Occurrences

Baudhāyanagṛhyasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 16.1 atha yadi dakṣiṇābhiḥ saha dattā syān nātra varān prahiṇuyāt //
BaudhGS, 1, 5, 9.1 atrābhyām amātyās tokmāṇy āropayante //
BaudhGS, 1, 8, 4.1 atraiva trivṛtānnena balimupaharati //
BaudhGS, 1, 8, 9.1 atraiva nirmālyāni paribhuktāni vāsāṃsi pratisarāṃśca pratimucyodumbaraśākhāyāṃ saṃsṛjya //
BaudhGS, 2, 5, 34.1 atra sāvitravratam //
BaudhGS, 2, 5, 70.1 atraike daṇḍam ajinaṃ mekhalāṃ vāsaś cātisṛjanti //
BaudhGS, 2, 6, 15.1 so 'traivāste ā nakṣatrāṇām udayāt //
BaudhGS, 2, 7, 8.1 tām atraiva pratīcīnaśirasīm udīcīnapadīṃ saṃjñapayanti //
BaudhGS, 2, 7, 18.1 atraitāny avadānānīḍāsūne pracchidyaudanaṃ māsaṃ yūṣam ity ājyena samudāyutya mekṣaṇenopaghātaṃ pūrvārdhe juhoti bhavāya devāya svāhā śarvāya devāya svāhā īśānāya devāya svāhā paśupataye devāya svāhā rudrāya devāya svāhā ugrāya devāya svāhā bhīmāya devāya svāhā mahate devāya svāhā iti //
BaudhGS, 2, 7, 29.1 nātropākaraṇaṃ paśoḥ //
BaudhGS, 2, 11, 9.1 tāmatraiva pratīcīnaśirasīṃ dakṣiṇāpadīṃ saṃjñapanti //
BaudhGS, 2, 11, 34.1 athāpūpam aṣṭadhā vicchidya trīṇy avadānāni vapāyāḥ kalpena hutvāthetarāṇi brāhmaṇebhyo dattvātraitāny avadānānīḍāsūne praticchādyaudanaṃ māṃsaṃ yūṣam ity ājyena samudāyutyaudumbaryā darvyopaghātaṃ dakṣiṇārdhe juhoti /
BaudhGS, 2, 11, 68.1 etāvad eva nānā nātrāṣṭakāhomo bhavati //
BaudhGS, 3, 1, 21.2 etāvad eva nānā nātrānuvākaḥ /
BaudhGS, 3, 1, 25.1 svāyambhuvaṃ kāṇḍaṃ kāṭhake paṭhito vidhiḥ svayambhūś cātra daivataṃ sarvabhūtapatiḥ śucir iti //
BaudhGS, 3, 1, 28.1 sāvitrībhyaḥ prabhṛtyūrdhvam oṣadhyanuvākān adhīyīran nātra bhūmau bhuñjīta na paśuvaditi //
BaudhGS, 3, 2, 56.1 gām atra gurave varaṃ dadāti //
BaudhGS, 3, 12, 6.1 athaikoddiṣṭeṣu nāgnaukaraṇaṃ nābhiśrāvaṇaṃ na pūrvaṃ nimantraṇaṃ na daivaṃ na dhūpaṃ na dīpaṃ na svadhā na namaskāro nātrāpūpam //
BaudhGS, 3, 12, 10.1 atra navaṃ vicchidyeta //