Occurrences

Hitopadeśa

Hitopadeśa
Hitop, 0, 33.3 daivaṃ nihatya kuru pauruṣam ātmaśaktyā yatne kṛte yadi na sidhyati ko 'tra doṣaḥ //
Hitop, 0, 42.1 atrāntare viṣṇuśarmanāmā mahāpaṇḍitaḥ sakalanītiśāstratattvajño bṛhaspatir ivābravīddeva mahākulasambhūtā ete rājaputrāḥ /
Hitop, 1, 5.5 kuto 'tra nirjane vane taṇḍulakaṇānāṃ sambhavaḥ /
Hitop, 1, 17.1 tad atra sarasi snātvā suvarṇakaṅkaṇam idaṃ gṛhāṇa /
Hitop, 1, 17.8 svabhāva evātra tathātiricyate /
Hitop, 1, 19.2 yad atra mārātmake viśvāsaḥ kṛtaḥ /
Hitop, 1, 32.2 tad atra dhairyam avalambya pratīkāraś cintyatām /
Hitop, 1, 47.2 māṃsamūtrapurīṣāsthipūrite'tra kalevare /
Hitop, 1, 50.4 tato hiraṇyakaḥ sarvān sādaraṃ sampūjya āha sakhe citragrīva sarvathātra jālabandhanavidhau sati doṣam āśaṅkya ātmani avajñā na kartavyā /
Hitop, 1, 56.9 atrāraṇye bandhuhīno mṛtavat ekākī nivasāmi /
Hitop, 1, 59.2 so 'vadad aham atra gaṅgātīre nityasnāyī nirāmiṣāśī brahmacārī cāndrāyaṇavratam ācaraṃs tiṣṭhāmi /
Hitop, 1, 65.2 pakṣiśāvakāś cātra nivasanti /
Hitop, 1, 65.6 yataḥ parasparaṃ vivadamānānām api dharmaśāstrāṇām ahiṃsā paramo dharmaḥ ity atraikamatyam /
Hitop, 1, 73.8 atrāntare jambukas tatrāgatya upasthito 'cintayatphalitas tāvad asmākaṃ kapaṭaprabandhaḥ /
Hitop, 1, 76.3 mṛgeṇoktaṃ manmāṃsārthī tiṣṭhaty atraiva /
Hitop, 1, 108.2 hiraṇyako 'py āha tat kim atrāvasthāya mayā kartavyam /
Hitop, 1, 117.3 vīṇākarṇo nāgadantam avalokyāha katham ayaṃ mūṣikaḥ svalpabalo 'py etāvad dūram utpatati tad atra kenāpi kāraṇena bhavitavyam /
Hitop, 1, 117.5 kāraṇaṃ cātra dhanabāhulyam eva pratibhāti /
Hitop, 1, 128.1 yac cātraiva yācñayā jīvanaṃ tad apy atīvagarhitam /
Hitop, 1, 141.1 tad atra avasthocitakāryaparicchedaḥ śreyān /
Hitop, 1, 159.2 atrāntare dīrgharāvo nāma jambukaḥ paribhramannāhārārthī tān mṛtān mṛgavyādhasarpaśūkarān apaśyat /
Hitop, 1, 159.6 sukhāny api tathā manye daivam atrātiricyate //
Hitop, 1, 166.1 tad atra sakhe daśāviśeṣe śāntiḥ karaṇīyā /
Hitop, 1, 181.1 kiṃ bahunā viśrambhālāpair mayaiva sahātra kālo nīyatām /
Hitop, 1, 184.8 atrāvasthānena vanam idaṃ sanāthīkriyatām /
Hitop, 1, 186.1 tad atra bhavatā svagṛhanirviśeṣeṇa sthīyatām /
Hitop, 1, 186.6 prātaś ca tenātrāgatya karpūrasaraḥ samīpe bhavitavyam iti vyādhānāṃ mukhāt kiṃvadantī śrūyate /
Hitop, 1, 186.7 tad atrāpi prātaravasthānaṃ bhayahetukam ity ālocya yathā kāryaṃ tathā ārabhyatām /
Hitop, 1, 188.11 tad atrāṭavīrājye'bhiṣektuṃ bhavān sarvasvāmiguṇopeto nirūpitaḥ /
Hitop, 1, 200.10 atrāntare hiraṇyakena āgatya mantharasya bandhanaṃ chinnam /
Hitop, 2, 51.1 atra bhayaprastāve prajñābalenāham enaṃ svāminam ātmīyaṃ kariṣyāmi /
Hitop, 2, 55.2 ko 'trety aham iti brūyāt samyag ādeśayeti ca /
Hitop, 2, 87.3 karaṭako brūte vṛṣabha atra kānane tiṣṭhasi /
Hitop, 2, 90.21 atrāntare saṃjīvako vadati deva adya hatamṛgāṇāṃ māṃsāni kva /
Hitop, 2, 101.2 śakuniḥ śakaṭāraś ca dṛṣṭāntāv atra bhūpate //
Hitop, 2, 111.25 atra cātikānte divase gopagṛhe suptaḥ sann apaśyam /
Hitop, 2, 112.2 tad aham atrātmānaṃ baddhvā tiṣṭhāmi /
Hitop, 2, 119.6 tathā tenānuṣṭhite gopena gṛham āgatya pṛṣṭhākena kāryeṇa daṇḍanāyakaḥ samāgatyātra sthitaḥ /
Hitop, 2, 119.8 sa ca māryamāṇo 'py atrāgatya praviṣṭo mayā kusūle nikṣipya rakṣitaḥ /
