Occurrences

Rasendracintāmaṇi

Rasendracintāmaṇi
RCint, 2, 11.0 atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt //
RCint, 2, 12.0 atra kajjalim antareṇa kevalagandhakamapi sātmyena jārayanti //
RCint, 2, 21.2 tailāviśeṣe 'tra rasaṃ nidadhyānmagnārdhakāyaṃ pravilokya bhūyaḥ //
RCint, 2, 23.0 nāgādiśulvādibhir atra piṣṭiṃ vādeṣu yogeṣu ca nikṣipanti //
RCint, 2, 30.1 atrānuktamapi bhallātakaṃ dadati vṛddhāḥ pāradatulyam //
RCint, 3, 73.2 atra sakalakṣāraiś ca sāmyaṃ tilakāṇḍānāṃ nityanāthapādā likhanti /
RCint, 3, 134.0 atra gandharvatailamapi rasahṛdayasvarasāt //
RCint, 3, 159.1 asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti /
RCint, 3, 167.2 sūtaṃ gandhaṃ sarvasāmyena kūpyāmīṣatsādhyaṃ cātra no vismayadhvam //
RCint, 4, 20.2 mriyate nātra sandehaḥ sarvarogeṣu yojayet //
RCint, 4, 21.2 mriyate nātra sandeho guṇādhikyāya vauṣadhaiḥ //
RCint, 5, 3.0 gandhakamatra navanītākhyamupādeyam //
RCint, 6, 13.2 nirguṇḍīrasamadhye tu śudhyante nātra saṃśayaḥ //
RCint, 6, 22.2 ṣaḍguṇādiśca gandho'tra guṇādhikyāya jāryate //
RCint, 6, 30.2 atra sūtarakṣārthaṃ gandhaḥ punar adhiko deyaḥ //
RCint, 6, 39.2 udare tasya kiṭṭāni jāyante nātra saṃśayaḥ //
RCint, 6, 50.2 evaṃ vidhānato vaṅgo mriyate nātra saṃśayaḥ //
RCint, 6, 56.1 atra matsyākṣī machechī /
RCint, 6, 76.1 tāpyasūtakayorityatra sāmānyasaṃskṛtasūtako jñeyaḥ /
RCint, 7, 73.2 kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ //
RCint, 8, 24.2 māṣānnapiṣṭāni bhavanti pathyānyānandadāyīnyaparāṇi cātra //
RCint, 8, 148.1 mṛdumadhyakharabhāvaiḥ pākas trividho 'tra vakṣyate puṃsām /
RCint, 8, 203.2 rasāyanaṃ mahadetatparihāro niyamato nātra //
RCint, 8, 208.2 vātotthān paittikāṃścāpi nāstyatra niyamaḥ kvacit //