Occurrences

Tantrākhyāyikā

Tantrākhyāyikā
TAkhy, 1, 165.1 suvarṇasūtram ādāyātrāvāsake sthāpyatām //
TAkhy, 1, 202.1 katham anyo 'tra madbhujaparirakṣite vane siṃha iti //
TAkhy, 1, 352.1 naivātra kaścid vināśyate //
TAkhy, 1, 363.1 atraiva prasūṣveti //
TAkhy, 1, 389.1 yatkāraṇam yuvayos tāvad āhāravaikalyaṃ kevalam asmin svalpodake sarasi mamātra tu maraṇam eva //
TAkhy, 1, 408.1 atra matsyabandhaṃ kurmaḥ //
TAkhy, 1, 431.1 kiṃ punar atra prāptakālam //
TAkhy, 1, 449.1 kim atra prāptakālaṃ manyate bhavān //
TAkhy, 1, 457.1 etad evātra kāraṇam //
TAkhy, 1, 479.1 atrāntare siṃhaḥ samprāpto yāvat paśyati sakalaṃ jaṭharapiśitam upabhuktam tataś caturakam āha //
TAkhy, 1, 494.1 tat kim atra prāptakālam //
TAkhy, 1, 536.1 sākṣiṇo mama santy atravyavahāradīnārāṇām iti //
TAkhy, 1, 579.1 tat kāraṇenātra bhavitavyam //
TAkhy, 1, 590.1 ity atraiva vṛkṣamūle 'vasthāpitam //
TAkhy, 1, 637.1 kim atra citram //
TAkhy, 2, 24.1 kim eṣa ekako 'tra mūṣakaḥ utānye 'pi mūṣakāḥ //
TAkhy, 2, 29.1 jūṭakarṇa na mūṣakamātrasyedṛśī śaktir bhavati kiṃ tarhi kāraṇenātra bhavitavyam //
TAkhy, 2, 31.2 luñcitāṃl luñcitair ava kāryam atra bhaviṣyati //
TAkhy, 2, 93.2 luñcitāṃlluñcitair eva hetur atra bhaviṣyati //
TAkhy, 2, 271.1 kim atra paridevitena somilaka //
TAkhy, 2, 274.2 avaśyaṃ labhate jantur atra kā paridevanā //
TAkhy, 2, 276.2 sukhāny api tathā manye daivam atrātiricyate //
TAkhy, 2, 279.1 atrodyogapareṇāhaṃ bhavatā dṛṣṭaḥ //
TAkhy, 2, 286.1 upabhogo 'tra kāraṇam //
TAkhy, 2, 377.1 kim atra citram //