Hitop, 2, 119.9 tatpitrā cānviṣyātra na dṛṣṭaḥ /
Hitop, 2, 121.6 atrāvasthitakṛṣṇasarpeṇāvayoḥ santatiḥ satataṃ bhakṣyate /
Hitop, 2, 124.5 tasyāgre punar āgamanāya śapathaṃ kṛtvā svāminaṃ nivedayitum atrāgato 'smi /
Hitop, 2, 124.14 vāyaso 'vadad atrāsanne sarasi rājaputraḥ pratyaham āgatya snāti /
Hitop, 2, 131.2 tad atra pramāṇaṃ svāmī /
Hitop, 2, 131.5 parasya yuvatiṃ ramyāṃ sādaraṃ nekṣate'tra kaḥ //
Hitop, 2, 158.1 ārādhyamāno nṛpatiḥ prayatnān na toṣam āyāti kim atra citram /
Hitop, 3, 4.17 atra marusthale patitā yūyaṃ kiṃ kurutha /
Hitop, 3, 15.7 anantaraṃ śilīmukho nāma śaśakaś cintayāmāsa anena gajayūthena pipāsākulitena pratyaham atrāgantavyam /
Hitop, 3, 15.10 mayātra pratīkāraḥ kartavyaḥ /
Hitop, 3, 17.7 dūta uvāca yady evaṃ tad atra sarasi kopāt kampamānaṃ bhagavantaṃ śaśāṅkaṃ praṇamya prasādya ca gaccha /
Hitop, 3, 19.1 atrāntare śukenoktam deva karpūradvīpādayo laghudvīpā jambūdvīpāntargatā eva /
Hitop, 3, 20.3 śuko brūte katham atra nirṇayaḥ /
Hitop, 3, 36.1 rājābravīd bhavatu kāraṇam atra paścān nirūpaṇīyam /
Hitop, 3, 40.3 atrāntare pratīhāraḥ praviśya praṇamyovāca deva jambūdvīpād āgato dvāri śukas tiṣṭhati /
Hitop, 3, 52.1 ato dūto 'yaṃ śuko 'trāśvāsya tāvaddhriyatāṃ yāvad durgaṃ sajjīkriyate yataḥ /
Hitop, 3, 100.11 sa ca cirād atrāste /
Hitop, 3, 102.24 tat śrutvā rājā brūte kaḥ ko 'tra dvāri tiṣṭhati /
Hitop, 3, 102.38 lakṣmīr uvāca yadi tvam ātmanaḥ putraṃ śaktidharaṃ dvātriṃśallakṣaṇopetaṃ bhagavatyāḥ sarvamaṅgalāyā upahārīkaroṣi tadāhaṃ punar atra suciraṃ nivasāmi /
Hitop, 3, 122.3 gṛdhraḥ svagataṃ cintayati kriyatām atra pratīkāraḥ /
Hitop, 3, 125.1 tad atra bhavatpratāpād eva durgaṃ bhaṅktvā kīrtipratāpasahitaṃ tvām acireṇa kālena vindhyācalaṃ neṣyāmi /
Hitop, 3, 140.1 tat tāvad atra nāsti /
Hitop, 3, 141.1 atra yathāśakti kriyate yatnaḥ /
Hitop, 3, 148.1 atrāpi pradhānāṅgaṃ rājā /
Hitop, 4, 6.12 yato dṛṣṭavyatikaro 'ham atra /
Hitop, 4, 12.20 kaścid vadati yady ayaṃ kūrmaḥ patati tadātraiva paktvā khāditavyaḥ /
Hitop, 4, 13.1 atha praṇidhir uvāca ito durgadāhaṃ vidhāya yadā yato meghavarṇas tadā citravarṇena prasāditenoktam ayaṃ meghavarṇo 'tra karpūradvīparājye'bhiṣicyatām /
Hitop, 4, 18.6 pṛṣṭaś ca kim iti bhavān atrāhāratyāgena tiṣṭhati /
Hitop, 4, 19.1 matsyā ūcuḥ bho baka ko 'tra asmākaṃ rakṣaṇopāyaḥ /
Hitop, 4, 21.5 asti yad atrāvasthitenānena meghavarṇena rājñā yāvanti vastūni karpūradvīpasyottamāni tāvanty asmākam upanetavyāni /
Hitop, 4, 22.6 tataḥ sakturakṣārthaṃ haste daṇḍam ekam ādāyācintayad adyāhaṃ saktuśarāvaṃ vikrīya daśa kapardakān prāpsyāmi tadātraiva taiḥ kapardakair ghaṭaśarāvādikam upakrīyānekadhā vṛddhais taddhanaiḥ punaḥ punaḥ pūrgavastrādim upakrīya vikrīya lakṣasaṅkhyāni dhanāni kṛtvā vivāhacatuṣṭayaṃ kariṣyāmi /
Hitop, 4, 63.6 siṃhenoktamatrāhāraḥ kaḥ svādhīnaḥ /
Hitop, 4, 99.2 ato brāhmaṇaśāpān maṇḍūkān voḍhum atra tiṣṭhāmi /
Hitop, 4, 99.16 atrāntare jambūdvīpād āgatya śukenoktaṃ deva siṃhaladvīpasya sāraso rājā samprati jambūdvīpam ākramyāvatiṣṭhate /
Hitop, 4, 103.1 kintu bālakasyātra rakṣako nāsti /
Hitop, 4, 110.4 rājahaṃso brūte mantrin punar abhisaṃdhinā kenacid atrāgamanam /
Hitop, 4, 136.2 tad atrāsmākaṃ yathākāryam upadiśyatām /