanaṃ yajanaṃ yājanaṃ tathā /
ManuS, 3, 65.1 ayājyayājanaiś caiva nāstikyena ca karmaṇām /
ManuS, 10, 75.1 adhyāpanam adhyayanaṃ yajanaṃ yājanaṃ tathā /
ManuS, 10, 76.2 yājanādhyāpane caiva viśuddhāc ca pratigrahaḥ //
ManuS, 10, 77.2 adhyāpanaṃ yājanaṃ ca tṛtīyaś ca pratigrahaḥ //
ManuS, 10, 103.1 nādhyāpanād yājanād vā garhitād vā pratigrahāt /
ManuS, 10, 109.1 pratigrahād yājanād vā tathaivādhyāpanād api /
ManuS, 10, 110.1 yājanādhyāpane nityaṃ kriyete saṃskṛtātmanām /
ManuS, 10, 111.1 japahomair apaity eno yājanādhyāpanaiḥ kṛtam /
ManuS, 11, 60.2 tayor dānaṃ ca kanyāyās tayor eva ca yājanam //
ManuS, 11, 181.2 yājanādhyāpanād yaunān na tu yānāsanāśanāt //
ManuS, 11, 198.1 vrātyānāṃ yājanaṃ kṛtvā pareṣām antyakarma ca /
Rāmāyaṇa
Rām, Bā, 57, 5.2 yājane bhagavāñ śaktas trailokyasyāpi pārthiva //
Kūrmapurāṇa
KūPur, 1, 2, 36.1 yajanaṃ yājanaṃ dānaṃ brāhmaṇasya pratigraham /
KūPur, 2, 16, 17.1 yājanaṃ yonisaṃbandhaṃ sahavāsaṃ ca bhāṣaṇam /
KūPur, 2, 16, 28.2 yājanādhyāpane yonistathaiva sahabhojanam //
KūPur, 2, 16, 29.1 sahādhyāyastu daśamaḥ sahayājanameva ca /
KūPur, 2, 25, 2.2 adhyāpanaṃ yājanaṃ ca pūrvasyāhuḥ pratigraham /
KūPur, 2, 30, 10.1 yājanaṃ yonisaṃbandhaṃ tathaivādhyāpanaṃ dvijaḥ /
Nāradasmṛti
NāSmṛ, 2, 18, 47.2 yājanādhyāpane vṛttis tṛtīyas tu pratigrahaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.6 tasmād brāhmaṇasyādhyayanādhyāpanayajanayājanadānapratigrahāṇi ṣaṭ karmāṇi bhavanti /
Viṣṇusmṛti
ViSmṛ, 2, 11.1 brāhmaṇasya yājanapratigrahau //
ViSmṛ, 37, 10.1 ayājyayājanam //
ViSmṛ, 37, 18.1 yājanaṃ ca //
ViSmṛ, 48, 23.2 suvarṇastainyam avrātyam ayājyasya ca yājanam /
ViSmṛ, 54, 25.1 ayājyayājanaṃ kṛtvā pareṣām antyakarma ca /
Yājñavalkyasmṛti
YāSmṛ, 1, 118.2 pratigraho 'dhiko vipre yājanādhyāpane tathā //
YāSmṛ, 3, 237.1 dhānyakupyapaśusteyam ayājyānāṃ ca yājanam /
YāSmṛ, 3, 238.1 kanyāsaṃdūṣaṇaṃ caiva parivindakayājanam /
Bhāgavatapurāṇa
BhāgPur, 11, 17, 40.2 pratigraho 'dhyāpanaṃ ca brāhmaṇasyaiva yājanam //
Garuḍapurāṇa
GarPur, 1, 49, 2.1 yajanaṃ yājanaṃ dānaṃ brāhmaṇasya pratigrahaḥ /
GarPur, 1, 51, 3.1 adhyāpanaṃ yājanaṃ ca vṛttamāhuḥ pratigraham /
GarPur, 1, 96, 27.1 pratigraho 'dhiko vipre yājanādhyāpane tathā /
GarPur, 1, 105, 15.2 kanyāyā dūṣaṇaṃ caiva parivindakayājanam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 13.0 kalau gṛhasthasya yājanādīnāṃ durlabhatvājjīvanahetutayā kṛṣyādividhānād ācāratvam upapannam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 3.0 na ca yājanādīnāṃ jīvanahetutvāt kim anayā kṛṣyā iti vācyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 4.0 kalau jīvanaparyāptatayā yājanādīnāṃ durlabhatvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 24.0 kṛṣervaiśyadharmatvāt viprasya yājanādīnāmeva mukhyajīvanahetutvāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 172, 89.1 agamyāgamane pāpam ayājyayājane kṛte /